________________
परीक्षा.
मनुष्याणा तिरश्चां च, परमेतद्विभेदकम् । विवेचयन्ति यत्सव, प्रथमा नेतरे पुनः ॥ १९॥ पूर्वापरविचारज्ञा, मध्यस्था धर्मकाङ्गिणः । पक्षपातविनिर्मुक्ता, भव्याः सभ्याः प्रकीर्तताः ॥ १९१॥ सुभाषितं सुखाधायि, मूर्खेषु विनियोजितम् । ददाति महती पीडां, पयःपानमिवाहिषु ॥ १९२ ॥ पर्वते जायते पद्म, सलिले जातु पावकः । पीयूषं कालकूटे च, विचारस्तु न बालिशे ॥ १९३ ॥ कीदृशाः सन्ति ते साधो! द्विजैरिति निवेदिते । वक्तुं प्रचक्रमे खेटो, रक्तद्विष्टादिचेष्टितम् ॥ १९४ ॥ सामन्तनगरस्थायी, रेवाया दक्षिणे तटे । ग्रामकूटो बहुद्रव्यो, बभूव बहुधान्यकः ॥ १९५॥ सुन्दरी च कुरङ्गी च, तस्य भार्ये बभूवतुः। भागीरथी च गौरी च, शम्भोरिव मनोरमे ॥ १९६॥ कुरङ्गी तरुणीं प्राप्य, वृद्धां तत्याज सुन्दरीम् । सरसायां हि लब्धायां, विरसां को निषेवते ? ॥ १९७॥ सुन्दरी भणिता तेन, गृहीत्वा भागमात्मनः। ससुता तिष्ठ भद्रे! त्वं, विभक्ता भवनान्तरे ॥ १९८॥ साध्वी तथा स्थिता सापि, खामिना गदिता यथा। शीलवन्त्यो न कुर्वन्ति, भर्तृवाक्यव्यतिक्रमम् ॥ १९९॥ अष्टौ ततो बलीवदा, वितीर्णा दश धेनवः । द्वे दास्यौ हालिको द्वौ च, सोपकरणमन्दिरम् ॥ २०॥ भुआनः काङ्कितं भोगं, कुरङ्गया स विमोहितः। न विवेद गतं कालं, तारुण्ये च महातुरः ॥ २०१॥ आसाद्य सुन्दराकारां, तां प्रियां नवयौवनाम् । पालोम्यालिङ्गितं शक्रं, स मेने नात्मनोऽधिकम् ॥ २०२॥
Jain Education in
For Private & Personel Use Only
www.jainelibrary.org