Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
परीक्षा.
मनुष्याणा तिरश्चां च, परमेतद्विभेदकम् । विवेचयन्ति यत्सव, प्रथमा नेतरे पुनः ॥ १९॥ पूर्वापरविचारज्ञा, मध्यस्था धर्मकाङ्गिणः । पक्षपातविनिर्मुक्ता, भव्याः सभ्याः प्रकीर्तताः ॥ १९१॥ सुभाषितं सुखाधायि, मूर्खेषु विनियोजितम् । ददाति महती पीडां, पयःपानमिवाहिषु ॥ १९२ ॥ पर्वते जायते पद्म, सलिले जातु पावकः । पीयूषं कालकूटे च, विचारस्तु न बालिशे ॥ १९३ ॥ कीदृशाः सन्ति ते साधो! द्विजैरिति निवेदिते । वक्तुं प्रचक्रमे खेटो, रक्तद्विष्टादिचेष्टितम् ॥ १९४ ॥ सामन्तनगरस्थायी, रेवाया दक्षिणे तटे । ग्रामकूटो बहुद्रव्यो, बभूव बहुधान्यकः ॥ १९५॥ सुन्दरी च कुरङ्गी च, तस्य भार्ये बभूवतुः। भागीरथी च गौरी च, शम्भोरिव मनोरमे ॥ १९६॥ कुरङ्गी तरुणीं प्राप्य, वृद्धां तत्याज सुन्दरीम् । सरसायां हि लब्धायां, विरसां को निषेवते ? ॥ १९७॥ सुन्दरी भणिता तेन, गृहीत्वा भागमात्मनः। ससुता तिष्ठ भद्रे! त्वं, विभक्ता भवनान्तरे ॥ १९८॥ साध्वी तथा स्थिता सापि, खामिना गदिता यथा। शीलवन्त्यो न कुर्वन्ति, भर्तृवाक्यव्यतिक्रमम् ॥ १९९॥ अष्टौ ततो बलीवदा, वितीर्णा दश धेनवः । द्वे दास्यौ हालिको द्वौ च, सोपकरणमन्दिरम् ॥ २०॥ भुआनः काङ्कितं भोगं, कुरङ्गया स विमोहितः। न विवेद गतं कालं, तारुण्ये च महातुरः ॥ २०१॥ आसाद्य सुन्दराकारां, तां प्रियां नवयौवनाम् । पालोम्यालिङ्गितं शक्रं, स मेने नात्मनोऽधिकम् ॥ २०२॥
Jain Education in
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126