Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
कोऽपीष्टं किमपि ब्रूते, जनो भिन्नरुचिर्यतः । एतदेव मतं मे यन्नास्त्यमीष्टं स्त्रियोऽधिकम् ॥ ३३३ ॥ उक्त्वेति मूढचित्तः स, स्वयं तुम्बयुगे पृथक् । निवेश्यास्थीनि गङ्गां प्रत्यचलद्वटुकस्त्रियोः ॥ ३३४ ॥ कस्मिंश्चिन्नगरे तस्य, मिलितो बटुकोऽधमः । नमन् क्रमाविति प्राह, सहख मम दुर्नयम् ॥ ३३५ ॥ कोऽसीति ब्राह्मणेनोक्तः, स प्राह बटुकोऽस्मि ते । यज्ञनामा त्वदीयात्रियुग्मसेवनजीवितः ॥ ३३६ ॥ श्रुत्वेति मूढधीर्विप्रः, प्राह मे बटुकः क्व ? सः । भस्मितस्त्वं वञ्चकोऽसि, परं वञ्चय निर्धियम् ॥ ३३७ ॥ उक्त्वेति पुरमध्येऽस्य, गतस्य मिलिता प्रिया । भयभ्रान्ता क्रमन्यस्तमस्तका न्यगदीदिति ॥ ३३८ ॥ व्यवतिष्ठते ते द्रव्यं, सहस्व दुरितं मम । आविष्कृतनिजाघस्य, सन्तः कुप्यन्ति नोपरि ॥ ३३९ ॥ निशम्येति वचस्तस्याः, प्राह भूतमतिर्द्विजः । कासि त्वं ! साह कान्ताऽस्मि, यज्ञिकासंज्ञिका तव ॥३४०॥ श्रुत्वेति वचनं तस्याः, प्राह मूढमतिर्द्विजः । यज्ञिकास्थीनि तुम्बे मे, सन्ति त्वं कापि वञ्चिका ॥ ३४१॥ निगद्येति गतो गङ्गा, मूढो भूतमतिर्द्विजः। विचारो न खयं यस्य, बोध्यते स कथं पुमान् ? ॥ ३४२ ॥ युष्माकमिति मूढोऽयं, संक्षेपेण निवेदितः । अधुनाऽऽकर्ण्यतां विप्रा! व्युदाहीति निवेद्यते ॥ ३४३ ॥ दुर्द्धर्यामभवत्पुर्या, पार्थिवो दुर्धराभिधः । जात्यन्धस्तनयस्तस्य, जात्यन्धोऽजनि नामतः ॥ ३४४ ॥ हारकङ्कणकेयूर-कुण्डलादि विभूषणम् । याचकेभ्यः शरीरस्थं, स प्रदत्ते दिने दिने ॥ ३४५॥
Jain Education
For Private & Personel Use Only
Pow.jainelibrary.org

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126