Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600098/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ __ zreSThi-devacandra lAlabhAI-jainapustakodvAre-granthAGkaH 15 zrImaddharmasAgaropAdhyAyaziSya ( vimalasAgarAntevAsi ) paNDitapadmasAgaragaNivinirmitA zrIdharmaparIkSAkathA. vikhyAtikArakaH-zAha nagInabhAI ghelAbhAI-javherI, asyaikaH kAryavAhakaH / idaM pustakaM mumbayyAM zAha nagInabhAI ghelAbhAI javherI bAjAra ityanena nirNayasAgaranAmake yantrAlaye kolabhATavIthyAM 23 tame gRhe rAmabhAU bAy. seDagedvArA mudrayitvA prakAzitA / asyAH purnamudraNAdyAH sarve'dhikArA etadbhANDAgArakAryavAhakANAmAyattAH sthApitAH / prati 500, [All rights reserved.] mumbApuryAm . vIrasaMvat 2439. vikramasaMvat 1969. krAiSTasya 1913. mUlyamAnAH 5 Jan Education International For Private 3 Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ DI Preiace Dharma Pariksha katha. Sheth Devchand Lalbhai Jain Pustakoddhar Fund Series. No. 15. PREFACE. This little work entitled "Dharma Parikshakatha" which is the 15th issue" of our series, is | written by one Shree Padma Sagar Gani of Tapa Gachchha order in "Sagar branch." This work bears the year 1645 of Vikrama Year. The object of this work is to make comparison between reli2 gious, strange anecdotes. There seems to be nothing more note-worthy of this author than that I there are works by him which are:(1) Uttaradhyayan Katha. (4) Shil Prakasha. (2) Yukti Prakasha (F T .) (5) Sthali Bhadra Charitra. (3) Naya Prakasha. Our thanks are due to Paniash Shree Anand Sagar Gani for supplying us the manuscript and also for correcting proof-sheets. 325, JAVERI Bazir, NAGINBHAI GHELABHAI JAVERI BoMBAY. A trustee for himself and Co-trustees. April 1913. ) Page #3 -------------------------------------------------------------------------- ________________ prastAvanA dhrmpriikssaayaaH|| zrImadgautamagaNadharendropAsitapArthA vijayante shriiviirpaadaaH|| sAdhayantu siddhisAdhananibandhanadhRtidhaureyA dhImantaH pAragatagaditAgamAmbaravicaraNAvAptavainateyapativikhyAtayaH prastute zrImatsAgarazAkhAlA vidhAtRvihitapadmabandhUyamAnapadmasAgaragaNyudbodhite dharmaparIkSApadmAkare kelimanaghAM svAnyAsAdhAraNadharmadhAraNAdhairyapradAM, vasatiratra kSIrodatana | yAyA iva padme bhavabhrAntidAridyadAraNadRbdhArambhAyA vizrambhavidhAnanadISNAyA niSNAtatvanibandhanAyA yathArthavizvAdhIzavyAhRtAvyAhatavA| vyayajJaptyAcaraNamUlAyAstattvArthapAramArthikAdhyavasAyanizcitirUpAyAH zraddhAnalakSmyA ujjhitagRhakuTumbadehamamatvAnAM mahAtmanAmapi spRhaNIyAyAH, pravacanasya ca syAdudbhatiH zradvAyAzcettadAvirbhAvakaviSayabhAvukabhAvAnvitaM bobhUyeta cetazcaturacakrasya, kharUpaM ca paramezvarasya pratyapIpadan parama| pUjyAH zrImaddharibhadrAyA lokanirNayananipuNalokatattvanirNayAdyeSu yathAyathaM yuktyudbhAvanAdinA, zrImadbhiH pUjyapAdairapi prakRte tadeva niyUdaM, naca carvitacarvaNatA, purANAdInAM parAbhimatAnAM yadabhimataM vRttAntaM skhabhiyuktahabdhAnAM, tasya paramezvarasvarUpasyaivAtra pratipipAdiSitatvAt , pratipAdanamapi nAtra kevalaM tadIyAgamatadarthamAtrAdezanena, kintu ! prathamaM tatpratinidhimartha pratipAdyAniSTatamattvamazraddheyatayorarIkArya pazcAttadabhimatatvaM pradarzya | paramaM nigrahasthAnamAnIya samIcInAptAbhyupagatyupagamena vAdinAM, tatazcedamatIvAkhyAyakaM svarUpasya nATyamivAnahedevatAnAM karmavRkSamUlakaSaNaka in Edual and For Private & Personel Use Only How.jainelibrary.org Page #4 -------------------------------------------------------------------------- ________________ dharmaparI. // 2 // rIndrANAM zrImatAM jinezvarANAmapi, Avazyakameva purANapracure kAle tadabhimatadevatAvizeSANAM taditareSAM ca svarUpAkhyAnaM, granthavidhAnavizeSaphalamapyetadeva, evaM ca devaparIkSAyAM pravaNatvepi granthasyAdhikRtasya dharmArthameva tasyAH cekriyamANatvAttatpraNItasya dharmasyApi parIkSA saMpanIpadyata evAnAyAsamiti nAyuktAbhidhAsya "dharmaparIkSA" iti / mitrasyAtmahitavidhipadmaprabodhapadmahastasya vyayapadAptihetumAptoditAviruddhavRSAvagatiM | jJApituM yadanuSThitaM pavanavegasya manovegenAsAdhAraNopakRtaye dinAnAmaSTakena taddRbdhamatra tatrabhavadbhiH zubhavadbhavyavRndavijJAnAya / granthaviracanacaturA granthakRtaH tapogaNakalpadrumAvanavRtikalpaprabhuzrImaddharmasAgaropAdhyAya caraNAntevAsitA vAptAvyAhatavijJAnatatayaH khopajJavRttiyuktAn nayaprakAzAdInananyasAdhAraNArambhAnudbhAvayAmAsuH, zrImanmahopAdhyAyakAlasya ca viditatamatvAnna tatrAyAsa ArabdhaH / yadyapi nopalabdhipathamAyAtA vihAya dvitrAnprabhupraNItAnpranthAn pare granthA vasturalaratnAkarAstathApyavalokanenaiteSAM prabhupAdAnAmatitamAnumIyate eva zemuSI siddhAntatarkalakSaNAdigocarA, ata eva nirvasanAmitagatisUryAtatAyAH vividhacchandomayyA asyA anuSTupchandobhirvidhAne nonatA, samAnaviSaye ca samAnatantraracanAyAH prakArAntareNa vidhAnaM tAdRzo vAvasthApanaM samAnatantravidRbdhazAstracchAyAvidhAnAdivanna doSAyeti dhyeyaM dhImadbhiH, bAlabodhAdisamaprayojanatvAt tathAvidhAnaM guNakRditi nirdhAritaM zrImadbhirabhaviSyaditi tathApravRttimAdadhurdhRtadhiSaNAdhaureyAH ityanumimImahe udanvadantA AnandAH / mudraNAdivRttAntastu mudritapUrvo'nekaza iti na tatrAyAsaH // nanderasAGkaM nizAdhipa - ( 1969 ) mite'site mAghamAsi zaradi dale / zrIkaryA zrIpArzvaprabhAvavatyAM tatA'nandAt // 1 // prastAva. // 2 // Page #5 -------------------------------------------------------------------------- ________________ 25 zreSThI devacanda lAlabhAI javherI. janma 1909 vaikramAbde niryANam 1962 vaikramAbde kArtika zuklaikAdazyAM, sUryapure. pauSakRSNatRtIyAyAm, mumbayyAm . The Late Seth Devchand Lalbhai Javeri. Born 1853 A. D. Surat. Died 1906 A. D. Bombay. ThesiksiMISATEreintingstones, Byculta. Page #6 -------------------------------------------------------------------------- ________________ Page #7 -------------------------------------------------------------------------- ________________ shresstthi-devcndlaalbhaaii-jainpustkoddhaar-prnthaangke| pnndditpdmsaagrgnnivinirmitaa| ||dhrmpriikssaa|| ooo zrIgurubhyo namaH / namaH zrIsarakhatIbhagavatyai / yadIyajJAnadIpena, dhotitaM vizvamandiram / sa vaH pAyAjinAdhIzaH, pArthaH pratyUhanAzanaH // 1 // prasanno'stu guruH sUryaH, sa yena jagadambujam / prabodhitaM punaryAti, na nidrAmadbhutaM hi tat // 2 // yasyAH prasAdataH zAstrArNavapAraM jaDA api / brajanti tAM tridhA zuddhyA, dhyAyAmi zrIsarakhatIm // 3 // gaNezanirmitAM dharmaparIkSAM kartumicchati / mAdRzo'pi janastanna, citraM tatkulasambhavAt // 4 // yastarabhajyate hastivareNa sa kathaM punaH / kalabheneti nAzaGkayaM, tatkulInatvazaktitaH // 5 // cakre zrImatpravacanaparIkSA dharmAsAgaraiH / vAcakendrastatasteSAM, ziSyeNaiSA vidhIyate // 6 // tathAhi-jambUdvIpaH sphuradratnaH,.suvRttazcakravarttivat / anekadvIpabhUpAla-sevitaH siddhpddhtiH||7|| JainEducation i n For Private Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ parIkSA. tatrAsti bhArataM kSetra, pavitraM jinjnmbhiH| AropitajyaM yaccApaM, zriyA jayati dIprayA // 8 // vaitAThyaH parvatastatra, dhvastadhvAntaH prbhaabhraiH| prarvAparAmbhodhitaTAvagAhI yo'sti zeSavat // 9 // ihAbhUtAM khagaiH sevye, zreNyAbuttaradakSiNe / madarekhe gajendrasya, SaTpadairudbhaTairiva // 10 // tatrottarasyAM SaSTi nagarANi khacAriNAm / paJcAzataM dakSiNayAM, viduH siddhAntavedinaH // 11 // tatra zreNyAM dakSiNasyAM, vaijayantyabhavatpurI / jayantI khaHpurI gehairvimAnAdhikadIptibhiH // 12 // nabhazcarapatistatra, jitazatrurabhUdguNI / khadhAmatarjitArAtiH, khaHpuryAmiva bAsakaH // 13 // vAyuvegA priyA tasya, smrvaayuprvrdhinii| jinendramataniSNAtA'jani vidyaughasAdhikA // 14 // ramamANastayA sAdha, zacyeva suranAyakaH / jitazatruH sukhaiH (kha) kAlaM, ninAyepsitalAmataH // 15 // niSevyamANA sA tena, sundarI jitazatruNA / asUta tanayaM nAnA, manovegaM mahodayam // 16 // dine dine'sau vavRdhe, bhAnumAniva dIptimAn / samaM guNaiH kalAbhyAsI, zuddhavRttadharaH sthiraH // 17 // vidyAH samagrA jagrAha, vidyAdharakulocitAH / caturbuddhinidhilakSmI-nivAsaH sthitimAnasau // 18 // munisevAparo jaina-vAkyapIyUSapAnakRt / dharmarAgI sa bAlo'pi, babhUva prmaarhtH|| 19 // kSAyikaM samyaktvaratnaM, sa babhAra vizuddhadhIH / vazIkartuM siddhivadhUmanaghAvyayasaukhyadAm // 20 // For Private & Personel Use Only Page #9 -------------------------------------------------------------------------- ________________ manovegasya tasyA''sIt , priyApurIpateH sutH| pavanavega ityAkhyaH, suhRdyntvllbhH||21|| sthAtumanyo'yamunmucya, kSaNamekaM na lau kSamau / dinArkAdhiva vikhyAto, tApabhUtAM pratApinI // 22 // mithyaatvmuuddhHpknvego'bhuudaivyogtH| kuyuktihetudRSTAntavAdI tattvapayojjhitaH // 23 // mithyAtvayuktaM tanmitraM, jinadharmaparAGmukham / dRSTvA tatApa zokena, manovegaH pavitradhIH // 24 // nivArayAmi mithyA(mitra)tvAt , patantaM durgatAvamum / prAhustaM suhRdaM prAjhA, dharme yojayate hi yH|| 25 // 15|| mithyAtvatyAgato dharme, yojanIyaH kathaM mayA / eSa ityApa cintAto, naiva nidrAM manojavaH // 26 // *manovego vandamAno, jinendrAyatanAni sH| bhramati sma yadAlasyabhAjo dharma na sajanAH // 27 // natvA jinendrabimbAni, kadAcit pratigacchataH / manogasya skhalitaM, vimAnaM vyoni satvaram // 28 // vairiNA skhalitaM me kiM, vimAnaM? vA tapakhinA? / dadhyAviti manovego, vyAkulo vIkSya nizcalam // 29 // jJAtumicchustata skhalanAhetuM pazyanmahImadhaH / dadarza mAlavaM dezaM, grAmAkarapurAJcitam // 30 // tasyAluloke madhyasthAmujayinI mahApurIm / bhUmi draSTuM samAyAtAM, purandarapurImiva // 31 // tasyA uttaradigabhAge, mahodyAnaM sadAphalaiH / vRkSaiH prINitapAnthaughaM, cakAstri jitanandanam // 32 // tatrAlokya muni devavyomacArinarArcitam / mudaM prApa manovegaH, kevalajJAnabhAskaram // 33 // Jain Education For Private & Personel Use Only jainelibrary.org Page #10 -------------------------------------------------------------------------- ________________ dharma parIkSA. tato vyono'vatIryAsI, munipAdArcanotsukaH / viveza nAkI bhavanaM, visaaryaabhrnndhutiH|| 34 // sevyamAnaM suraimUrdhanyastahastainarairapi / muniM natvA sabhAyAM sa, niviSTastuSTamAnasaH // 35 // sabhAyAmatha tatraiko, bhavyaH papraccha bhktitH| natvA taM munipaM jAtalokAlokavinizcayam // 36 // bhagavannatra saMsAre, niHsAre saradaGginAm / kiyatsukhaM kiyahuHkhaM ?, kathyatAM me prasAdataH // 37 // tato'vAdIdyatirbhadra!, zrUyatAM kathayAmi te / vibhAgo duHzakaH kartuM, saMsAre sukhaduHkhayoH // 38 // mayA nidarzanaM datvA, kiJcittadapi kathyate / na hi bodhayituM zakyAstadvinA mandamedhasaH // 39 // anantasattvakIrNAyAM, saMsRtyAmiva pAnthakaH / dIrghAyAM kazcanATavyAM, praviSTo daivayogataH // 40 // UrvIkRtakaraM raudra, kRtAntamiva kuJjaram / kruddhaM saMmukhamAyAntaM, tatrApazyad drumacchidam // 41 // trasto'to'grIkRtastena, pathiko bhillavama'nA / adRSTapUrvike kUpe, dhAvamAnaH papAta sH||42|| tarustambaM pataMstatra, trastadhIH sa vyvsthitH| bhavyo dharmamivAlambya, durgame narakAlaye // 43 // adhastAt sindhuratrasto, yAvadeSa vilokate / tAvaddadarzAjagaraM, yamadaNDamivotkaTam // 44 // AkhubhyAM zuklakRSNAbhyAM, pazyati sma sa sarvataH / khanyamAnaM tarustamba, pakSAbhyAmiva jIvitam // 45 // uragAMzcaturastatra, dikcatuSTayavartinaH / dadarzA''gacchato dIrghAn , kaSAyAniva bhISaNAn // 46 // // 2 // Jain Education For Private & Personel Use Only aw.jainelibrary.org Page #11 -------------------------------------------------------------------------- ________________ ruSTena gajarAjena, vRkSaH kuuptttsthitH| kampito rabhasA'bhyetyA'saMyateneva saMyamaH // 47 // calitAH sarvatastasmizcalite madhumakSikAH / vividhA madhujAlasthA, vedanA iva dusshaaH||48|| makSikAbhirasau tAbhirmarmabhidbhiH samantataH / UrdhvaM vilokayAmAsa, dasyamAno mahAvyathaH // 49 // UvIkRtamukhasyAsya, vIkSyamANasya pAdapam / dInasyauSThatale sUkSmaH, patito madhunaH kaNaH // 50 // zvabhravAdhAdhikA bAdhAmavamatya sa durmnaaH| khAdamAno mahAsaukhyaM, manyate madhuvidyuSaH // 51 // evaMvidhasya pAnthasya, yAdRze staH sukhAsukhe / jIvasya tAdRze jJeye, saMsAre vyasanA''kare // 52 / / bhillavama' mataM pApaM, zarIrI pathiko mtH| hastI mRtyustarustambo, jIvitaM kUpako bhavaH // 53 // narako'jagaraH pakSau, mUSakAvasitetarau / kaSAyAH pannagAH proktA, vyAdhayo mdhumkssikaaH||54|| madhusUkSmakaNAkhAdo, bhogasaukhyamudAhRtam / vibhAgamiti jAnIhi, saMsAre sukhaduHkhayoH // 55 // bhave bambhramyamANAnAmantaraM sukhduHkhyoH| jAyate tattvato nUnaM, merusarSapayoriva // 56 // duHkhaM merUpamaM saukhyaM, saMsAre sarpapopamam / yatastataH sadA kAryaH, saMsAratyajanodyamaH // 57 // ye'NumAtrasukhasyArthe, kurvate bhogasevanam / te zaGke zItanAzAya, bhajanti kulizAnalam // 58 // duHkhadaM sukhadaM vastu, manyante vissyaakulaaH| dhattUrabhakSakAH kiM na, sarva pazyanti kAJcanam // 59 // Jain Education in For Private Personel Use Only M ainelibrary.org Page #12 -------------------------------------------------------------------------- ________________ parIkSA. saMpannaM dharmataH saukhyaM, niSevyaM dharmarakSayA / vRkSato hi phalaM jAtaM, bhakSyatte vRkSarakSayA // 60 // pazyantaH pApato duHkhaM, pApaM muJcanti sajanAH / jAnanto vahnito duHkhaM, vahnau hi pravizanti ke // 61 // sundarAH subhagAH saumyAH, kulIcAH zIlazAlinaH / bhavanti dharmato dakSAH, zazAGkayazasaH sthirAH // 62 // 8 virUpA durbhagA dvenyA, duSkulA zIlanAzinaH / jAyanve pApato mUDhA, duryazobhAginazcalAH // 63 // brajanti sindhurArUDhA, dharmato jnpuujitaaH| dhAvanti puratasteSAM, pApato jananinditAH // 64 // dhAmmikAH kAntayA''zliSTAH, zerate maNimandire / pApino rakSaNaM teSAM, kurvate zavapANayaH // 65 // bhuJjate miSTamAhAraM, sauvarNA'matrasaMsthitam / dhArmikAH pApinasteSAmutsRSTaM bhaSaNA ika // 66 // cakriNastIrthakartAraH, kezavAH pratikezavAH / sarve dharmeNa jAyante, kIrttivyAsajayatrayAH // 67 // vAmanAH yAmanAH khajA, romazAH kiGkarAH shtthaaH| jAyante pApato nIcAH, sarvalokavininditAH // 68 // prazastaM dharmataH srvmprshstmdhrmtH| vikhyAtamiti sarvatra, bAlizairapi budhyate // 69 // pratyakSamiti vijJAya, dharmAdharmaphalaM budhAH / adharma sarvathA muktvA, dharma kurvanti sarvadA // 70 // yogino vacasA tena, prINitA nikhilA sbhaa| parjanyasyeva toyena, medinI tApanoditA // 71 // kRtvaivaM dezanAM yogI, jitazatrusutaM vidan / taM jagAdeti saddharmapakSapAtavicakSaNaH // 72 // // 3 // Jan Education For Private Personel Use Only Page #13 -------------------------------------------------------------------------- ________________ - pituste kuzalaM bhadra !, parivAragaNasya ca / sAdhUktamevamAkarNya, manovega idaM jagau // 73 // pAdAste yasya kurvanti, rakSAM tasya nreshituH| vighnAH kathaM? vainateyarakSitasyAhipIDanam // 74 // uktveti rAjasUH sAdhu, papraccheti kRtAJjaliH / suhRnme bhagavaddharme, sameSyati kudhIH kadA ? // 75 // mithyAtve vartamAnaH sa, cintAM datte mamoccale / sakhyaM zuddhadRzAM zuddhadRSTibhiH saha saukhyakRt // 76 // pRSTveti virate bhUpaputre yogIzvaro'vadat / eSa tyakSyati mithyAtvaM, pATalIputrapattane // 77 // bodhyamAnastvayA tatra, nItvA sayuktihetubhiH / prApsyati jJAnajaM tejo, mithyAtvadhvAntanAzanAt // 78 // pratyakSamanyatIrthIyamatAnyeva vilokayan / viraktAtmA tato jainadharmAsthAM sa kariSyati // 79 // zruteSu jainavAkyeSu, yAti mithyAtvavAgabhramaH / bhAnoH kareSu dIpreSu, grahatejaH kiyad bhavet // 8 // nizamyeti vacaH sAdhomanovegaH kramAmbujam / praNamya skhapure gantuM, vimAnasthazcacAla sH|| 81 // atha yAvanmanobego, yAti khAM nagarI prati / divyaM vimAnamArUDho, nAkIva sphuritaprabham // 82 // vimAnavarttinA tAvat, sureNeva surottamaH / dRSTaH pavanavegena, sa sammukhamupeyuSA // 83 // sa dRSTo gaditastena, va sthitastvaM mayA vinA / iyantaM kAlamAcakSva, nayeneva smarAturaH // 84 // yo na tvayA vinA zaktaH, sthAtumekamapi kSaNam / divaso bhAskaraNeva, sa tiSThAmi kathaM ciram ? // 85 // Jain Education For Private & Personel Use Only R aw.jainelibrary.org Page #14 -------------------------------------------------------------------------- ________________ parIkSA. mayA tvaM yatnato mitra!, sarvatrApi gaveSitaH / dharmo nirvANakArIva, zuddhaH samyaktvazAlinA // 86 // ArAme nagare haTTe, mayA rAjagRhAGgaNe / sarveSu jinageheSu, yadA tvaM na nirIkSitaH // 87 // pitA pitAmahaH ('pi ca mayA) pRSTo, gatvodvignena te tadA / nareNa kriyate sarvamiSTasaMyogakAviNA // 8 // vArtAmalabhamAnena, tvadIyAM pRcchatA'bhitaH / daivayogena dRSTo'si, tvamatrA''gacchatA mayA // 89 // kiM hitvA bhramasi khecchaM, santoSamiva sNymii| mAM viyogAsaha mitramAnandajananakSamam // 9 // tato'vocanmanovego, mA kArSIradhRti hRdi / bhrAnto'haM pratimA jainItRRkSetre praNaman mudA // 91 // na jAtvahaM tvayA hInastiSThAmyekamapi kSaNam / saMyamaH prazameneva, sAdhohRdayatoSiNa(NA) // 92 // bhramatA bharatakSetrabhUpAlatilakopamam / adarzi pATalIputraM, nagaraM bahuvarNakam // 93 // nagare prasaran yatra, yajJadhUmaH sadekSyate / caJcarIkakulazyAmaH, kezapAza iva zriyaH // 94 // caturvedadhvaniM zrutvA, badhirIkRtapuSkaram / nRtyanti kekino yatra, nIradArAvazaGkinaH // 95 // vaziSThavyAsavAlmIkimanubrahmAdibhiH kRtaaH| zrUyante smRtayo yatra, vedaarthprtipaadikaaH|| 96 // dRzyante paritastasyAH, saJcaranto vizAradAH / gRhItapustakA yatra, bhAratItanayA iva // 97 // sarvato yatra dRzyante, paNDitAH klbhaassibhiH| ziSyairanuvRtA hRdyAH, pAkhaNDA ivAlibhiH // 98 // // 4 // Jain Education in For Private & Personel Use Only Alljainelibrary.org Page #15 -------------------------------------------------------------------------- ________________ agnihotrAdikarmANi, kurvanto yatra bhUrizaH / vasanti brAhmaNA dakSA, vedA iva savigrahAH // 99 // aSTAdaza purANAni, vyAkhyAyante shsrshH| yatra khyApayituM dharma, duHkhadAruhutAzanaM // 10 // tarka vyAkaraNaM kAvyaM, nItizAstraM pade pade / vyAcakSANairyadA''lIDhaM, vAgadevyA iva mandiram // 101 // velA me mahatI jAtA, pazyatastat samantataH / vyAkSiptacetasA bhadra!, gataH kAlo na budhyate // 102 // yadAzcarya mayA dRSTaM, tatrAzcaryaniketane / vivakSAmi; na zaknomi, tadvaktuM vacanaiH param // 103 // yattvAM dharmamiva tyaktvA, tatra bhadra ! ciraM sthitaH / kSamitavyaM mamAzeSAdurvinItasya tattvayA // 104 // uktaM pavanavegena, hasitvA zuddhacetasA / darzayakha mamApIdaM, yadRSTaM kautukaM tvayA // 105 // mitra ! gaccha punastatra, mamAtyantaM kutUhalam / prArthanAM kurvate moghAM, suhRdaH suhRdAM na hi // 106 // manovegastato'vocadgamiSyAmi sthirIbhava / uttAlabhavanAnmitra!, pacyate nadhudumbaraH // 107 // vidhAya bhojanaM prAtargamiSyAmo nirAkulAH / bubhukSAglAnacittAnAM, kautukaM nIrasaM bhavet // 108 // ityAlocya tataH prItI, jagmatustI khamandiram / sundarasphuritazrIko, nayotsAhAvivorjitau // 109 // prAtarvimAnamAruhya, kAmagaM prasthitAvimau / surAviva varAkArI, divyAbharaNarAjitau // 110 // vegena to tataH prAptau, pATalIputrapattanam / vicitrAzcaryasaGkIrNa, manaseva manISitam // 111 // sin Education in For Private & Personel Use Only & w.jainelibrary.org Page #16 -------------------------------------------------------------------------- ________________ * * *OM gRhItvA tRNakASThAni, citrAlaGkAradhAriNau / avikSatAM tato madhyaM, lIlayA nagarasya tau // 112 // parIkSA. dRSTvA tau tAdRzau lokA, vismayaM pratipedire / adRSTapUrvake dRSTe, citrIyante na ke bhuki? // 113 // prekSakairveSTitau lokairdhamantau tau samantataH / guDapujI mahArAcairmakSikAmikarairiva // 114 // tAvAlokya sphuratkAntI, kSubhvanti sma purAGganAH / nirastAparakartavyA, manobhavavazIkRtAH // 15 // eko manonivAsIti, prsiddhivinivRttye|jaatH kAmo dvidhA nUnamiti bhASante (tyuzanti) sva kAzcana // 116 // nijagAda parA dRSTAstArNikAH kASThikA mayA / parAsAdhAraNazrIko, medRzau rUpiNI param // 117 // manmathAkulitA'vAdIdanyA tajjalpakAGkiNI / vayasse! kASThikAveto, kSipramAhUyatAmiha // 118 // tRNakASThaM yathA dattastathA gRhAmi nizcitam / iSTebhyo vastuni prApte, gaNanA kriyate na hi // 119 // ityAdi janavAkyAni, zRNvantau caarudhigrhii| brahmazAlAmimau prAptau, sacA(cA)mIkaraviSTharAm // 120 // muktvA'tra tRNakASThAni, bherImAtADya vegtH| etau siMhAvivArUDhI, nirbhayau kanakAsane // 121 // kSubhyanti sma dvijAH sarve, zrutvA taM bherinikhanam / kutaH ko'tra pravAdIti, vadanto vAdalAlasAH // 122 // 5 // 5 // vidyAdarpahutAzena, dahyamAnA nirantaram / nirIyuAhmaNAH kSipraM, paravAdijigISayA // 123 // yugmam / kecittatra vadanti sma, kiM tarkAdhyayanena vaH / vAde parAmukhIkRtya, yadi vAdI na nirjitaH // 124 // OMOM Jain Education Intematonal For Private Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ yuSmAbhirnirjitA vAdA, bahavaH prdurjyaaH| yUyaM tiSThata maunena, vayaM vAdaM vidadhmahe // 125 // evameva gataH kAlaH, kurvatAM paThanazramam / avAdiSuH pare tatra, viprAH prajJAmadoddhatAH // 126 // evamAdIni vAkyAni, jalpanto dvijapuGgavAH / vAdakaNDUyayA''zliSTA, brahmazAlA prapedire // 127 // hArakaGkaNakeyUrazrIvatsamukuTAdibhiH / alakRtaM manovegaM, tahate )TvA vismayaM gtaaH||128|| nUnaM viSNurayaM prApto, brAhmaNAnujighRkSayA / nAparasyezI lakSmI vanAnandadAyinI // 129 // nigadyeti namanti sma, bhktibhaarvshiikRtaaH| prazastaM kriyate kArya, vibhrAntamatibhiH katham ? // 130 // tatra kecidabhASanta, dhruvameSa purandaraH / zarIrasyedRzI kAntirnAnyasyAsti manoramA // 131 // pare prAhurayaM zambhuH, saGkocyAkSi tRtIyakam / dharitrIM draSTumAyAto, rUpamanyasya nezam // 132 // anye'vadannayaM kazcidvidyAdhArI madoddhataH / karoti vividhAM krIDAmIkSamANo mahItalam // 133 // naivamAlocayanto'pi, cakruste tasya nirNayam / prabhApUritadikkasya, vizvarUpamaNeriva // 134 // kazcijagAdeti vipraH, pRcchayatAmayameva hi / hastasthakaGkaNe darpaNAdaraM vidadhAti kH||135|| vAdaM kartuM samAyAto, yadyasau jayavAJchakaH / tadA'nena samaM vAda, kurmahe zAstrapAragAH // 136 // iti tasya vacaH zrutvA, kazcit papraccha taM tadA / kastvaM kimarthamAvAto?, yathArtha khaM nigadyatAm // 137 // Jain Education in For Private & Personel Use Only W wjainelibrary.org Page #18 -------------------------------------------------------------------------- ________________ parIkSA. taM jagAda manovego, bhadra ! nirdhanamAnavaH / sameto'haM pure kartu, tRNakASThakavikrayam // 138 // prAha viprastato bhadra ! viSTare kiM nyavikSata ? / bhavAnvAdamanirjitya, bherItADanapUrvakam // 139 // yadyasti vAdazaktiste, kuru tatpaNDitaiH samam / spaSTazAstrairvAdidarpadalanaiH paNDitottamaiH // 14 // ko'pi yAti purAdasmAnna vAdajayakIrtimAn / nAgadhAmnaH zeSanAgamaNimAdAya ko brajet ! // 141 // pizAcakI vAtakI vA, yauvanonmAdavAnasau / yenaivaM varNamANikyabhUSaNaH kASThavikrayI // 142 // santyaneke kSitau dhRSTA, bhUrizo janamohakAH / tvAdRzo nAparo yena, tanoSi budhamohanam // 143 // manovegastataH prAha, vipra ! kiM kupyase vRthA? / niSkAraNaM kupyate hi, pannagena na paNDitaiH // 144 // khAsanaM vilokyAhaM, kautukAdviniviSTavAn / zabdavyAptivinodAya, dundubhistADito mayA // 145 // tArNakASThikadehottho, vAdanAma.na vedamyaham / asmAdRzAnAM mUrkhANAM, bhavecchAstrakathA kutaH! // 146 // bhAratAdiSu zAstreSu, santi kiM nedRzA nraaH!| pareSAM dUSaNaM vizve, vIkSyate nAtmanaH punaH // 147 // hemAsanasthite mayyaratiste yadi bho dvija? / uttarAmi tadetyuktvA'vAtaran khecarastataH // 148 // tamAlokyAsanottIrNamathAvAdIt dvijottamaH / tArNikAH kASThikA dRSTA, na mayA rtnmnndditaaH||149 // parapreSyakarA mA, rtnaalngkaarraajitaaH| vahantastRNakASThAni, dRzyante na kadAcana // 15 // Jain Education in For Private & Personel Use Only jainelibrary.org Page #19 -------------------------------------------------------------------------- ________________ sa prAha bhAratAyeSu, purANeSu shsrshH| zrUyante na prapadyante, bhavanto vidhiyaH param // 151 // yadi rAmAyaNe dRSTA, bhArate vA tvayedRzAH / pratyeSyAmastadA brUhi, dvijenetyudito'vadat // 152 // bravImi kevalaM vipra! bruvANo'tra bibhemyaham / yato na dRzyate ko'pi, yuSmanmadhye vicaarkH|| 153 // khalAH satyamapi prokta-mAdAyA'satyabuddhitaH / muSTiSoDazakanyAyaM, racayantyavicArakAH // 154 // kIdRzo'sau mahAbuddhe!, bahIti gadite dvijaiH / uvAceti manovegaH, zrUyatAM kathayAmi vH|| 155 // dezo malayadezyo'sti, saGgAlo glitaasukhH| tatra gRhapateH putro, nAmnA madhukaro'bhavat // 156 // ekadA janakasyAsau, nirgatya gRhato ruSA / abhramIddharaNIpRSThaM, roSataH kriyate na kim ? // 157 // AbhIraviSaye tuGgA, gatenAnena raashyH| dRSTA vibhajyamAnAnAM, cnnkaanaamnekshH|| 158 // tAnavekSya vimukhena, tena vismitacetasA / aho citramaho citraM, mayA dRSTamitIritam // 159 // kimAzcarya tvayA dRSTaM, dhanikeneti bhASitaH / avAdIditi mUDho'sau, jAnAtyajJo hi nApadam // 16 // yAdRzo viSaye'mutra, tuGgAzcaNakarAzayaH / marIcarAzayaH santi, tAdRzA viSaye mama // 161 // dhanikena tato'vAci, sa bhRzaM kupitAtmanA / kiM tvaM prasto'si vAtena,1 yenAsatyAni bhASase // 162 // marIcarAzayastulyA, dRSTAzcaNakarAzibhiH / nAsmAbhirviSaye kApi, duSTabuddhe ! kadAcana // 163 // Jain Education Inter For Private & Personel Use Only Cirjainelibrary.org Page #20 -------------------------------------------------------------------------- ________________ parIkSA. para // 7 // kilAtra caNakA deze, marIcAnIva durlbhaaH| ma(sa)matAgaNanA kvApi, marIcevapi vidyate( ? ) // 164 // vijJAyate'yamasmAkaM, duSTo mugdhatvanarmaNA / upahAsaM karotIti, kSiprameSa nigRhyatAm // 165 // dhanikasyetivAkyena, babandhustaM kuTumbinaH / azraddhevavacobAdI, bandhanaM labhate na kim ? // 166 // kenApi karuNAINa, tatrAvAdi kuTumbinA / anurUpo'sya daNDyasya, bhadrA! daNDo vidhIyatAm // 167 // nikAmaM muSTayo'muSya, dIyatAmaSTa mUrdhani / upahAsaM punaryena, na kasyApi karotyasau // 168 // tasyetivacanaM zrutvA, vimucyAsya kuTumbibhiH / muSTayo mastake dattA, niSThurA nighRNAtmabhiH // 169 // ebhiyanmuSTibhistyakto, lAbho'yaM paramo mama / jIvitavye'pi sandeho, duSTamadhye nivAsinAm // 17 // vicintyeti punIto, nijaM dezamasau gataH / bAlizA na nivartante, kadAcidakadarthitAH // 171 // vibhAgena kRtAstena(?), dezaM saGgAlamIyuSA / marIcarAzayo dRSTAstulyAzcaNakarAzibhiH // 172 // tatra tena tadevoktaM, labdho daNDo'pi pUrvakaH / bAlizo jAyate prAyaH, khaNDito'pi na paNDitaH // 173 // muSTiSoDazakaM prApta, yataH satye'pi bhASite / muSTiSoDazakanyAyaH, prsiddhimgmtttH|| 174 // na satyamapi vaktavyaM, puMsA sAkSivivarjitam / parathA pIDyate lokairasatyasyeva bhASakaH // 175 // asatyamapi manyante, lokAH satyaM sasAkSikam / vaJcakaiH sakalo loko, vaJcayate kathamanyathA? // 176 // in Education International For Private & Personel Use Only Page #21 -------------------------------------------------------------------------- ________________ puMsA satyamasatyaM vA, vAcyaM lokapratItikam / bhavantI mahatI pIDA, parathA kena vAryate // 177 // puMsA satyamapi proktaM, prapadyante na baalishaaH| yatakhato na vaktavyaM, tanmadhye hitamicchatA // 178 // anubhUtaM zrutaM dRSTa, prasiddhaM ca prapadyate / apara dha (na) yato loko, na vAcyaM paTunA tataH // 179 / / mamApi nirvicArANAM, madhye'tra vadato ytH| Izo jAyate doSo, na