Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 34
________________ ॥ १४ ॥ Jain Education International तस्यालोक्य जनातीतं, मन्त्री त्यागमभाषत । कुमारेण विभो ! सर्वः, कोशो दत्वा विनाशितः ॥ ३४६ ॥ ततोsवादीन्नृपो नास्य, दीयते यदि भूषणम् । न जेमति तदा साधो, सर्वथा किं करोम्यहम् ? ॥ ३४७ ॥ नृपं मन्त्री ततोऽवादीदुपायं विदधाम्यहम् । अभाषत ततो राजा, विधेहि न निवार्यसे ॥ ३४८ ॥ प्रदायाभरणं लौहं, लोहदण्डं समर्प्य सः । समर्थ जनघाताय, कुमारमभणीदिति ॥ ३४९ ॥ तव राज्यक्रमायातं, भूषणं बुधपूजितम् । मा दाः कस्यापि तातेदं, दत्ते राज्यं विनश्यति ॥ ३५० ॥ ब्रूयाल हमिदं यो यस्तं तं मूर्धनि ताडयेः । कुमार ! लोहदण्डेन, मा कार्षीः करुणां कचित् ॥ ३५१ ॥ प्रतिपन्नं कुमारेण, समस्तं मन्त्रिभाषितम् । के नात्र प्रतिपद्यन्ते, कुशलैः कथितं वचः ॥ ३५२ ॥ ततो लोहमयं दण्डं, गृहीत्वा स व्यवस्थितः । रोमाञ्चितसमस्ताङ्गस्तोषाकुलितमानसः ॥ ३५३ ॥ योऽवदद्भूषणं लौहं, मस्तके तं जघान सः । व्युद्धाहितमतिर्नीचः, सुन्दरं कुरुते कुतः ? ॥ ३५४ ॥ सुन्दरं मन्यते प्रासं यः खेष्टस्य वचः सदा । परस्यासुन्दरं सर्व्व, केनासौ बोध्यतेऽधमः १ ॥ ३५५ ॥ यो जात्यन्धसमो मूढः, परवाक्याविचारकः । स व्युद्धाही मतः प्राज्ञैः खकीयाग्रहसक्तधीः ॥ ३५६ ॥ शक्यते मन्दरो भेत्तुं जातु पाणिप्रहारतः । प्रतिबोधयितुं शक्यो, व्युद्धाही न च वाक्यतः ॥ ३५७ ॥ अज्ञानान्धः शुभं हित्वा, गृह्णीते वस्त्वसुन्दरम् । जात्यन्ध इव सौवर्ण, दीनो भूषणमायसम् ॥ ३५८ ॥ For Private & Personal Use Only परीक्षा. ॥ १४ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126