vadAmi tataH sphuTam // 18 // vicArayati yaH kazcit, pUrvAparavicArakaH / ucyate puratastasya, nAparasya paTIyasA // 181 // ityuktvA'vasthite kheTe, jagAda dvijapuGgavaH / maivaM sAdho! gadIrnAsti, kazcidatra vivecakaH // 182 // mA jJAsIravicArANAM, doSameSu vicAriSu / pazUnAM jAyate dharmoM, mAnuSeSu na sarvathA // 183 // AbhIrasadRzAnasmAn, mA jnyaasiirmugdhcetsH| vAyasaiH sadRzAH santi, na haMsA hi kadAcana // 184 // atra nyAyapaTIyAMso, yuktAyuktavicAriNaH / sarve'pi brAhmaNA bhadra ! mA zaviSThA vadepsitam // 185 // badhuktyA ghaTate vAkyaM, sAdhumiryaca budhyate / tad brUhi bhadra ! niHzaGko, grahISyAmo'vicArataH // 186 // iti vipravacaH zrutvA, mnovego'lpdvcH| jinezacaraNAmbhojacaJcarIkaikalambanaH // 187 // rakto viSTo mato mUDho, vyugrAhI pittadUSitaH / cUtaH kSIrA'gururjeyAzcandano bAlizA(zoM) daza // 188 // pUrvAparavicAreNa, tiryaJca iva varjitAH / santyamI yadi yuSmAsu, tadA vaktuM vibhemyaham // 189 // Jain Education in For Private & Personel Use Only W w.jainelibrary.org Page #22 -------------------------------------------------------------------------- ________________ parIkSA. manuSyANA tirazcAM ca, parametadvibhedakam / vivecayanti yatsava, prathamA netare punaH // 19 // pUrvAparavicArajJA, madhyasthA dharmakAGgiNaH / pakSapAtavinirmuktA, bhavyAH sabhyAH prakIrtatAH // 191 // subhASitaM sukhAdhAyi, mUrkheSu viniyojitam / dadAti mahatI pIDAM, payaHpAnamivAhiSu // 192 // parvate jAyate padma, salile jAtu pAvakaH / pIyUSaM kAlakUTe ca, vicArastu na bAlize // 193 // kIdRzAH santi te sAdho! dvijairiti nivedite / vaktuM pracakrame kheTo, raktadviSTAdiceSTitam // 194 // sAmantanagarasthAyI, revAyA dakSiNe taTe / grAmakUTo bahudravyo, babhUva bahudhAnyakaH // 195 // sundarI ca kuraGgI ca, tasya bhArye bbhuuvtuH| bhAgIrathI ca gaurI ca, zambhoriva manorame // 196 // kuraGgI taruNIM prApya, vRddhAM tatyAja sundarIm / sarasAyAM hi labdhAyAM, virasAM ko niSevate ? // 197 // sundarI bhaNitA tena, gRhItvA bhaagmaatmnH| sasutA tiSTha bhadre! tvaM, vibhaktA bhavanAntare // 198 // sAdhvI tathA sthitA sApi, khAminA gaditA ythaa| zIlavantyo na kurvanti, bhartRvAkyavyatikramam // 199 // aSTau tato balIvadA, vitIrNA daza dhenavaH / dve dAsyau hAliko dvau ca, sopakaraNamandiram // 20 // bhuAnaH kAGkitaM bhogaM, kuraGgayA sa vimohitH| na viveda gataM kAlaM, tAruNye ca mahAturaH // 201 // AsAdya sundarAkArAM, tAM priyAM navayauvanAm / pAlomyAliGgitaM zakraM, sa mene nAtmano'dhikam // 202 // Jain Education in For Private & Personel Use Only Page #23 -------------------------------------------------------------------------- ________________ kuraGgIvadanAmbhoja, snehAdityaprabodhitam / tasyAvalokamAnasya, skndhaavaaro'bhvtrbhoH||203|| sa dezavAminA''hUya, bhaNito bahudhAnyakaH / skandhAvAraM vraja kSipraM, sAmagrI tvaM kurUcitAm // 204 // sa natvaivaM karomIti, nigadya gRhmaagtH| AliGgaya vallabhAM gADhamuvAca rahasisthitAm // 205 // kuraGgi ! tiSTha gehe tvaM, skandhAvAraM vrajAmyaham / khakhAminAM hi nAdezo, laGghanIyaH sukhArthibhiH // 206 // kaTakaM mama sampannaM, khAminastatra sundari! / avazyameva gantavyaM, parathA kupyati prabhuH // 207 // Akayeti vacastanvI, sA babhASe viSaNNadhIH / mayApi nAtha ! gantavyaM, tvayA saha vinizcitam // 208 // zakyate sukhataH soDhuM, toSamANo vibhaavsuH| viyogo na punarnAtha ! tApitAkhilavigrahaH // 209 // varaM mRtA tavAdhyakSa, pravizya jvalane vibho!| na parokSe tava kSipraM, mAritA virahAriNA // 21 // yadi gacchasi gaccha tvaM, panthAnaH santu te shivaaH| mamApi jIvitavyasya, gacchato yamamandiram // 211 // grAmakUTastato'vAdInmaivaM vaadiimRgekssnne!| sthirIbhUya gRhe tiSTha, mA kADhurgamane manaH // 212 // parastrIlolupo rAjA, tvAM gRhNAtIkSitAM ytH| sthApayitvA tataH kAnte !, tvAM gacchAmi niketane // 213 // saMbodhyeti priyAM muktvA, skandhAvAramasau gtH| grAmakUTapatirgehaM, samarpya dhanapUritam // 214 // cikrIDa sA viTaiH sAdha, sadehariva durnayaH gate bhartari niHzaGkA, manmathAdezakAriNI // 215 // Jain Education For Private & Personel Use Only T w.jainelibrary.org Page #24 -------------------------------------------------------------------------- ________________ parIkSA bhojanAni vicitrANi, dhanAni vasanAni ca / sA viTebhyo dadAti sma, kRtakAmamanorathA // 216 // yA dadAti nijaM dehaM, saMskRtya cirapAlitam / raktAyA draviNaM tasyA, dadatyAH ko'pi na zramaH // 217 // dinarnavadazai raktA, sA jArazreNaye dhanas / khAdati smAkhilaM datvA, na mumoca gRhe manAka // 218 // kAmavANaprapUrNAGgA, sA cakAra nijaM gRham / kupyabhANDadhanahIna, mUSakakrIDanAspadam // 219 // avetyAgamanaM patyu-viluTya dhanasaJcayam / muktA sA viTasaMghena, bhillaughena yathA purI // 220 // vitAgamanaM patyuH, sA stiivessmnndditaa| lajjAvatIva vanitA, tiSThati sma gRhAGgaNe // 221 // sA tathA zubhaveSA'sthAdyathA na jJAyate'satI / vimohayati yA zakraM, tasyAH kA gaNanA nRSu ? // 222 / / sAdhitaH svAmikAryo'tha, bahudhAnyaH purAdahiH / samAgamya niviSTaH sa, prajighAya gRhe'nugam // 223 // tAmupetyA'vadad bhRtyaH, sametaste patirlaghu / vidhehi bhojanaM vArtA-kathanAya pre(ye)Sito yaham // 224 // tasya vAkyaM nizamyeti, kuraGgI kuTilAyaMdat / jyAyasI vanitAM brUhi, kramalopo na yujyate // 225 // sena sArdhaM sametyaiSA, sundarI pratyado'vadat / khAmyAgato bhojyate'dya, vRddhatvAttava samani // 226 // sundaryapyAha sabhojya-sAmagrI racayAmyaham / paraM tvadAsaktacittaH, sa me dhAni na bhokSyate // 327 // sA vihasthAha cenmAM sa, manyate'tyantavallabhAm / bhokSyate tava dhAmyeva, bhujye tat kuru bhojanam // 228 // Jain Education in Ww.jainelibrary.org Page #25 -------------------------------------------------------------------------- ________________ nizamyeti vacastasyAH, sA rarAdhAnnamuttamam / santo hi prAJjalaM sarva, gaNayanti nijAtmavat // 229 // dhanahInaM gRhaM sauvaM, chadmanA sA nyagRhayat / chAdayanti striyaHprAyo, dUSaNAni nijAni yat // 230 // grAmakaTo'tha sotkaNTho, mnmthvythitaashyH| Agatya tvastiM modAta, kuraGgIbhavanaM gataH // 231 // balAhakairiva vyoma, paura riva purottamam / dhanadhAnyAdimihInamIkSamANo'pi mandiram // 332 // krddiimukhraajiivdrshnaakulmaansH| adrAkSIdeSa mUDhAtmA, cakravartigRhAdhikam // 233 // yugmam // lIlayA bhavanadvAre, sthito'dhyAya catuSkikAm / sa pazyannulasatkAnti, priyAvadanapaGkajam // 234 // kSaNamekamasau sthitvA, nijagAda manaHpriyAm / kuraGgi ? dehi me kSipraM, bhojanaM kiM vilambase ? // 235 // sA kRtvA bhRkuTI bhImA, yamasyeva dhanurlatAm / avAdIt kuTilakhAntA, kAntaM pauruSanAzinI // 236 // khamAturbhavane tasyA, muDa duSTamate( te 15 )ja / yasthA niveditA vArtA, pUrva pAlayatA sthitim // 237 // sundaryAH khayamAkhyAya, pArtI bharne cukopa sA / yojayanti na kiM doSaM, jite bhartari yoSitaH ? // 238 // 8 kRtvA doSa khayaM duSTA, patye kupyati kAminI / pUrvameva khabhAvena, khadoSavinivRttaye // 239 // sa zrutvA vacanaM tasyA, mUkIbhUya vyvsthitH| socitasamastAGgo, biDAlyA iva mUSakaH // 24 // Agaccha bhukSva tAteti, tanujenaitya sAdaram / AkArito'pyasau mUkazcitrAvastha ica sthitaH // 241 // AAAAAACROGR Jain Education Inter Liainelibrary.org M Page #26 -------------------------------------------------------------------------- ________________ dharma parIkSA. // 10 // pAkhaNDaM kiM tvayArabdhaM !, khAda yAhi priyAgRham / tayetyukto gato bhItaH, sa sundA niketanam // 242 // vizAlaM komalaM dattaM, tayA tasya varAsanam / kurvatyA paramaM sneha, khacittamiva nirmalam // 243 // amatrANi vicitrANi, purastasya nidhAya saa| sarasaM vizrANayAmAsa, tAruNyamiva bhojanam // 244 // vitIrNa tasya sundaryA, nA'bhavadrucaye'zanam / abhavyasyeva cAritraM, jinavAcA vizuddhayA // 245 // puSTidaM vipulasneha, kalatramiva bhojanam / suvarNarAjitaM bhavyaM, na tasyAbhUt priyaGkaram // 246 // IkSamANaH puraH kSipraM, bhAjane bhojyamuttamam / vyacintayadasAvevaM, kAmAndhaM tamasAvRtaH // 247 // candramUrtirivAnandadAyinI supyodhraa| kiM kuraGgI mama kruddhA? na dRSTimapi yacchati // 248 // nUnaM mAM vezyayA sArddha, suptaM jJAtvA cukopa sA / tannAsti bhuvane manye, jJAyate yanna dakSayA // 249 // UrtIkRtamukho'vAdi, parivArajanairayam / kiM tubhyaM rocate nAtra ? bhukSva sarva manoramam // 250 // sa jagau kimu jemAmi ? na kiJcijemanocitam / kuraGgIgRhato bhojyaM, kiJcidAnIyatAM mama // 251 // zrutveti sundarI gatvA, kuraGgIbhavanaM jagau / kuraGgi ! dehi kiJcit tvaM, kAntasya rucaye'zanam // 252 // sA'vAdIna mayA'dyAnnaM, kiJcanApyupasAdhitam / tvadIyabhuvane tasya, bhojanaM manyamAnayA // 253 // yadi valliSyate dattaM, gomayaM sa patirmayA / tadA sahiSyate sarva, dUSaNaM mama saktadhIH // 254 // For Private & Personel Use Only Page #27 -------------------------------------------------------------------------- ________________ Rootstort vicintyeti tadAdAya, kadoSNaM gomayaM navam / prakSiptaikaikagodhUmakaNaM nindyaM bahudravam // 255 // gRhANa tvamidaM nItvA, jemanaM vitara prbhoH| ityuktvA bhAjane kRtvA, sundaryA sA samarpayat // 256 // yugmam // AnIyaitattayA dattaM, stAvaM stAvamabhakSayat / bhojanaM sundaraM hitvA, sa zUkara ivAzucim // 257 // gomayaM kevalaM bhuktvA, zAlAyAM sa niviSTavAn / grAmakUTo dvijaM praSTuM, pravRttaH preyasIkrudham // 258 // kiM preyasI mama kuddhA! kiM kiMcid bhaNitA tvayA ? / mamAtha durNayaH kazcitkathyatAM bhadra ! nizcayam // 259 // so'vAdId bhadra! tAvatte, tiSThatu preysiisthitiH| zrUyatAM ceSTitaM strINAM, sAmAnyena nivedyate // 26 // na so'sti viSTape doSo, vidyate yo na yoSitAm / kutastano'dhakAro'sau, zarvaryA yo na jAyate // 261 // bahunAtra kimuktena ? mahattara ! nibudhyatAm / pratyakSA vairiNI gehe, kuraGgI tava tiSThati // 262 // viTebhyo nikhilaM datvA, tava dravyaM vinAzitam / kuraGgayA pApayA tasyAzcaritramiva durlabham // 263 // tava yA harate dravyaM, nirbhayIbhUtamAnasA / harantI vAryate kena, jIvitaM sA durAzayA ? // 264 // nizamyeti vacastasya, viprasya hitbhaassinnH| sa gatvA sUcayAmAsa, kuraDyAH sakalaM kudhIH // 265 // sA jagAda durAcAraH, zIlaM me harjumudyataH / mayA khAminiSiddho'yaM, bhASate dUSaNaM mama // 266 // anyAyAnAmazeSANAM, nakrANAmiva niirdhiH| nidhAnamiva duSTAtmA, kSipraM nirdhAvyatAM prabho! // 267 // Jain Educaton For Private & Personel Use Only Kiw.jainelibrary.org Page #28 -------------------------------------------------------------------------- ________________ dharma // 11 // tasyAstenetivAkyena sa hito'pi nirAkRtaH / kiM vA na kurute rakto, rAmANAM vacasi sthitaH ? // 268 // sAkyamavicArANA, dattaM date mahAbhayam / payaHpAnaM bhujaGgAnAM hitakAri kathaM bhavet ? // 269 // hite'pi bhASite doSo, dIyate nirvicArakaiH / parairapIha rAgAndhe - grAmakUTasamaiH sphuTam // 270 // itthaM rakto mayA viprAH ! sUcito duSTaceSTitaH / idAnIM zrUyatAM dviSTaH sUcyamAno vidhAnataH // 271 // grAmakUTAvabhUtAM dvau, koTInagaravAsinau / prathamaH kathitaH skando, vakro vakramanAH paraH // 272 // AnayostayorgrAmamekaM vairamajAyata / ekadravyAbhilASitvaM vairANAM kAraNaM param // 273 // durnivAraM tayorjAtaM, kAkakauzikayoriva / nisargajaM mahAvairaM, prakAza timiraiSiNaH (NoH) // 274 // vakraH karoti lokAnAM, sarvadopadravaM param / sukhAya jAyate kasya, vakro doSaniviSTadhIH 1 // 275 // vakraH kadAcana vyAdhimavApa prANanAzanam / yo'nyeSAM kurute duHkhaM, sa kiM saukhyamavApnuyAt 1 // 276 // sutastadIyastaM prAha, kuru dharmma pavitradhIH / yaH karoti paraloke, sukhAni sakalAGginAm // 277 // nApAti dhanaputrAdiH, paraloke sahAtmanaH / ekameva kRtaM karmma, sukhaduHkhavidhAvalam // 278 // na paro vA nijaH ko'pi, saMsAre bhramadaGginAm / jJAsveti kumatiM hitvA paralokahitaM kuru // 279 // apAsya mohaM putrAdau, dhanaM pAtre nivezaya / devaM saMsmara cAbhISTaM, labhase sadgatiM yataH // 280 // ** parIkSA. // 11 // Page #29 -------------------------------------------------------------------------- ________________ Jain Education I putravAkyamidaM zrutvA, nizamyAkhyat sa duSTadhIH / kurvekaM putra ! kArya me, suputratvAttavocyate // 281 // mayi jIvati re vatsa ! skando'yaM na sukhaM sthitaH / paraM bhrAtRsutaiH sArdhaM na vinAzaM gato'hitaH // 282 // samUlaM kSayametyeSa, yathA karmma tathA kuru / vasAmi yat sphuradehaH, kharge dhRSTamanAH sukham // 283 // vRkSAdyantaritastiSTha, tvamasyAgatimIkSitum / AyAte'sminmRtaM hatvA mAM pUtkuru janazruti // 284 // hataM mAmamunA matvA, daNDamasya kariSyati / bhUSastathA yathA gotra-yuto'yaM drAgmariSyati // 285 // evaM vadantamevAyuM, jaghAnopetya paJcatA / cakAra vacanaM tasya, suto'pi pitRmohataH // 286 // antakAle'pyayaM putra - hitavAkyaM cakAra na / du ( dvi) TAstadvadbhavantazcedvadAmi na hitaM tadA // 287 // dviSTa nivedito viprA - citrAMzuriva tApakaH / idAnIM zrUyatAM mUDhaH, pASANa iva naSTadhIH // 288 // pradhiyo'thAsti kaNThoSThaM, yakSAspadamivAparam / puraM surAlayAkIrNa, nidhAnanilayIkRtam // 279 // adbhUtamatistatra, vipro vipragaNArcitaH / vijJAtavedavedAnto brahmeva caturAnanaH // 290 // paJcAzattasya varSANAM, kumArabrahmacAriNaH / jagAma dhIracittasya, vedAbhyAsanakAriNaH // 299 // bAndhavA vidhinA yajJAM, yajJavahnizikhojjvalAm / kanyAM tAM grAhayAmAsuH, lakSmImiva muradviSam // 292 // upAdhyAyapadArUDho, lokAdhyApanasaktadhIH / pUjyamAno dvijaiH sarvairyajJavidyAvizAradaH // 293 // Page #30 -------------------------------------------------------------------------- ________________ dharmaH parIkSA. // 12 // sa tayA saha bhujAno, bhoga bhogavatAM mataH / vyavasthitaH sthiraprajJaH, prasiddho dharaNItale // 294 // tatraiko baTuko nAmnA, yajJo yajJa ivojjvlH| Agato yauvanaM bibhrata, strInetrabhramarAmbujam // 295 // vinItaH padadhIdRSTvA, vedaarthgrhnnocitH| saGgrahItaH sa vipreNa, muuto'nrth iva khayam // 296 // zakaTIva bharAkrAntA, yajJA'jani visaMsthulA / bhagnAsya prasarA sadyastasya darzanamAtrataH // 297 // snehazAkhI gato vRddhiM, ratimanmathayoriva / siktaH sAGgatyatoyena, tayoriSTaphalapradaH // 298 // jJeyA goSThI daridrasya, bhRtyasya pratikUlatA / vRddhasya taruNI bhAryA, kulakSayavidhAyinI // 299 // puNDarIkaM mahAyajJaM, vidhAtumayamekadA / mathurAyAM samAhUto, datvA mUlyaM dvijottamaiH // 30 // pAlayantI gRhaM yajJe, zayIthA vezmano'ntare / zAyayerbaTukaM dvAre, nigadyeti gato dvijaH // 301 // gate bhartari sA pApA, cakAra baTukaM viTam / khairiNInAM mahArAjyaM, zUnye vezmani jAyate // 302 // darzanaiH sparzanaiH kAmastayorguhyaprakAzanaiH / vavRdhe tarasA tIvraH, sarpiHspajarivAnalaH // 303 // bubhuje tAmavizrAma, sa piinstnpiidditH| vivikta yuvatiM prApya, virAmaM kaH prapadyate // 304 // AliGgitastayA gADhaM, sa vibhrmnidhaanyaa| pArvatyAliGgitaM zambhu, na tRNAyApyamanyata // 305 // evaM tyordddhprem-paashytritcetsoH| ratAdhimagnayostatra, gataM mAsacatuSTayam // 306 // 12 // Jain Educatan inte For Private & Personel Use Only Railw.jainelibrary.org Page #31 -------------------------------------------------------------------------- ________________ CROSAROSAROKARSAMACHAR avAdIdekadA yajJA, yajJaM premabharAlasA / tvamadya dRzyase mlAnaH, kiM? prabho! mama kathyatAm // 307 // so'vocadbahavaH kAnte! prayAtA mama vaasraaH| viSNoriva zriyA saukhyaM, bhujAnasya tvayA samama // 30 // idAnIM tanvi! vartante, bhdraagmnvaasraaH| kiM karomi ! ka gacchAmi! tvAM vihAya manaHpriyAm // 309 // vipattimahatI sthAne, yAne pAdau na gacchataH / itaH pUramito vyAghraH, kiM karomi dvyaashrmH1||31|| tamavAdIttato yajJA, khasthIbhava zucaM tyaja / mA kArSIranyathA ceto, madIyaM kuru bhASitam // 311 // gRhItvA puSkalaM dravyaM, brajAvo'nyatra sjjn!| krIDAvaH khecchayA hRdyaM, bhujAnau suratAmRtam // 312 // kurbahe saphalaM nRtvaM, duravApaM manoramam / nirvizAvo rasaM sAraM, tAruNyasyAsya gcchtH||313|| vimucya vyAkulIbhAvaM, tvamAnaya zavadvayam / karomi nirgamopAyamalakSyamakhilairjanaiH // 314 // prapede sa vacastasyA, nizzeSa hRSTamAnasaH / na jAtA tasya zaGkApi, duSprabodhA hi kaaminH||315|| AninAya triyAmAyAM, sa gatvA mRtakadvayam / abhyarthito naraH strIbhiH, kurute kiM na sAhasam 1 // 316 // eka sA mRtakaM dvAre, gRhasyAbhyantare param / nikSipya dravyamAdAya, jvAlayAmAsa mandiram // 317 // nirgatya vasatestasyA, gatau tAvuttarApatham / mRgau vighAtakAriNyA, vAgurAyA iva drutam // 318 // zazAma dahano dagdhvA, mandiraM tacchanaiH zanaiH / zuzucuH sakalA lokAH, pazyanto bhasma kevalam // 319 // Jain Education in For Private & Personel Use Only Mw.jainelibrary.org Page #32 -------------------------------------------------------------------------- ________________ // 13 // Jain Education In 'satInAmagraNIrdagdhA, brAhmaNI guNazAlinI / baTukena kathaM sArdhaM, pazyatAho kRzAnunA ? // 320 // bAhyAbhyantarayorlokA, vilokyAsthikadambakam / viSaNNIbhUtacetaskA, jagmurgehaM nijaM nijam // 321 // lokena preSitaM lekha, dRSTvA''gala dvijAgraNIH / vilokya mandiraM dagdhaM, vilalApa vimUDhadhIH // 322 // vidadhAno mamAdezaM, gurdhArAdhanapaNDitaH / kathaM (nu homa ) niIgdho, nirdayena kRzAnunA // 323 // brahmacArI zucirdakSo, vinItaH zAstrapAragaH / dRzyate tvAdRzo yajJa ! kulIno baTukaH kutaH ? // 324 // varttamAnA mamAjJAyAM, gRhakRtyaparAyaNA / pativratA kathaM yajJe ! tvaM dagdhA komalAgninA // 325 // guNazIla kalAdhArA, bhartRbhaktA bahutrapA / tvAdRzI preyasI kAnte ! na kadApi bhaviSyati // 326 // itthamekena zokArttaH, so'vAci brahmacAriNA / kiM rodiSi vRthA mUDha ! vyatikrAnte prayojane // 327 // saMyujyante viyujyante, karmaNA jIvarAzayaH / preritA vAyunA'nena, parNapuA iva sphuTam // 328 // saMyogo durlabho bhUyo viyuktAnAM zarIriNAm / saMvadhyante na vizliSTAH, kathaMcit paramANavaH // 329 // evaM tasya vacaH zrutvA, kruddho bhUtamatirdvijaH / prAhopadezo yadvayartho, jAyate mUDhacetasAm // 330 // brahmakRSNaharendrAdyAH sarvvamArgavicakSaNAH / kathaM rAmAsu rajyante / syustA yadi vigarhitAH // 331 // dadAti yA putraphalamazeSakkamanAzinI / sarvendriyasukhasthAnaM nAsti tAM vanitAM vinA // 332 // parIkSA. // 13 // Page #33 -------------------------------------------------------------------------- ________________ ko'pISTaM kimapi brUte, jano bhinnaruciryataH / etadeva mataM me yannAstyamISTaM striyo'dhikam // 333 // uktveti mUDhacittaH sa, svayaM tumbayuge pRthak / nivezyAsthIni gaGgAM pratyacaladvaTukastriyoH // 334 // kasmiMzcinnagare tasya, milito baTuko'dhamaH / naman kramAviti prAha, sahakha mama durnayam // 335 // ko'sIti brAhmaNenoktaH, sa prAha baTuko'smi te / yajJanAmA tvadIyAtriyugmasevanajIvitaH // 336 // zrutveti mUDhadhIrvipraH, prAha me baTukaH kva ? saH / bhasmitastvaM vaJcako'si, paraM vaJcaya nirdhiyam // 337 // uktveti puramadhye'sya, gatasya militA priyA / bhayabhrAntA kramanyastamastakA nyagadIditi // 338 // vyavatiSThate te dravyaM, sahasva duritaM mama / AviSkRtanijAghasya, santaH kupyanti nopari // 339 // nizamyeti vacastasyAH, prAha bhUtamatirdvijaH / kAsi tvaM ! sAha kAntA'smi, yajJikAsaMjJikA tava // 340 // zrutveti vacanaM tasyAH, prAha mUDhamatirdvijaH / yajJikAsthIni tumbe me, santi tvaM kApi vaJcikA // 341 // nigadyeti gato gaGgA, mUDho bhuutmtirdvijH| vicAro na khayaM yasya, bodhyate sa kathaM pumAn ? // 342 // yuSmAkamiti mUDho'yaM, saMkSepeNa niveditaH / adhunA''karNyatAM viprA! vyudAhIti nivedyate // 343 // durddharyAmabhavatpuryA, pArthivo durdharAbhidhaH / jAtyandhastanayastasya, jAtyandho'jani nAmataH // 344 // hArakaGkaNakeyUra-kuNDalAdi vibhUSaNam / yAcakebhyaH zarIrasthaM, sa pradatte dine dine // 345 // Jain Education For Private & Personel Use Only Pow.jainelibrary.org Page #34 -------------------------------------------------------------------------- ________________ // 14 // tasyAlokya janAtItaM, mantrI tyAgamabhASata / kumAreNa vibho ! sarvaH, kozo datvA vinAzitaH // 346 // tatosvAdInnRpo nAsya, dIyate yadi bhUSaNam / na jemati tadA sAdho, sarvathA kiM karomyaham ? // 347 // nRpaM mantrI tato'vAdIdupAyaM vidadhAmyaham / abhASata tato rAjA, vidhehi na nivAryase // 348 // pradAyAbharaNaM lauhaM, lohadaNDaM samarpya saH / samartha janaghAtAya, kumAramabhaNIditi // 349 // tava rAjyakramAyAtaM, bhUSaNaM budhapUjitam / mA dAH kasyApi tAtedaM, datte rAjyaM vinazyati // 350 // brUyAla hamidaM yo yastaM taM mUrdhani tADayeH / kumAra ! lohadaNDena, mA kArSIH karuNAM kacit // 351 // pratipannaM kumAreNa, samastaM mantribhASitam / ke nAtra pratipadyante, kuzalaiH kathitaM vacaH // 352 // tato lohamayaM daNDaM, gRhItvA sa vyavasthitaH / romAJcitasamastAGgastoSAkulitamAnasaH // 353 // yo'vadadbhUSaNaM lauhaM, mastake taM jaghAna saH / vyuddhAhitamatirnIcaH, sundaraM kurute kutaH ? // 354 // sundaraM manyate prAsaM yaH kheSTasya vacaH sadA / parasyAsundaraM sarvva, kenAsau bodhyate'dhamaH 1 // 355 // yo jAtyandhasamo mUDhaH, paravAkyAvicArakaH / sa vyuddhAhI mataH prAjJaiH khakIyAgrahasaktadhIH // 356 // zakyate mandaro bhettuM jAtu pANiprahArataH / pratibodhayituM zakyo, vyuddhAhI na ca vAkyataH // 357 // ajJAnAndhaH zubhaM hitvA, gRhNIte vastvasundaram / jAtyandha iva sauvarNa, dIno bhUSaNamAyasam // 358 // parIkSA. // 14 // Page #35 -------------------------------------------------------------------------- ________________ prapadyate sadA mugdho, yaH sundaramasundaraM / ucyate puratastasya, na prAjJena subhASitam // 359 // vazyate sakalo loko, lokaiH kAmArthalolupaiH / yatastataH sadA sadbhirvivecyaM zuddhayA dhiyA // 36 // vyuddhAhI kathito viprAH ? kathyate pittadUSitaH / idAnIM zrUyatAM kRtvA, samAdhAnamakhaNDitam // 361 // ajaniSTa naraH kshcidvibliibhuutvigrhH| pittajvareNa tIvraNa, vahnineva kraalitH|| 362 // tasya zarkarayA mizraM, tuSTipuSTipradAyakam / adAyi kvathitaM kSIraM, pIyUSamiva pAvanam // 363 // so'manyatAdhamastiktametannimbarasopamam / bhAkharaM bhAkhatastejaH, kauziko manyate tamaH // 364 // itthaM naro bhavetkazcidyuktAyuktAvivecakaH / mithyAjJAnamahApittajvaravyAkulitAzayaH // 365 // tasya pradarzitaM tattvaM, prazAntijananakSamam / janmamRtyujarAhAri, durApamamRtopamam // 366 // kAlakUTopamaM mUDho, manyate zAntikArakam / janmamRtyujarAkAri, sulabhaM htcetnH||367||tribhirvishesskm|| so'jJAnavyAkulakhAnto, bhaNyate pittadUSitaH / prazastamIkSate sarva-maprazastaM sadApi yaH // 368 // anyAyyaM manyate nyAyyaM, vimrshjnyaanvrjitH| na kiJcanopadeSTavyaM, tasya tttvvicaaribhiH|| 369 // darzito bhavatAM pittadUSito bho dvijottmaaH!| adhunA bhaNyate cUtaH, sAvadhAnairnizamyatAm // 370 // aGgadeze'bhavacampA-nagarI vibudhaarcitaa| devAvAsApsaroramyA, hRdyadhAmAmarAvatI // 371 // Jain Education For Private & Personel Use Only T w.jainelibrary.org Page #36 -------------------------------------------------------------------------- ________________ dharma // 15 // %%%%%%%%%%%% vinamramaulibhirbhUpai, rAjA'bhUnnRpazekharaH / tatra sevyo'marAvatyA, maghavAniva nAkibhiH // 372 // sarvarogajarocchedi, sevyamAnaM zarIriNAm / duravApaM parairhRdyaM, ratnatrayamivArcitam // 373 // rUpagandharasasparzaiH, sundaraiH sukhadAyibhiH / AnanditajanakhAntaM divyastrIyauvanopamam // 374 // ekamAmraphalaM tasya, preSitaM priyakAriNA / rAjJA vaGgAdhinAthena, saurabhyAkRSTaSaTpadam // 375 // tribhirvizeSakam / harSa dharaNInAthastasya darzanamAtrataH / na kasya jAyate harSo, ramaNIye nirIkSite ? // 376 // ekenAnena lokasya, kazcidAmraphalena me / sarvvarogahutAzena, saMvibhAgo na jAyate // 377 // yathA bhavanti bhUrINi kArayAmi tathA nRpaH / dhyAtveti vanapAlasya, samarpya nyagadIditi // 378 // yathA bhavati bhadrAyaM, cUto bhUriphalapradaH / tathA kuruSva nItvA tvaM, ropayakha vanAntare // 379 // tvoktvaivaM karomIti, vRkSavRddhivizAradaH / sa vyavIvRdhadAropya, vanamadhye vidhAnataH // 380 // so'jAyata mahato, bhUribhiH khacitaH phalaiH / sattvAhAdakaraH sadyaH sacchAyaH sajjanopamaH // 381 // pakSiNA nIyamAnasya, sarpasya patitA vasA / ekasyAtha tadIyasya, phalasyopari daivataH // 382 // tasyAH samasta nindyAyAH, saGgena tadapacyata / tatrAnandakaraM hRdyaM, jarAyA iva yauvanam // 383 // apatattat phalaM kSipraM viSatApena tApitam / anyAyenAtiraudreNa, mahAkulamivArcitam // 384 // parIkSA. // 15 // Page #37 -------------------------------------------------------------------------- ________________ Jain Education In AnIya vanapAlena, kSitipAlasya darzitam / tatpakkaM tuSTacittena sarvvAkSaharaNakSamam // 385 // tanmAkandaphalaM duSTamavijJAya pramodataH / adAyi yuvarAjasya, rAjJA dRSTvA manoramam // 386 // prasAda iti bhASitvA, tadAdAya nRpAtmajaH / cakhAdAsuharaM ghoraM, kAlakUTamiva drutam // 387 // sa tatkhAdanamAtreNa, babhUva prANavarjitaH / jIvitaM harate kasya, duSTasevA na kalpitA ? // 388 // vipannaM vIkSya rAjanyaM, rAjA cUtamakhaNDayat / udyAnamaNDanIbhUtaM, kopAnala vitApitaH // 389 // kAzazokajarA kuSThacchardizUlakSayAdibhiH / rogairjIvitanirbhinnA, duHsAdhaiH pIDitA janAH // 390 // anizaviSamAkandaM, khaNDitaM kSitipAlinA / AdAyA'khAdipuH sarvve, prANamokSaNakAGkSiNaH || 391 // yugmam // tadAkhAdanamAtreNa, sarvvavyAdhivivarjitAH / abhUvannikhilAH sadyo, makaradhvajamUrttayaH // 392 // AkarNyAkalyatAM rAjA, tAnAhnAya savismayaH / pratyakSIkRtya duzchedyaM, viSAdaM tarasA'gamat // 393 // vicitrapatrasaGkIrNaH, kSitimaNDalamaNDitaH / sarvvAzvAsakarazvato, yazcakrIva mahodayaH // 394 // dUrIkRta vicAreNa, kopAndhIkRtacetasA / nirmUlakA SamuttuGgaH, sa mayA kaSitaH katham ? // 395 // yugmam // avicArya phalaM dattaM, hA kiM durmedhasA mayA ? / yadi dattaM kutazchinnazvato roganisUdakaH 1 // 396 // itthaM vajrAnaneSa, durnivAreNa santatam / adahyata ciraM rAjA, pazcAttApena mAnase // 397 // w.jainelibrary.org Page #38 -------------------------------------------------------------------------- ________________ -SACHA dharma parIkSA. ROSCOACANCY pUrvApareNa kAryANi, vidadhAtyaparIkSya yH| pazcAttApamasau tIvra, cUtaghAtIva gacchati // 398 // asUci cUtaghAtItthaM, bahirbhUtavicAraNaH / sAmprataM kathyate kSIraH, zrUyatAmavadhAnataH // 399 // vohAraviSaye khyAtaH, sAgarAcAravedakaH / vaNiksAgaradatto'bhUjalayAtrAparAyaNaH // 40 // uttIrya sAgaraM nakra-makaragrAhasaMkulam / ekadA potamAruhya, cocadvIpamasau gtH||401|| vANI jinezvarasyeva, sukhadAnapaTIyasI / gacchatA surabhinItA, tenaikA kSIradAyinI // 402 // anyedyuH pAyasIM nItvA, zubhakhAdAM sudhAmiva / tomaro vIkSitastena, kAyAkAntivitAriNIm // 403 // saMskRtya sundaraM danA, zAlyodanamanuttamam / datvA tenekSito'nyedhuH, pIyUSamiva durlabham // 404 // alabdhapUrvakaM bhuktvA, miSTamAhAramujvalam / prahRSTacetasA'vAci, tomareNa sa vaannijH||405|| vaNikpate ! tvayA divyaM, kezaM labhyate'zanam ? / tenA'vAci mamedRkSaM, kuladevyA pradIyate // 406 // bhaNito mlecchanAthena, tenAsau vaNijastataH / khakIyA dIyatAM bhadra ! mameyaM kuladevatA // 407 // vaNijoktaM tavAtmIyAM, dadAmi kuladevatAm / dadAsi kAGkitaM dravyaM, yadi dvIpapate ! mama // 408 // dvIpezena tato'vAci, mA kArbhidra! saMzayam / gRhANa vAJchitaM vittaM, dehi me kuladevatAm // 409 // manISitaM tato dravyaM, gRhItvA vaNijo gtH| samarpya surabhiM tasya, potenottIrya sAgaram // 410 // // 16 // Jain Education in For Private & Personel Use Only Callu.jainelibrary.org Page #39 -------------------------------------------------------------------------- ________________ * tomaraNoditA'nyedyaH, puraH pAtraM nidhAya gauH| dehi taM divyamAhAraM, vaNijasya dadAsi yam // 411 // teneti bhASitA dhenumUkIbhUya vyavasthitA / kAmukenAvidagdhena, vidagdheva vilAsinI // 412 // avadantI punaH proktA, yaccha me kuldevte!| prasAdenAzanaM divyaM, bhaktasya kuru bhASitam // 413 // mUkIM dRSTvA'munA'vAdi, prAtardadyA mamAzanam / smarantI zreSThino devi, tvaM ti(chA'tra)nirAkulA // 414 // dvitIye vAsare'vAci, nidhAyAgre vizAlikAm / khasthIbhUtA mamedAnIM, dehi bhojyaM manISitam // 415 // dRSTvA vAcaMyamIbhUtAM, kruddhacittastadApi tAm / dvIpato dhATayAmAsa, preSya karmakarAnasau // 416 // vIkSadhvamasya mUDhatvaM, yo nedamapi budhyate / yAcitA na payo datte, gauH kasyApi kadAcana // 417 // nirastA tAzI dhenustena mlecchena mauvytH| ajJAnahaste patitaM, ratnaM vyartha prajAyate // 418 // dugdhaM sadapi no dhenu-rdadau tasyA'vicAriNaH / evaM vicArazUnyAnAM, puro datte na vAkphalam // 419 // kathameSA payo dAsya-tyadhunA mugdhadhIrasau / idaM no pRcchati spaSTamato mUrkhaziromaNiH // 420 // hitaM pRSTvA sudhIbhyo ye, kAryaM kurvanti te budhAH / labhante saukhyamadhikaM, paratreha mhodyaaH|| 421 // athedaM kathitaM kSIraM, prAptaM mlecchena nAzitam / avApyA'jJAninA dhvastaH, sAMprataM kathyate guruH // 422 // magadhAviSaye rAjA, khyAto gajaratho'jani / arAtimattamAtaGgakumbhabhedanakesarI // 423 // * * * JainEducation D hna For Private Personel Use Only N w.jainelibrary.org Page #40 -------------------------------------------------------------------------- ________________ R-54 parIkSA. krIDayA vipulakrIDo, nirgato bhirekdaa| davIyaH sa gato hitvA, sainyaM mantrIdvitIyakaH // 424 // dRSTvaikamagrato bhRtyaM, bhUyo'bhASata mantriNam / ko'yaM nA? kasya bhRtyo'yaM, putro'yaM kasya kathyatAm // 425 // mantrI tato'vadaddeva ! khyAto'yaM hAlikAkhyayA / haremahantarasthAtra, tanujastava sevakaH // 426 // devakIyakramAmbhojasevanaM kurvataH stH| dvAdazaitasya vartante, varSANi klezakAriNaH // 427 // mantrI bhUpatinA'bhANi, virUpaM bhavatA kRtam / bhadredaM kathitaM yanna, mayA(mA)sya klezakAraNam // 428 // padAti kliSTamakliSTaM, susevakamasevakam / samastaM mantriNA jJAtvA, kathanIyaM mahIpateH // 429 // khAdhyAyaH sAdhuvargeNa, gRhakRtyaM kulstriyaa| prabhukRtyamamAtyena, cintanIyamaharnizam // 430 // tato bhUpatinA'vAci, hAlikastuSTacetasA / zaGkharADhAbhidhaM bhadra! maDambaM khIkurUttamam // 431 // yuktaM bhadra ! gRhANedaM, grAmaiH paJcazatapramaiH / dadAnairvAnchitaM vastu, kalpavRkSarivAparaiH // 432 // hAlikena tato'vAci, nizamya nRptervcH| kiM kariSyAmyahaM grAmairekAkI deva ! bhUribhiH // 433 // gRhItuM tasya yujyante, dIyamAnAH sahasrazaH / grAmAH padAtayo yasya, vidyante pratipAlakAH // 434 // sa tato gadito rAjJA, bhadra ! grAmaimanoramaiH / vidyamAnaiH svayaM bhRtyA, bhaviSyanti prapAlakAH // 435 // grAmebhyo jAyate dravyaM, dravyato bhRtyasampadaH / bhRtyairniSevito rAjA, dravyato nottamaM param // 436 // // 17 // Jain Education idol For Private & Personel Use Only Page #41 -------------------------------------------------------------------------- ________________ Jain Education kulInaH paNDito mAnyaH, zUro nyAyavizAradaH / jAyate dravyato martyo, vidagdho dhArmikaH priyaH // 437 // yogino vAgmino dakSA, vRddhAH zAstravizAradAH / sarvve dravyAdhikaM bhaktyA, sevante cATukAriNaH // 438 // sarvve karmakarAstasya sarvve tasya priyaGkarAH / sarvve vazaMvadAstasya dravyaM yasyAsti mandire // 439 // cakriNaH kezavA rAmAH sarvve grAmaprasAdataH / parAdhAso (parAMdhaso) raNazrIkA, gauravaM pratipedire // 440 // tato'jalpadasau deva! dIyatAM me prasAdataH / kSetramekaM sadAkRSyaM, vRkSaparvvatavarjitam // 441 // tatosdhyAsInnRpo nAya - mAtmano budhyate hitam / vidyate dhiSaNA zuddhA, hAlikAnAM kuto'thavA ? // 442 // ukta mantrI tato rAjJA, jIvatAdeSa dIyatAm / kSetramAgurakhaM bhadra ! kASThAn vikrIya hAlikaH // 443 // adarzayattato mantrI, kSetraM tasyAgurudrumaiH / iSTavastupradaiH kIrNa, kalpapAdapasaMnibhaiH // 444 // tatosdhyAsIdasAvevamaho rAjaiSa lobhavAn / adatta kIdRzaM kSetraM, vyAkIrNa vividhairdumaiH // 445 // vistIrNamaJjanacchAyaM, subhUmi nirupadravam / chinnaM sinnaM mayA kSetraM, yAcitaM dattamanyathA // 446 // gRNAmadamapi kSetraM, kariSyAmi svayaM zubham / yadIdamapi no datte, rAjA kiM kriyate tadA ? // 447 // tataH prasAda ityuktvA, gehamAgatla hAlikaH / kuNThAraM zAtamAdAya, kudhIH kSetramazizriyat // 448 // durApA dravyadAzchitvA dagdhAstenAgurudrumAH / nirvivekA na kurvvanti, prazastaM kvApyanutthitam 1 // 449 // Page #42 -------------------------------------------------------------------------- ________________ // 18 // kRSikarmmocitaM sadyaH, zuddhaM hastatalopamam / akAri hAlikenedamanyAyeneva mandiram // 450 // topato darzitaM tena rAjJaH kSetraM vizodhitam / ajJAnenApi tuSyanti, nIcA darpaparAyaNAH // 451 // hAlako bhaNito rAjJA, kimatrosaM tvayedRze / tenoktaM kodravA deva ! samyak kRSTrA mahAphalAH // 452 // vilokya durmatiM tasya, bhubhujA bhaNito halI / dagdhAnAmatra vRkSANAM kiM re kiJcana vidyate // 453 // hastamAtraM tatastena, khaNDamAnIya darzitam / dagdhazeSaM tarorekaM rAjJA dRSTvA sa bhASitaH // 454 // vikrINImahe tvaM nItvA bhadra ! laghu vraja / tenoktaM deva ! kiM mUlyaM ? kASThasyAsya bhaviSyati // 455 // hasitvA bhubhujA bhASi, hAliko buddhidurvidhaH / tadeva bhadra ! gRhNIyA, yatte dAsyati vANijaH // 456 // haTTe tena tato nItaM, kASThakhaNDaM vilokya tat / dInArapaJcakaM tasya, mUlyaM prAdatta vANijaH // 457 // hAlako'sau tato dadhyau, viSAdAnalatApitaH / ajJAtvA kurvvataH kArye, tApaH kasya na jAyate 1 // 458 // yadIdaM labhyate dravyaM, khaNDenaikena vikraye / samastAnAM tadA mUlyaM, vRkSANAM kena gaNyate ? // 459 // nidhAnasadRzaM kSetraM, vittIrNa mama bhubhujA / ajJAninA ca tadyartha, hAritaM pApinA mayA // 460 // akariSyamahaM rakSAM drumANAM yadi yatnataH / abhaviSyattadA dravyamAjanma sukhasAdhanam // 461 // itthaM sa hAliko dUnaH pazcAttApAgninA ciram / duHsahenA'tivIryeNa virahIva manobhuvA // 462 // parIkSA. // 18 // Page #43 -------------------------------------------------------------------------- ________________ sArA'sArANi yo vetti, na vastUni nirastadhIH / nirasyati karaprApta, ratnameSo'nyadurlabham // 463 // lAgalIvAsti yadyatra, sArAsAra(rA)vivecakaH / vibhemi pRcchayamAno'pi, tadA vaktumahaM dvijaaH||464 // durApAgaruvicchedI, bhASito nirvicAraNaH / yuSmAkaM candanatyAgI, zrUyatAM bhAvyate'dhunA // 465 // madhyadeze sukhAdhAre, mahanIye kurUpame / rAjA zAntamanA nAmnA, mathurAyAmajAyata // 466 // ekadA durnivAreNa, grISmArkeNeva sindhurH| pittajvareNa dhAtrIzo, vihvalo'jani pIDitaH // 467 // tasyopacaryamANo'pi, bheSIryadhAribhiH / tApo'vardhata duzchedaH, kASTairiva vibhaavsuH||468 // cikitsAmaSTadhA vaidyA, vidanto'pyabhavan kssmaaH| tApopazamane nAsya, durjanasyeva sajanAH // 469 // taM vardhamAnamAlokya, dAhaM dehe mahIpateH / matriNA ghoSaNAkAri, mathurAyAmazeSataH // 47 // dAhaM nAzayate rAjJo, yaH kazcana zarIrataH / grAmANAM dIyate tasya, zatamekaM sagauravam // 471 // kaNThAbharaNamutkRSTaM, mekhalA khalu durlabhA / dIyate vastrayugmaM ca, rAjJA parihitaM nijam // 472 // itazcandanadArveko, vANijo nirgato bahiH / dadarza daivayogena, rajakasya karasthitam // 473 // gozIrSacandanaM kASThaM, tena jJAtvA'lisaGgataH / bhaNito'sau tvayA bhadra!, ka labdhaM nimbakASThakam ? // 474 // tenA'vAdi mayA prAptaM, vahamAnaM nadIjale / vaNijoktamidaM dehi, gRhItvA kASThasaJcayam // 475 // Jain Education For Private & Personel Use Only h w.jainelibrary.org Page #44 -------------------------------------------------------------------------- ________________ dharma parIkSA. // 19 // sAdho gRhANa ko doSa-stenoktveti vicetasA / AdAya dArusandohaM, vitIrNa vANijAya tat // 476 // vaNijAgatya vegena, gharSitvA buddhishaalinaa| viliso bhuupterdehshcndnenaa'munaabhitH||477|| tasya sparzena niHzeSastApo rAjJaH palAyitaH / iSTasyeva kalatrasya, durucchedo viyoginH|| 478 // pUjito vANijo rAjJA(jyaM), datvA bhASitamaJjasA / upakAro variSThAnAM, kalpavRkSAya te kRtH|| 479 // kASThaprasAdataH pUjAM, vaNijasya nizamya tAm / svazirastADamAkrandIdrajakaH shoktaapitH||48|| rajakapratimo vipro, vidyate yadi kazcana / vibhemyahaM tadA tattvaM, pRcchayamAno'pi bhASitum // 481 // itthaM sucandanatyAgI, bhASito jnyaandurvidhH| sarvanindAspadaM mUrkhaH, sAmprataM pratipAdyate // 482 // catvAro'tha mahAmUrkhA, gacchantaH kApi lIlayA / mumukSumekamadrAkSurjinezvaramivAnagham // 483 // bhUnyastamastakAste'pi, pAdau tasya vavandire, / tArako bhavapAthodhe-Arako narakApadAm // 484 // dharmalAbhAziSaM teSAM, caturNAmapyasau muniH / pApAdribhedavajrAbhAM, sarvaduHkhavinAzinIm // 485 // upatyaka yojanAMtaM, vivadante sma te mithaH / jaDAnAM syAt kuto buddhiH, samyagmArgAnuyAyinI // 486 // ajalpadekaH sAdhuH sa, dharmalAbhamadatta me / paro'pyevamabhUtteSAM, kalirevaM vivAdinAm // 487 // ajalpadekaH kiM rATirjaDA vyartha vidhIyate ? / pRcchayatAM sAdhurevAsau, na tamaH sati bhAskare // 488 // // 19 // Jain Education For Private Personel Use Only jainelibrary.org Page #45 -------------------------------------------------------------------------- ________________ nizamyeti vacastasya, te muniM taM vbhaassire| bhavaddatto dharmalAbhazcaturNA kasya jAyate // 189 // munirAkhyadbhavanmadhye'tizayenAsti yo jddH| te'pyAcakhyurahamahaM, dhrmlaabhaabhilaassukaaH|| 490 // sAdhurjagAda nagare, gatvA pnndditvaakytH| vivecayadhvaM jaDatAM, mA kArrama kaliM purH||491 // jaDAH sAdhuvacaH zrutvA, sadyaste nagaraM gatAH / rATimatyasya ke sAdhornAGgIkurvanti bhASaNam ? // 492 // atha te pattanaM gatvA, paurANAM purato'vadan / paurA yuSmAbhirasmAkaM, vyavahAro vicAryatAm // 493 // paurairuktA jaDA bhadrA!, vyavahAro'sti kIdRzaH / ete tato vadanti sma, so'smAkaM maurygocrH||494 // avAdiSustataH paurAH, vArtAH khAH khA nigadyatAm / eko mUrkhastato'vAdIttAvanme zrUyatAmidam // 495 // dve bhArye piTharodarya, lambastanyau mamorjite / vitIrNe vidhinA sAkSAdvaitAlyAviva bhISaNe // 496 // prANebhyo'pi priye te me, saMpanne ratidAyike / sarvAH sarvasya jAyante, khabhAvena striyaH priyaaH||497 // bibhemyahaM varAM (paraM) tAbhyAM, raaksssiibhyaamivaanishm| sa nAsti jagati prAyazcakate yo na yossitH||498|| krIDato me samaM tAbhyAM, kAle gacchati saukhytH| ekadA zayito rAtrau, bhavye'haM zayanodare // 499 // ete pArthadvaye supte, dve vAhudvitayaM priye / avaSTabhya mamAgatya, vegato guNabhAjane // 50 // vilAsAya mayAdAyi, bhAlasyopari diipkH| kAmino hi na pazyanti, bhavantIM vipadaM sadA // 501 // Jain Education For Private & Personel Use Only Vilw.jainelibrary.org Page #46 -------------------------------------------------------------------------- ________________ dharma parIkSA. // 20 // prajvalantyUvakrasya, mUSakeNa durAtmanA / patitA nIyamAnA me, netrasyopari vArtikA // 502 // vicintayitumArabdhaM, mayedaM vyaakulaatmnaa| jAgaritvA tataH sadyo, dahyamAne vilocane // 5.3 // yadi vidhyApayAmyagniM, hastamAkRSya dakSiNam / tadA kupyati me kAntA, dakSiNAtha paraM parA // 504 // tato bhAryAbhayagrastaH, sthitastAvadahaM sthiraH / sphuTitvA nayanaM yAvadvAmaM kANaM mamA'bhavat // 505 // jvalitvA sphuTite netre, zazAma jvalanaH khayam / nAkAri kazcanopAyo, mayA bhItena zAntaye // 506 // mayeha sadRzo mUryo, vidyate yadi kathyatAm / yaH strItrasto nijaM netraM, dahyamAnamupekSate // 507 // sphuTitaM viSamaM netraM, strIbhItasya ytsttH| tataHprabhRti saMpannaM, nAma me viSamekSaNaH // 508 // viSamekSaNatulyo yo, yadi madhye'sti kazcana / tadA vibhemyahaM bhadrA !, bhASamANo'pi bhASitum // 509 // ekatrAvasite mUrkhe, nigadyeti khamUrkhatAm / dvitIyeneti prArabdhA, zaMsituM dhvastabuddhinA // 510 // ekIkRtya samastAni, virUpANi prajAsRjA / kRte bhArya mamAbhUtAM, dve zaGke'rkakalAdhare // 511 // vahantI paramAM prIti, preyasI caraNaM mama / ekA kSAlayate vAma, dvitIyA dakSiNaM punaH // 512 // rukSIkharIti saMjJAbhyAM, tAbhyAM sArdhamanehasi / prayAti ramamANasya, mmessttsukhbhaaginH|| 513 // ekaM rukSI nicikSepa, prakSAlya prItamAnasA / pAdasyopari me pAdaM, prANebhyo'pi garIyasI // 514 // // 20 // in Educatan International For Private & Personel Use Only jainelibrary.org Page #47 -------------------------------------------------------------------------- ________________ vilokya vegataH kharyA, kramasyopari me krmH| bhano muzalamAdAya, dattaniSTharaghAtayA // 515 // athaitayomahArAdiH, pravRttA durnivAraNA / lokAnAM prekSaNIbhUtA, rAkSasyoriva ruSTayoH // 516 // are rakSatu te pAdaM, tvadIyA jananI khayam / ruSTakharyA nigadyeti, pAdo bhago dvitIyakaH // 517 // ubhAbhyAM cakitazcAhaM, mUkIbhUya vyavasthitaH / vyAdhIbhyAmiva ruSTAbhyAM, chAgaH kampitavigrahaH // 518 // yato bhAryAvibhItena, pAda(do)bhano'pyupekSitaH / kuTahaMsagatirnAma, mama jAtaM punastadA // 519 // mama pazyata mUrkhatvaM, tadA yo'haM vyavasthitaH / sthiro vAcaMyamIbhUya, kAntAbhItikarAlitaH // 520 // kuTahaMsagatestulyA, ye narAH santi durdhiyaH / na teSAM puratastattvaM, bhASaNIyaM manISiNA // 521 // nigadyeti nijAM vAtI, dvitIye virate sati / tRtIyo bAlizo diSTayA, bhASituM tAM pracakrame // 522 // khakIyamadhunA paurA, mUrkhatvaM kathayAmi vaH / sAvadhAnaM manaH kRtvA, yuSmAbhiravadhAryatAm // 523 // ekadA zvazuraM gatvA, mayA''nItA manaHpriyA / ajalpatI mayA proktA, zayanIyamupeyuSI // 524 // yo jalpatyAvayoH pUrvaM, hAryante tena nizcitam / kRzodari! dazApUpAH, sapirguDaviloDitAH // 525 // tato vallabhayA proktamevamastu visaMzayam / kulInAbhirvaco bhartuH, kApi na pratikUlyate // 526 // AvayoH sthitayorevaM, pratijJArUDhayoH satoH / pravizya sakalaM dravyaM, caureNAhAri mandire // 527 // Jain Education For Private & Personel Use Only Foldaw.jainelibrary.org Page #48 -------------------------------------------------------------------------- ________________ parIkSA.. // 21 // na tena kiMcana tyaktaM, gRhNatA draviNaM gRhe / chidre'hijAracaurANAM, jAyate prabhaviSNutA // 528 // priyAyAH RSTamArabdhe, tenAdhaHparidhAnake / jalpitaM re durAcAra!, tvaM kimadyApyupekSase // 529 // AkRSTe me varIye'pi, tvaM jIvasi kathaM zaThaH / jIvitavyaM kulInAnAM, bhAryAparibhavA'vadhi // 530 / / tadIyaM vacanaM zrutvA, vihasya bhaNitaM mayA / hAritaM hAritaM kAnte !, prathamaM bhASitaM tvayA // 531 // guDena sarpiSA mizrAH, pratijJAtAH khayaM tvayA / paGkajAkSi dazApUpA, dIyantAM mama sAMpratam // 532 // idaM pazyata mUrkhatvaM, madIyaM yena hAritam / sarva pUrvArjitaM dravyaM, durApaM dharmazagaMdam // 533 // tadA voTa iti khyAtaM, mama nAma janaiH kRtam / viDambanAM na kAmeti, prANI mithyAbhimAnataH? // 534 // voTena sadRzA mUrkhA, ye bhavanti nraadhmaaH| na teSAmadhikAro'sti, sArAsAravicAraNe // 535 // mUrkhatvaM pratipAdyeti, tRtIye'vasite sati / prAreme bAlizasturyo, bhASituM lokbhaapitH||536 // gato'hamekadA netuM, zvazuraM nijavallabhAm / manISitasukhAdhAraM, svargavAsamivAparam // 537 // vicitravarNasaGkIrNa, snigdhaM prahlAdanakSamam / khagrAme bhojanaM dattaM, nijavAkyamivojvalam // 538 // na lajAM vahamAnena, mayA'bhoji priyaGkaram / vikalena durucchedAM, vyathAmiva duruttarAm // 539 // grAmeyakavadhUrdRSTvA, na mayA'kAri bhojanam / dvitIye'pi dine tatra, vyathA(devya) iva svigrhaaH||54|| // 21 // in Eduent and For Private & Personel Use Only M w.jainelibrary.org Page #49 -------------------------------------------------------------------------- ________________ tRtIye vAsare jAtaH, prabalo jATharo'nalaH / sarvAGgINamahAdAhaH, kssykaalaanlopmH||541|| zayanAdhastano bhAgo, mayAloki zanaistataH / bubhukSApIDitaH kasya, sammukhaM na vilokate // 542 // vizAlaM bhAjanaM tatra, zAlIyaistandulairbhUtam / vilokitaM mayA vyoma, zuddhaizcandrakarairiva // 543 // mayAlokya gRhadvAraM, tandulaiH pUritaM mukham / udarAnalataptasya, maryAdA hi kutastanI? // 544 // tasvinneva kSaNe tatra, praviSTA mama vallabhA / trapamANamanAstasyAH, phulagallAnanaH sthitaH // 545 // utphullagalaM mAM vIkSya, stabdhIkRtavilocanam / sA mAtuH sUcayAmAsa, zaGkamAnA mahAvyathAm // 546 // zvazrUrAgatya mAM dRSTvA, sandigdhA jIvite'jani / prema pazyatyakANDe'pi, priyasya vipadaM parAm // 547 // yathA yathA mama zvazrUrgallau pIDayate shucaa| tathA tathA sthitaH kRtvA, stabdho vihvalavigrahaH // 548 // rudantIM me priyAM zrutvA, sarvA grAmINayoSitaH / militvA'vAdipurvyAdhIn , yojayantyaH sahasrazaH // 549 // ekA jagAda mAtRNAM, saparyA na kRtA yataH / tato'janiSTa doSo'yaM, paramasti na kAraNam // 55 // abhANIdaparA doSo, devatAnAmayaM sphuTam / AkasmikIdRzI pIDA, jAyate parathA katham ? // 551 // itthaM tAsu vadantISu, rAmAsu vyAkulAtmasu / AgataH sA (so') varo vaidyo, bhASamANaH khavaidyatAm // 552 // AhUya tvarayA kRtvA, doSotpatti nivedyatAm / dAsyAhaM darzitaH zvazvA, vaidyasyAturacittayA // 553 // - Jain Education in A jainelibrary.org Page #50 -------------------------------------------------------------------------- ________________ dharma-15 parIkSA // 22 // zaGkhadhmasyeva me dRSTvA, kapolo grAvaniSThurau / spRSTvA hastena so'dhyAsIdiGgitAkArapaNDitaH // 554 // acarvitaM mukhe kSipta, kiMcanAsya bhaviSyati / bubhukSArtasya zaGke'haM, ceSTA'nyasya na hIdRzI // 555 // khaTTA'dhaHsthaM tandulAnAM, pAtraM dRSTvA'vadadbhiSak / mAtAdhistandulIyo, duHsAdhyo'syA'bhavadbhRzam // 556 // bhUri havyaM kAGkitaM me, datsi cenmAtarekakaM / kurve nIrogiNaM tarhi, prapede sApi tadvacaH // 557 // pATayitvA kapolI me, tena zAlIyatandulAH / darzitAH kITakA nAnAkArA ityuktipUrvakam // 558 // labdhvA sa kAGkitaM dravyaM, vaidyastuSTo gRhaM gtH| durnivArA mayA soDhA, pIDA mUkena maurytH|| 559 // hAsaM hAsaM tadA lokairgalasphoTikanAmane (tH)| kRtaM hAsyaM na kiM yAyA, duSTaceSTAniviSTadhIH // 56 // maukhyaM me yAdRzaM paurAstAdRzaM kvApi saMzrutam / dRSTaM vApi ? yato galasphoTe mUko'hamAsthitaH // 561 // paurairuktAzca catvAraste'pi mauAbhimAninaH / maukhyaM nijaM zocayadhvaM, gatvA pArtha tpkhinH||562 // evaM ca mUrkhAzcatvAro, darzitA yadi tAdRzaH / yuSmanmadhye'sti bho viprastadA vaktuM bibhemyaham // 563 // rAgAndhalocano rakto, dviSTo dveSakaraH khalaH / vijJAnavikalo mUDho, vyuddhAhI sa mataH khalaH // 564 // paittiko viparItAtmA, cUtacchedyaparIkSakaH / ajJAnaH surabhityAgI, sazoko'garuvikrayI // 565 // vikrItacandano lobhI, bAlizo nirvivecnH|dshaite yadi yuSmAsu, tadA vaktuM vibhemyaham // 566 // tribhiH kulakam * // 22 // HainEducation.in For Private Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ avAdiSustato viprA!, bhadrAsmAbhirvicArakaiH / dvijihvaH zAsyate sadyaH, saupaNairiva pannagaH // 567 // abhASiSTa tataH kheTaH, zaGkA cetasi me dvijaaH!| adyApi vidyate kAma, khavAkyAgrahazaGkinaH // 568 // nAsanaM pezalaM yasya, nonnatA zarayatrikI / na navaH pustakaH zreSTho, na bhavyo yogapaTTakaH // 569 // na pAdukA yugaM ramyaM, na veSo lokaraJjakaH / na tasya jalpato lokaH, pramANIkriyate vacaH // 570 // nAdaraM kurute ko'pi, nirveSasya jagatraye / ADambarANi pUjyante, sarvatra na guNA janaiH // 571 // viprAstato vadanti sma, mA bhaiSIH prastutaM vada / carvite carvaNaM kartuM, yujyate na mahAtmanAm // 572 // manovegastato'vAdIdyadyevaM dvijapuGgayAH / pUrvAparavicAraM me, kRtvA svIkriyatAM vacaH // 573 / / ihAsti puNDarIkAkSo, devo bhuvana vizrutaH / sRSTisthitivinAzAnAM, jagataH kAraNaM param // 574 // yasya prasAdato lokA, labhante padamavyayam / vyomeva vyApako nityo, nirmalo yo'kSayaH sadA // 575 // dhanuHzaGkhagadAcakrabhUSitA yasya pANayaH / trilokasadanAdhAra-stambhAH zatruvimaIkAH // 576 // dAnavA yena hanyante, lokopadravakAriNaH / duSTA divAkareNeva, tarasA timirotkraaH|| 577 // lokAnandakarI hRdyA, zrIH sthitA yasya vigrahe / tApavicchedikA hRdyA, jyotsneva himarociSaH // 578 // kaustubho bhAsate yasya, zarIre viSaha (vividha)prabhaH / lakSmyeva sthApito dIpo, mandire sundare nije // 579 // Jain Education in For Private & Personel Use Only jainelibrary.org Page #52 -------------------------------------------------------------------------- ________________ dharma parIkSA. // 23 // kiM dvijA bhavatAM tatra, pratItirvidyate na vA / sarvadevAdhike deve, vaikuNThe paramAtmani // 580 // babhASire tato viprA, bhadrAstyevaMvidho hriH| carAcarajagadyApI, ko'tra vipratipadyate? // 581 // duHkhapAvakaparjanyo, janmAmbhodhitaraNDakaH / yairnAGgIkriyate viSNuH, pazavaste nRvigrahAH // 582 // bhaTTA yadIdRzo viSNu-stadA kiM nandagokule / trAyamANaH sthito dhenUrgopAlIkRtavigrahaH? // 583 // zikhipicchadharo baddhakUTaH kuTajamAlayA / gopAlaiH saha kurvANo, rAsakrIDAM pade pade // 584 // yugmam // duryodhanasya sAmIpyaM, kiM gato dUtakarmaNA / preSitaH pANDuputreNa, padAtiriva vegataH ? // 585 // hastyazvarathapAdAtisaGkale samarAjire / kiM rathaM prerayAmAsa, bhUtvA pArthasya saarthiH||586 // kiM baliAcitaH pRthvI, kRtvA vAmanarUpatAm ? / uccArya vacanaM dInaM, daridreNeva durvacaH // 587 // evamAdIni karmANi, kiM yujyante mahAtmanaH / yogigamyasya devasya, vandyasya jagatAM guroH 1 // 588 // yadIdRzAni kRtyAni, virAgaH kurute hariH / tadA no niHkhaputrANAM, ko doSo dAruvikraye // 589 // atha tasyedRzI krIDA, murAreH parameSThinaH / tadA sattvAnurUpeNa, sA'smAkaM kena vAryate ? // 59 // kheTasyeti vacaH zrutvA, jjlpurdvijpunggvaaH| asmAkamIzo devo, dIyate kiM tabottaram // 591 // idAnIM mAnase bhrAnti-rasmAkamapi vartate / karotIdRzakAryANi, parameSThI kathaM hariH // 592 // M // 23 // Jain Education in For Private & Personel Use Only Minjainelibrary.org Page #53 -------------------------------------------------------------------------- ________________ prabodhitAstvayA bhadra!, vimUDhamanaso vayam / dIpakena vinA rUpaM, sacakSurapi nekSate // 593 // yadIDaka kurute viSNuH, preritaH prmesstthinaa| tadaiSa preritaH pitrA, vidhatte tRNavikrayam // 594 // deve kurvati nAnyAyaM, ziSyANAM pratibodhanam / vittApahArake bhUpe, taskaraH kena vAryate ? // 595 // iSTakarmApare viSNo, parasyAsti na dUSaNam / zvazrurduzcAriNI yatra, na snuSA tatra duSyati // 596 // sarAgatvAttadaMzAnAM, rAgo'sti parameSThinaH / rAgitve'vayavAnAM hi, nirAgo'vayavI katham ? // 597 // udarAntaHsthite loke, sItApahiyate katham ? / nAvAsAntargataM yastu, bahirbhavitumarhati // 598 // vyApako yadyasau devastadeSTavirahaH katham ? / yadi nityo viyogena, tadA'sau pIDitaH katham ? // 599 // AdezaM tanute'nyasya, sa kathaM bhuvanaprabhuH / bhRtyAnAM kurute karma, na kadAcana pArthivaH // 6.0 // kathaM pRcchati sarvajJo?, yAcate kathamIzvaraH? / prabuddhaH sa kathaM zete?, virAgaH kAmukaH katham ? // 601 // sa matsyaH kacchapaH kasmAt , sUkaro narakesarI ? / vAmano'bhUtridhA rAmaH, paraprANIva duHkhitaH // 602 // kalmaSairaparAmRSTaH, svatantraH karmanirmitam / gRhNAti sa kathaM kAyaM ?, samastAmadhyamandiram // 603 // yugmam / vidhAya dAnavAstena, hanyante prabhuNA katham ? / na ko'pi dRzyate loke, putrANAmapakArakaH // 604 // kathaM bhakSayate tRptaH? so'maro mriyate katham ? / nirAkRtabhayakrodhaH, zastraM svIkriyate katham // 605 // CARA BARRA ROSARAS * Jain Education For Private & Personel Use Only jainelibrary.org Page #54 -------------------------------------------------------------------------- ________________ Shou // 24 // Jain Education vazArudhiramAMsAsthimajjAzukrAdidUSite / varcogRhasame garbhe, kathaM tiSThati sarvavit ? // 606 // bhadra ! cintayatAmitthaM, pUrvAparavicAraNAm / tvadIye vacane bhaktiH, saMpannA'smAkamUrjitA // 607 // Atmano'pi na yaH zaktaH, sandehavyapanodane / uttaraM sa kathaM datte, pareSAM hetuvAdinAm ? // 608 // khAbhU (khamuktvA tvaM tato gaccha, jayalAbhavibhUSaNaH / mArgayAmo vayaM devaM, nirastAkhiladUSaNam // 609 // janmamRtyujarAroga- krodha lobha bhayAnakaH (nvitaH / pUrvAparavirodho no devo mRgyaH zivArthibhiH // 610 // ityuktaH khecaro viprairnirjagAma tataH sudhIH / jinendravacanAmbhobhirnirmalIkRtamAnasaH // 611 // upetyopavanaM mitramavAdIditi khecaraH / devo'yaM lokasAmAnyaM, tvayAzrAvi vicAritaH // 612 // idAnIM zrUyatAM mitra !, kathayAmyaparaM tava / prakramaM saMzayadhvAntavicchedanadivAkaram // 613 // kAlA mitra ! varttante, bhArate'tra yathAkramam / svasvasvabhAva saMpannAH, sarvadA Rtavo yathA // 614 // zalAkAH puruSAstatra, caturthasamaye'bhavan / triSaSTisaGkhyayA mAnyAH, zazAGkojyalakIrttayaH // 615 // cakriNo dvAdazArhantazcaturviMzatirIritAH / yathAkramaM navarAmakezavapratikezavAH // 616 // te sarve'pi vyatikrAntAH, kSoNImaNDalamaNDanAH / grasyate yo na kAlena, sa bhAvo nAsti viSTaye // 617 // viSNUti asaat viSNurvasudevAGgajo'bhavat / sa dvijairgadito bhaktaiH, parameSThI niraJjanaH // 618 // parIkSA. // 24 // w.jainelibrary.org Page #55 -------------------------------------------------------------------------- ________________ mInaH kUrmaH pRthuprotho, narasiMho'tha vaamnH|raamo rAmazca rAmazca, (kRSNazca) buddhaH kalkI daza smRtAH // 619 // yamuktvA niSkalaM prAhurdazAvarttagataM punH| bhaNyate sa budhairnAptaH, pUrvAparavibAdhataH // 620 // prakramaM balivandhasya, kathayAmi tavAdhunA / taM yo'nyathA janai taH, prasiddhiM mugdhabuddhibhiH // 621 // baddho viSNukumAraNa, yoginA labdhibhAginA / mitradvijo balirduSTaH, sNytopdrvodytH|| 622 // viSNunA vAmanIbhUya, balirbaddhaH kramaitribhiH / ityevamanyathA lokaihIto mUDhamohitaiH // 623 // nityo niraanaH sUkSmo, mRtyUtpattivivarjitaH / avatAramasau prApto, dazadhA niSkalaH katham // 624 // pUrvAparavirodhA''yaM, purANaM laukikaM tava / vadAmyanyadapItyuktvA, kheTavigrahamatyajat // 625 // vakrakezamahAbhAraH, pulIndraH kajalacchaviH / vidyAprabhAvataH sthuul-paadpaannirbhuudsau|| 626 // tataH pavanavego'pi, mArjAraH kapilekSaNaH / mArjAravidyayA kRSNo, viluptazravaNo'jani // 627 // pravizya pattanaM kumbhe, biDAlaM vinivezya saH / tUryamAtADya ghaNTAM ca, niviSTo hemaviSTare // 628 // tUryasvane zrute viprAH, prAhurAgatya vegtH| kiM re vAdamakRtvA tvaM, svarNapIThamadhiSThitaH ? // 629 // tato'vocadasau viprA!, vAdanAmApi veni no / karomyahaM kathaM vAdaM, pazurUpo vanecaraH? // 630 // yadyevaM tvaM kathaM mU(rU)Dho, mUrkha ! kAJcanaviSTare / nihatya tarasA tUrya, bhadra ! vAdanivedakam // 631 // OM52345555555 Jain Education in For Private & Personel Use Only Ryjainelibrary.org Page #56 -------------------------------------------------------------------------- ________________ parIkSA. so'vAdIdahamArUDhaH, kautukenAtra vissttre| na punarvAdidarpaNa, tUryamAsphAlya mAhanAH! // 632 // nArhatvaM yadi mUrkhasya, hemapIThAdhirohaNe / uttiSThAmi tadA viprA!, ityuktvA'vatatAra sH|| 633 // viruktaH kimAyAtastvamatreti ? tato'vadat / mArjAravikrayaM kartu-mAyAto'haM vanecaraH // 634 // otoH kimasya mAhAtmyaM?, kiM mUlyaM vidyate ? vada / ityasau brAhmaNairukto, nijagAda nabhazcaraH // 635 // asya gandhena nazyanti, deze dvAdazayojane / Akhavo nikhilAH sadyo, garuDasyeva pannagAH // 636 // mUlyaM palAni paJcAzata, varNasyAsya mhaujsH| tadA'yaM gRhyatAM viprA!, yadi vo'sti prayojanam // 637 // militvA brAhmaNAH sarve, vadanti sma parasparam / viDAlo gRhyatAmeSa, mUSakakSapaNakSamaH // 638 // ekatra vAsare dravyaM, mUSakairyavinAzyate / sahasrAMzo'pi no tasya, mUlyametasya dIyate // 639 // mIlayitvA tato mUlyaM, kSipramagrAhi sa dvijaiH / durApe vastuni prAjJaina kAryA kAlayApanA // 640 // nabhazcarastato'vAdIt, parIkSya gRhyatAmayam / ityuktvA(ktA) brAhmaNAstasyAGgopAGgAni vyalokayan // 641 // karNanAzaM nirIkSyAsya, procire taM dvijAtayaH / karNacchedaH kathaM jAto?, biDAlasyAtha so'vadat // 642 // gatarAtrI vayaM mArgazrAntAH suptA yadA tadA / bhakSito mUSakairasya, karNaH suragRhAGgaNe // 643 // babhASire tato viprA, vacasaste parasparam / virodho jAyate mUrkha!, pUrvAparavicAraNAt // 644 // 8 // 25 // Jain Education intml For Private & Personel Use Only Hjainelibrary.org Page #57 -------------------------------------------------------------------------- ________________ mUSakA gandhato yasya, deze dvAdazayojane / nazyanti tasya karNa kiM, bhakSayanti ta eva hi // 645 // tato'vadanmanovegaH, kimasya doSamAtrataH / gatAH pare guNAH sarve ?, tataH prAhurdvijAtayaH // 646 // gatA eva guNA asya, doSato bhilla ! kiM na hi ? / kaJjikAbinduto dugdhaM, vinazyati sucArvapi // 647 // khago'vadadguNA nAsya, prayAnti dossto'mutH| karAH kiM bhAkhato dhvAnta-marditA nAzamApnuyuH ? // 648 // vanecarA vayaM niHkhadehajAtAH pshuupmaaH| bhavadbhiH paNDitaiH sAdhe, na kSamA atra jalpitum // 649 // jajalpurbrAhmaNA nAsti, tava dUSaNamatra bhoH ! / biDAladoSahAni ca, kuruSva so'vadattataH // 650 // doSavAraNamasyAhaM, karomyatra dvijAH! param / bibheti me manaH sArdhe, bhavadbhirjalpato'dhipaH // 651 // kUpamaNDUkatulyasya, purastAt satyajalpane / api sajAyate zaGkA, manasi brAmaNA ! mama // 652 // khIyaM laghu guru brUte, satyaM zrutaM na manyate / yaH parArthakharUpAjJa-stamAhuH kUpabhekabham // 653 // ekadA'ndheH samAyAto, haMsaH kUpanivAsinA / maNDUkenetyasau pRSTaH, kiyAna bdhiH ? sa ityavak // 654 // gariSTho'sAvavagbAhU, prasArya kimiyAniti ? / haMsaH prAha mahIyAn bho!, mamaitadkUpato'pi hi // 655 // maNDUkenaivamukte so'mbhodhivistAramuktavAn / haMsavAkyamidaM satyaM, maNDUko na prapannavAn // 656 // evaM maNDUkatulyo yaH, satyaM na pratipadyate / nivedyaM tasya tattvaM na, budhaiH sArthakavAgguNaiH // 657 // JainEducation intel For Private Personal use only CGainelibrary.org Page #58 -------------------------------------------------------------------------- ________________ dharma parIkSA. // 26 // atha prAhurimaM viprA, vayaM mUrkhAH kimIzAH / na vino yena yuktyA'pi, ghaTamAnaM vacaH sphuTam // 658 // tato'bhANIt khagAdhIzanandano budhnndnH| yadyevaM zrUyatAM viprAH!, spaSTayAmi manogatam // 659 // tApasastapasAmAsIt , maNDapaH kauzikAbhidhaHnivAso guNaratnAnAM, mahasAmiva bhAskaraH // 660 // vizuddhavigrahareSa, nakSatrairiva cndrmaaH| niviSTo bhojanaM bhoktuM, tApasairekadA saha // 661 // saMsparzabhItacetaskAzcaNDAlamiva garhitam / enaM niSaNNamAlokya, sarve te tarasotthitAH // 662 // tena te tApasAH pRSTAH, saha(saM)bhuJjAnAH smutthitaaH| sArameyamivAlokya, kiM mAM yUyaM nigadyatAm // 663 // abhASi tApasarepa, tApasAnAM bahirbhava / kumArabrahmacArI tvmdRsstttnyaa''nnH||664|| aputrasya gati sti, khargo naiva ca naiva ca / tataH putramukhaM dRSTvA, zreyase kriyate tapaH // 665 // tena gatvA tataH kanyAM, yAcitAH khajanA nijAH / vayo'tItatayA nAdustasmai tAM te kathaJcana // 666 // bhUyo'pi tApasAH pRSTA, vegenAgasa tena te / sthavirasya na me kanyAM, ko'pi datte karomi kim // 667 // tairuktaM vidhavAM vApi, tvaM saMgRhya gRhIbhava / nobhayorvidyate doSa, ityuktaM tApasAgame // 668 // patyau prabajite klIbe, pranaSTe patite mRte / paJcakhApatsu nArINAM, patiranyo vidhIyate // 669 // tenAto vidhavA'grAhi, tApasAdezavarttinA / khayaM hi viSaye lolo, gurvAdezena kiM punaH // 670 // // 26 // For Private Personel Use Only Page #59 -------------------------------------------------------------------------- ________________ Jain Education Int %%%%%% 1 tasya tAM sevamAnasya, kanyA'jani manoramA / nItiM sarvadha (ja) nAbhyarthyA, saMpattiriva rUpiNI // 671 // amuSya bandhurA kanyA, sA'janiSTA'STavarSiNI / paropakAriNI lakSmIH, kRpaNasyeva mandire // 672 // avAdIkA kAntAmasau maNDapakauzikaH / tIrthayAtrAM priye kurmmaH, samastAghavinAzinIm // 673 // sutAmimAM kasya haste, nyAsIkurve priye ! vada ? / kharNavarNA sulAvaNyAM, yauvanAgamamaNDitAm // 674 // yasya caiSA'te kanyA, gRhItvA so'pi tiSThati / na ko'pi vidyate loke, rAmAratnaparAGmukhaH // 675 // dvijihvasevito rudro, rAmAdattArdhavigrahaH / manmathAnalataptAGgaH, sarvathA viSamekSaNaH // 676 // dehasthAM pArvatIM hitvA, jAhnavIM yo niSevate / sa muJcati kathaM kanyAmAsAdyottamalakSaNAm // 677 // yasya jvalati kAmAgni- hRdaye durnivAraNaH / divAnizaM mahAtApo, jaladheriva vADavaH // 678 // kathaM tasyApayAmyenAM, dhUrjaTeH kAminaH sutAm / rakSaNAyArpyate dugdhaM, mArjArasya budhairna hi // 679 // yugmam // sahastrairyo na gopInAM, tRptaH SoDazabhirhariH / niSevito'mbhodhiriva, nadIlakSairguNottamaiH // 680 // gopIrniSevate hitvA yaH padmAM hRdayasthitAm / sa prApya sundarAM rAma, kathaM muJcati mAdhavaH 1 // 681 // IdRzasya kathaM viSNorarpayAmi zarIrajAm / caurasya hi kare ratnaM, kena trANAya dIyate ? // 682 // nRttadarzanamAtreNa, mA (sA) raM vRttaM mumoca yaH / sa brahmA kurute kiM na, sundarAM prApya kAminIm 1 // 683 // jainelibrary.org Page #60 -------------------------------------------------------------------------- ________________ dharma // 27 // Jain Education mational ekadA viSTarakSobhe, jAte sati purandaraH / papraccha dhiSaNaM sAdho !, kenAkSobhi mamAsanam ? // 684 // jagAda dhiSaNo deva!, brahmaNaH kurvatastapaH / ardhASTA (abdArdhA) TasahasrANi varttante rAjyakAGkSayA / / 685 // prabho! tapaHprabhAveNa tasyAyaM mahatA tava / ajaniSTAsanakSobhastapasA kiM na sAdhyate ? // 686 // hare ! hara tapastasya tvaM prerya striyamuttamAm / nopAyo vanitAM hitvA tapaso haraNe'paraH // 687 // grAhaM grAhamasau strINAM, divyAnAM tilamAtrakam / rUpaM nivartayAmAsa, bhavyAM rAmAM tilottamAm // 688 // mano mohayituM dakSaM, jIrNa madyamivorjitam / brahmaNaH puratacakre, sA nRttaM rasasaGkulam // 689 // zarIrAvayavA guhyA, darzitA dakSayA tayA / meghA vardhayituM sadyaH, kusumAyudhapAdapam // 690 // pAdayorjayoruvarvistIrNe jaghanasthale / nAbhivimve stanadvandve, grIvAyAM mukhapaGkaje // 691 // dRSTirvazramya vizramya dhAvamAnA samantataH / brahmaNo vigrahe tasyAzciraM cikrIDa caJcalA // 692 // bibheda hRdayaM tasya, mandasaJcArakAriNI / vilAsavibhramAdhArA, sA vindhyasyeva narmadA // 693 // raktaM vijJAya taM dRSTyA, dakSiNApazcimottarAH / bhramayantI manastasya babhrAma kramato dizaH / / 694 // lajjamAnaH sa devAnAM valitvA na nirIkSate / lajjAbhimAnamAyAbhiH, sundaraM kriyate kutaH ? // 695 // tapo varSasahasratthaM, datvA pratyekamastadhIH / ekaikasyAM sa kASThAyAM didRkSustAM vyadhAnmukham // 696 // parIkSA. // 27 // w.jainelibrary.org Page #61 -------------------------------------------------------------------------- ________________ Jain Education I atyAsaktadRzaM dRSTvA, sA''ruroha nabhastalam / yoSito raktacittAnAM vacanAM kAM na kurvate ? // 697 // paJcavarSazatotthasya, tapaso mahasA sa tAm / didRkSurakarod vyomni, rAsabhIyamasau ziraH // 698 // na babhUva tapastasya, na nRttaM na vilokanam / abhUdubhayavidhvaMso, brahmaNo rAgasaGginaH // 699 // sA taM sarvataparitaM kRtvA'gAt surasundarI / mohayitvA'khilaM rAmA, vaJcayanti hi rAgiNam // 700 // imAmanIkSamANo'sau, vilakSatvamupAgataH / darzanAgatadevebhyaH, kupyati sma nirastadhIH // 701 // kharavakreNa devAnAM prAvarttata sa khAdane / vilakSaH sakalo'nyebhyaH, svabhAvenaiva kupyati // 702 // avocannamarA gatvA, zambhoretasya ceSTitam / AtmaduHkhapratIkAre, yatate sakalo janaH // 703 // cakartta mastakaM tasya, zambhurAgatya paJcamam / parApakAriNo mUrdhA, chidyate ko'tra saMzayaH ? // 704 // tvadIyahastato nedaM, patiSyati ziro mama / iti taM zaptavAneSa, brahmahatyAparaM rUpA // 705 // kuruSvAnugrahaM sAdho !, brahmahatyAkRto mama / ityevaM gadito brahmA, tamUce pArvatIpatim // 706 // asRjA puNDarIkAkSo, yadedaM pUrayiSyati / hastataste tadA zambho !, patiSyati ziro mama // 707 // pratipadya vacastasya, kapAlavratamagrahIt / prapaJco bhuvanavyApI, devAnAmapi dustyajaH // 708 // brahmahatyAnirAzA (sA) ya, so'gamaddharisaMnidhim / pavitrIkartumAtmAnaM, na hi kaM zrayate janaH ? // 709 // 464646 ww.jainelibrary.org Page #62 -------------------------------------------------------------------------- ________________ dharma // 28 // Jain Education In aar mRgagaNAkIrNamavikSadgahanaM vanam / tItrakAmAbhisantaptaH, kva na yAti vicetanaH 1 // 710 // vilokyartumatImRkSa, brahmA tatra nyaSevata / brahmacaryopataptAnAM rAsabhyapyapsarAyate // 711 // AsAdya tarasA garbha, sA pUrNe samaye tataH / asUta jAmbavaM putraM, prasiddhaM bhuvanatraye // 712 // yaH kAmArttamanA brahmA, tirazcImapi sevate / sa sundarAM kathaM kanyAmenAM mokSyati mUDhadhIH ? // 713 // ahalyAM citabhUbhaliM dRSTvA gautamavallabhAm / atikAmAkulo jAto, biDaujAH pAradArikaH // 714 // gautamena kudhA zaptaH, sa sahasrabhago'bhavat / duHkhaM na prApyate kena, manmathA''dezavarttinA ? // 715 // gRhyatAmeSa, tridazairati bhASite / sahasrAkSaH kRtastena, bhUyo'nugrahakAriNA // 716 // itthaM kAmena mohena, mRtyunA yo na pIDitaH / nAsau nirdUSaNo loke, devaH ko'pi vilokyate // 717 H eka eva yamo devaH, satyazaucaparAyaNaH / vipakSamardako dhIraH, samavartI vidyate // 718 // sthApayitvAssya sAMnidhye, kanyAM yAtrAM karomyaham / dhyAtveti sthApitA tena, duhitA yamasannidhau // 719 // sIkastIrthayAtrArtha, gato maNDapakauzikaH / bhUtvA nirAkulaH prAjJo, dharmmakRtyaiH (ye) pravartate // 720 // manobhavarukSoNI, dRSTvA sA samavartinA / akAri preyasI khasya, nAsti rAmAsu niHspRhaH // 721 // parApahArabhItena, sA kRtodaravartinI / vallabhAM kAminIM kAmI, kva na sthApayate kudhIH ? // 722 // parIkSA. // 28 // w.jainelibrary.org Page #63 -------------------------------------------------------------------------- ________________ kRSTvA kRSTvA tayA sAdha, bhuktvA bhogamasau punH| gilitvA kurute'ntaHsthA, naashshngkitmaansH|| 723 // itthaM tayA samaM tasya, bhuJAnasya ratAmRtam / kAlaH prAvarttatAtmAnaM, pazyatastridazAdhikam // 724 // khaTikA pustikA rAmA, parahastaM gatA stii| naSTA jJeyA'thavA puMsA, dhRSTA spRSTopalabhyate // 725 // pavanenaikadA'vAci, pAvako, bhadra ? sarvadA / ekaH sudhAbhujAM madhye, yamo jIvati saukhytH|| 726 // tenaikA sA vadhUlabdhA, suratAmRtavAhinI / yAmAliGgaya dRDhaM zete, sukhasAgaramadhyagaH // 727 // na tayA dIyamAne'sau, sukhe tRpyati pAvane / nitambinyA jale nityaM, gaGgayeva payonidhiH // 728 // kathaM me jAyate saGgaH, samavartistriyA samam / pAvakeneti pRSTo'sau, nijagAda samIraNaH // 729 // rakSyamANA'munA tanvI, na draSTumapi lbhyte| kuta eva punastasyAH, saGgamo'sti vibhaavso!|| 730 // khakIyayA zriyA sarvA, jayantI sursundriiH| rataM niSevya sA tena, jaTharasthA vidhIyate // 731 // ekAkinI sthitA spaSTaM, yAmamekaM vilocanaiH / bahiHzaGkA'vasare sA, kevalaM dRzyate satI // 732 // avAci vahninA vAyo ?, yAmenakena nizcitam / strIhAmi trilokasthAH, kaivA''sthaikatra yoSiti ? // 733 // ekAkinI yauvanasthAM, yuvAnaH smaravihvalAm / kurvanti sundarI nAtra, citraM kimapi vidyate // 734 // uktveti vahnistatrAgAdyatra muktvA vahiH striyam / vidadhAti bahiHzaGkAM, yamo gaGgAtaTe shuciH||735|| | Jain Education in For Private & Personel Use Only Kaw.jainelibrary.org Page #64 -------------------------------------------------------------------------- ________________ 29 // nidhA(dhyA)ya vanitA vahistAM praviSTaH surApagAm / vidhAya maJjulaM rUpaM, tasyAH saGgaM pracakrame // 736 // | parIkSA. niyantraNAviSaNNA strI, dRSTvA'nyaM vegato naram / gRhNAtyajeva pA~gha, tAsAM yadyatraNaM kudhe // 737 // vidhAya vahninA sAdhaM, saGgaM sA prAha bho! nije| sthAne braja yataH khAmyAgamanAvasaro mama // 738 // tvayA''zliSTAM sa mAJceddhi, vIkSate nAsikAM tadA / lunAti metvAMca hanti, jAraM kaH kSamate balI // 739 // tAmAliGgaya dRDhaM vahnirjagAda dayite! yadi / gacchAmi tvAM vimucyAzu, tadA mAM hanti manmathaH // 740 // varaM yamena te'dhyakSaM, hato'haM niziteSubhiH / tvayA vinA durantena, na punaH kAmavahninA // 741 // itthaM vadantaM taM snehAda, gilitvA sA'ntarAdadhe / rocamANo naro nAryA, sadyo hRdi nivezyate // 742 // tadantaHsthaM tamajJAtvA, tAmantikamupAgataH / udarasthAM yamazcakre, strIprapaJco hi durgamaH // 743 // tato hutAzena vinA, yAgahomAdikAH kriyaaH| yAntI zaM vIkSya devAzcAbhavanvyAkulA narAH // 744 // indreNAvoci pavanastvamagniM bho! cimArgaya / nivAsamasya sakhyena, tvaM vetsi parito brajan // 745 // Uce vAyutrilokyAM sa, devarAja! gaveSitaH / ekatra deze na punastatra taM zodhayAmyataH // 746 // // 29 // ityuktipUrvakaM bhojyaM, parikalpya samIraNaH / zakraprabhRtidevAnAM, cakre dhAgni nimantraNam // 747 // gRhAgatAnAM teSAM sa, pratyekaM pIThamekakam / datvA'tha yamasya pIThatritayaM sa dadau mudA // 748 // Jain Education in For Private & Personel Use Only Page #65 -------------------------------------------------------------------------- ________________ khakhasthAne niviSTeSu, deveSu mahipadhvajaH / prAha vAyo! mamAdaH kimAsanatrayaDhaukanam ? // 749 // yadi me'ntargatA kAntA, dvitIyA vidyate tdaa| bhAgato dvitayaM deyaM, nimittaM tritaye pada // 750 // vadati sma tato vAyurbhadrovila manaHpriyAm / nibudhyase khayaM sAdho!, bhAgatritayakAraNam // 751 // pretabhartA tataH kAntAM, dRSTvodgIrNA savalikAm / kSipraM babhANa tAM bhadre !, tvamudgila hutAzanam // 752 // tayogIrNa tato vahnau, bhAkhare vismitAH suraaH| adRSTapUrvake dRSTe, vismayante na kiM janAH? 753 // yoSA gilati yA vahni, jvalantaM madanAturA / duSkaraM durgamaM vastu, na tasyA vidyate dhruvam // 754 // kruddho yamo'nalaM dRSTvA, daNDamAdAya dhaavitH| jAre nirIkSite'dhyakSaM, kasya saMpadyate kssmaa||755 // daNDapANiM yamaM dRSTvA, jAtavedAH plaayitH| nIcAnAM jAracaurANAM, sthiratA jAyate kutaH // 756 // tarupASANavargepu, pravizya cakitaH sthitaH / jAracaurA na tiSThanti, praspaSTA hi kadAcana // 757 // yaHpraviSTastadA vahnistarujAlopaleSu sH| spaSTatvaM yAti nAdyApi, pryogvytirektH|| 758 // purANamIdRzaM viprA!, jJAyate bhavatAM navA / kheTenetyudite viprairbhadraivamiti bhASitam // 759 // davIyaso'pi sarveSAM, jAnAnasya zubhAzubham / viziSTAnugrahaM zazvat , kurvato duSTanigraham // 760 // khodarasthapriyAntaHsthe, pAvake samavartinaH / ajJAte'pi yathA viprA!, devatvaM na palAyate // 761 // Jain Education For Private & Personel Use Only Dlaw.jainelibrary.org Page #66 -------------------------------------------------------------------------- ________________ dharma parIkSA. // 30 // 064CCASSOCIATE chinne'pi mUSakaiH karNe, madIyasya tathA sphuTam / biDAlasya na nazyanti,guNA gunngriiysH||762||tribhirvissekm|| AzaMsiSustato viprAH,zobhanaM bhASitaM tvyaa|vijnyaa vijJavacaH zrutvA, yathArtha dUSayanti na // 763 // zatadhA bho vizIryante, purANAni vicAraNe / vasanAnIva jIrNAni, kiM kurmo bhadra ! duHzake 1 // 764 // teSAmiti vacaH zrutvA, prAha khecaranandanaH / zrUyatAM brAhmaNA ! devaH, saMsAradrumapAvakaH // 765 // laavnnyodkvelaabhirmnmthaa''vaasbhuumibhiH| trilokottamarAmAbhirguNasaundaryakhAnibhiH // 766 // vidhyantIbhirjanaM sarva. kaTAkSekSaNamArgaNaiH / na yasya bhidyate ceta-staM devaM namata tridhA // 767 // yugmam // vihAya pAvanaM yoga, zaGkaraH zivakAraNam / zarIrArdhagatAM cakre, pArvatImekamAnasaH // 768 // viSNunA kurvatA''dezaM, yadIyaM sukhakATiNA / akAri hRdaye padmA, gopInakhavidArite // 769 // dRSTvA divyavadhUnRttaM, brahmA'bhUcaturAnanaH / vRttaM tRNamiva tyaktvA, tADito yena sAyakaiH // 770 durvArairmArgaNaistIkSNairyenA''hatya purandaraH / sahasrabhagatAM nItaH, kRtvA duSkIrttibhAjanam // 771 // zAsitAzeSadoSeNa, sarvebhyo'pi balIyasA / yamena bibhyatA'ntaHsthA, sadA'kAri priyA yataH // 772 // mukhIbhUto'pi devAnAM, trilokodaravartinAm / grAvAnokahavargeSu, vahniryena pravezitaH // 773 // sa jito manmatho yena, sarveSAmapi durjyH| tasya prasAdataH siddhirjAyate prmesstthinH||774|| saptabhiH kulkm|| // 30 // Jain Education Inter For Private & Personel Use Only ww.jainelibrary.org Page #67 -------------------------------------------------------------------------- ________________ Jain Education In viprANAM purataH kRtvA, paramAtmavicAraNAm / upetyopavanaM mitramavAdIt khacarAGgajaH // 775 // zruto mitra ! tvayA devavizeSaH paramaM mataH (parasaMmataH ) / vicAraNA'sahastyAjyo, vicAracaturAzayaiH // 776 // sarvatrASTa guNAH khyAtA, devAnAmaNimAdayaH / yasteSAM vidyate madhye, laghimA sa paro guNaH // 777 // pArvatIsparzato brahmA, vivAhe pArvatIpateH / kSipraM purohitIbhUya, kSubhito madanArdditaH // 778 // narttanaprakrame zambhustApasIkSobhaNodyataH / viSehe dussahAndI (hAM nI ) to, liGgacchedanavedanAm // 779 // ahilayASmarAdhIzazchAyayA yamapAvakau / kuntyA divAkaro nIto, laghimAnamakhaNDitam // 780 // itthaM na ko'pi devo'sti nirdoSo lokasammataH / parAyattIkRto yo na, hatvA makaraketunA // 781 // idAnIM zrUyatAM sAdho !, nirdiSTaM jinazAsane / rAsabhIyazirazchedaprakramaM kathayAmi te // 782 // (Tha) garbhabhavaH zambhustapaH kRtvA suduzcaram / sAtyakeraGgajo jAto, vidyAnAM paramezvaraH // 783 // sa no dazame varSe, vidyAvaibhavadRSTitaH / nArIbhirbhUribhogAbhirvRttataH ko na cAlyate ? // 784 // kheTakanyAH sa dRSTvASTau vimucya caraNaM kSaNAt / tadIyajanakairdattAH, svIcakAra smarAturaH // 785 // amuSyAsahamAnAstA, ratakarmmavipedire / nAzAya jAyate kArye, sarvatrA'pi vyatikramaH // 786 // ratakarmakSamA gaurI, yAcitvA svIkRtA tataH / upAye yatate yo'pi kartukAmo hi kAGkSitam // 787 // w.jainelibrary.org Page #68 -------------------------------------------------------------------------- ________________ dharma // 31 // * 14 ekadA'tha tayA sAdhe, rantvA svIkurvataH sataH / naSTA trizUlavidyA sA, satIva parabhartRtaH // 788 // nAze trizUla vidyAyAH, sa sAdhayitumudyataH / brahmANImaparAM vidyAmatimAnaparAyaNaH // 789 // nidhAya pratimAma, tadIyAM kurute japam / yAvattAvadasau vidyA, vikriyAM kartumudyatA // 790 // vAdanaM narttanaM gAnaM, prArabdhaM gagane tathA ( yA ) / yAvannirIkSate tAvaddadarza vanitottamam // 791 // adhaHkRtya mukhaM yAvat, pratimAM sa nirIkSate / tAvattatra naraM divyaM, dadarza caturAnanam // 792 // vAleyakaM ziro mUrdhni, vardhamAnamavekSya saH / cakartta tarasA tasya, zatapatramivorjitam // 793 // galitvA tat sthirIbhUya, na papAtAsya pANitaH / sukhasaubhAgyavidhvaMsi, hRdayAdiva pAtakam // 794 // vyarthIkRtya gatA vidyA, taM sA saMhatya vikriyAm / nirarthake nare nArI, na kApi vyavatiSThate // 795 / / vardhamAnaM jinaM dRSTvA, smazAne pratimAsthitam / rAtrAvupadravaM cakre, sa vidyAnarazaGkitaH // 796 // prabhAte sa jinaM jJAtvA, pazcAttApakarAlitaH / pAdAvamarzanaM cakre, stAvaM stAvaM viSaNNadhIH // 797 // * jinAMhisparzamAtreNa, kapAlaM pANito'patat / sadyastasya vinItasya, mAnasAdiva kalmaSam // 798 // IzaH prakramaH sAdho !, kharamastakakarttane / anyathA kalpito lokairmidhyAtvatamasAvRtaiH // 799 // darzayAmyadhunA mitra !, tavAzcaryakaraM param / nigadyeti mune rUpaM sa jagrAha khagAtmajaH // 800 // parIkSA. // 31 // Page #69 -------------------------------------------------------------------------- ________________ sArdhaM pavanavegena, gatvA pazcimayA dizA / dakSaH puSpapuraM bhUyaM(yaH), praviSTo dharmavAsitaH // 8.1 // pratADya khecaro bherI-mArUDhaH kanakAsane / sa vAdyAgamanA''zaGkA, kurvANo dvijamAnase // 802 // nirgatA brAhmaNAH sarve, zrutvA taM bheriniHkhanam / pakSapAtaparA meghapradhyAnaM zarabhA iva // 8.3 // bAdaM karoSi kiM sAdho !, brAhmaNairiti bhASite / kheTaputro'vadadviprA!, vAdanAmApi veni n||804|| dvijAH prAhustvayA bherI, kiM mUrkheNa satA hatA? / kheTenoktaM hatA bherI, kautukena mayA dvijaaH!||805|| AjanmApUrvamAlokya, niviSTaH kaanycnaasne| na punarvAdidarpaNa, mahyaM mA kopiSurdvijAH! // 806 // vipraiH pRSTo gururbhadra, kastvadIyo nigadyatAm / sa prAha me guru sti, tapo'grAhi mayA khayam // 807 // abhANiSustato viprAH, subuddhe ! guruNA vinA / kAraNena tvayA'grAhi, tapaH kena ? khayaM vada // 808 // khagAGgabhUruvAcAtaH, kathayAmi paraM dvijaaH!| vibhemi zrUyatAM spaSTaM, tathAhi nigadAmi vH|| 809 // harinAmAbhavanmantrI, campAyAM guNavarmaNaH / ekAkinA zilA dRSTA, tarantI tena vAriNi // 810 // Azcarye kathite tatra, rAjJA'sau vandhito ruSA / pASANaH plavate toye, netyazraddadhatA satA // 811 // gRhIto brAhmaNaH kvApi, pizAcenaiSa nizcitam / kathaM brUte'nyathedRkSamasaMbhAvyaM sacetanaH // 812 // asatyaM gaditaM deva !, mayedaM mugdhacetasA / ityevaM bhaNitaM tena, rAjJA'sau mocitaH punH|| 813 // Jain Education in For Private & Personel Use Only N jainelibrary.org Page #70 -------------------------------------------------------------------------- ________________ dharma-18 vicitravAdyasaGkIrNa, saGgItaM mantriNA ttH| vAnarAH zikSitA ramyaM, vazIkRtya manISitam // 814 // zaparIkSA. tatastaddarzitaM raajnystenodyaanvivrtinH| ekAkinaH sato nityaM, cittavyAmohakAraNam // 815 // yAvaddarzayate rAjA, bhaTAnAmiha maadR(mod)tH| saMhRtya vAnarA gItaM, tAvannaSTA dizodizam // 816 // mantrI jagAda bho vIrA!, bhUtenAgrAhi pArthivaH / ityuktvA bandhayAmAsa, bhaTaistaM dRDhabandhanaiH // 817 // tadeva bhASate bhUyo, yadA baddho'pi pArthivaH / hasitvA suSTacittena, matriNA mocitastadA // 818 // yathA vAnarasaGgItaM, tvayA'darzi vane vibho!| tarantI salile dRSTA, sA zilApi mayA tathA // 819 // azraddheyaM na vaktavyaM, pratyakSamapi vIkSitam / jAnAnaiH paNDitainUnaM, vRttAntaM nRpamatriNoH // 820 // pratyeSyatha yato yUyaM, vAkyaM naikAkino mama / kathayAmi tato nAhaM, pRcchyamAno'pi mAhanAH ! // 821 // tejalpiSustato bhadra!, kiM bAlA vymiidRshaaH| ghaTamAnaM vaco yuktyA, na jAnImo vayaM sphuTam // 822 // abhASiSTa tataH kheTo, yUyaM yadi vicaarkaaH| nigadAmi tadA spaSTa, zrUyatAmekamAnasaiH // 823 // zrAvako munidatto'sti, zrIpure sa pitA mama / ekasyapairahaM tena, paThanAya smrpitH|| 824 // preSito jalamAnetuM, samAhaM kamaNDalum / ekadA muninA tena, ramamANazciraM sthitaH // 825 // R // 32 // etya chAtrairahaM prokto, nazya ruSTo gurustava / kSipramAgatya bhadrAsI, kariSyati niyantraNAm // 826 // R Jan Education Internationa For Private & Personel Use Only Page #71 -------------------------------------------------------------------------- ________________ pare santi paratrApi. sAdhavo'dhyApakAH sphuTam / cintayitvetyahaM naMSTvA, tato yAtaH purAntaram // 827 // madAsiktamahIpITho, gajaH smmukhmaagtH| prakSaranirbharaH zaila, iva dRSTo mayA pure (rH)|| 828 // hastaM prasArya mAM dRSTvA, dhAvitaH sa mtnggjH| niyantRyantraNollavI, samavartIva mUrtimAn // 829 // kamaNDaluM praviSTo'ha-mapazyan zaraNaM param / apArayannahaM kartumanyatrAzu palAyanam // 830 // begenAgatya tatraiva, praviSTo'yaM mataGgajaH / viruddhamAnasaH kruddha, utpaattyitumudytH|| 831 // pATanAsaktacittaM taM, vilokyAhaM vinirgtH| kamaNDalUpravaktreNa, jIvitodyamavAnna kaH // 832 // tasyaiva vadanenAzu, nirgato'yaM mataGgajaH / pucchaM tatra vilagnaM tu, sa vypaasitumkssmH|| 833 // pucchAkarSaNajaklezAdvihvalaH so'patadbhuvi / tathAsthitaM taM muktvA'haM, gataH khasthamanAH pure // 834 // jinendramandiraM tatra, dRSTvA natvA jinezvaram / duHkhagarbhajavairAgyAnmunimArgamupAttavAn // 835 // viharanagarapAmA''kI bhuumimihaagtH| naikatra yatayo yasmAttiSThantyapratibandhinaH // 836 // idaM saGkepataH proktaM, mayA vazcaritaM nijam / evaM taduktamAkarNya, prAhurhAsyayujo dvijAH // 837 // pravezaM nirgamaM vA kaH, zraddhatte'tra kamaNDalau ? / hastinaH kliSTapucchasya, sthAtAM tatra kathaM hi tau ? // 838 // agnau nIraM kajaM jAtu, zilAyAM timiraM ravI / jAyate na punarmUrkha !, vacasaH satyatA tava // 839 // Jain Education n a For Private & Personel Use Only w.jainelibrary.org Page #72 -------------------------------------------------------------------------- ________________ * dharma parIkSA. kheTo jagAda bho viprAH!, kiM naitadvaca iSyate / etAdRzAni vAkyAni, ghanAnyeva bhavanmate // 840 // sUtrakaNThAstato'vocan , yadyasaMbhAvyamIdRzam / dRSTaM vede purANe vA, tadA bhadra ! nigadyatAm // 841 // sarvathA'smAkamagrAkhaM, purANaM zAstramIdRzam / na nyAyanipuNAH kApi, nyAyahInaM hi gRhNate // 842 // RSirUpadharo'vAdIttataH khecaranandanaH / nivedayAmi jAnAmi, paraM viprA ! vibhemyaham // 843 / / khavRtte'pi mayA''khyAte, ruSTA yUyamiti dvijAH ! / kiM na vedapurANArthe'kopiSyata punarmama ? // 844 // sUtrakaNThastato'bhASi, tvaM bhASakhAvizatiH / tvadvAkyasadRzaM zAstraM, tyakSAmo nizcitaM vayam // 845 // khecareNa tato'vAci, yUyaM yadi vicArakAH / kathayAmi tadA viprAH! shruuytaamekmaansaiH|| 846 // ekadA dharmaputreNa, sabhAyAmiti bhASitam / AnetuM ko'tra zaknoti, phaNilokaM rasAtalAt // 847 // arjunena tato'vAci, gatvA'haM deva ! bhUtalam / saptabhirmunibhiH sArdhamAnayAmi phaNIzvaram // 848 // tato gANDIvamAropya, kSoNI zAtamukhaiHzaraiH / bhinnA nirantaraiH kSipraM, kAmeneva viyoginI // 849 // rasAtalaM tato gatvA, dazakoTibalAnvitaH / AnIto bhujagAdhIzo, munibhiH saptabhiH samam // 850 // abhASiSTa tataH kheTaH, kiMvo yussmaakmaagmH| IdRzo'sti navA ? ta, te'vocannasti nizcitam // 851 // tataH kheTo'vadavANavivareNApyaNIyasA / dazakoTibalopeto, yathA''yAti phaNIzvaraH // 852 // ALOCALOCALMALAMALSCREGA // 33 // Jan Education in Page #73 -------------------------------------------------------------------------- ________________ tadAnIM na kathaM hastI, vivareNa kmnnddlo| nirgacchati dvijA! ta, tyaktvA matsaramAsA // 853 // bhavatAmAgamaH satyo, na punarvacanaM mama / pakSapAtaM vihAyaikaM, paramatra na kAraNam // 854 // bhUmidevaistato'vAci, kuaraH kuNDikodare / kathaM mAti? kathaM bhagaM, na pAtraM hstibhaartH||855|| hastino nirgate dehe, kuNDikAchidrato'khile / vilagya nibiDastatra, pucchavAlaH kathaM sthitaH // 856 // zraddadhmahe vaco nedaM, tvadIyaM bhadra! sarvathA / nabhazcarastato'vAdIt , satyametadapi sphuTam // 857 // pItamaGguSThamAtreNa, sarvasAgarajIvanam / agastimuninA viprAH, zrUyate bhavadAgame // 858 // agastijaThare mAti, sAgarIyaM payo'khilam / na kuNDikodare hastI, mayA sAdhaM kathaM? dvijaaH!||859 // naSTAmekArNave sRSTiM, khakIyAM kamalAsanaH / babhrAma vyAkulIbhUya, sarvatrApi vimArgayan // 860 // upaviSTastarormUle, tena sarSapamAtrikAm / agastyo'darzi zAkhAyAM, kuNDikAM pANinA vahan // 861 // / agastimuninA dRSTaH, so'bhivAdyeti bhASitaH / baMbhramISi viraJce ! tvaM, kvaivaM vyAkulamAnasaH // 862 // sa zaMsati sma me sAdho!, sRSTiH kvApi palAyitA / gaveSayannimAM mUDho, bhramAmi grahilopamaH // 863 / / / agastyenodito dhAtA, kuNDikA jaThare mama / tAM pravizya nirIkSakha, mA smAnyatra gamo vidhe ! // 864 // praviSTo'tra tataH sraSTA, zrIpati vaTapAdape / patre zayitamadrAkSIducchUnajaTharAntaram // 865 // Jain Education For Private Personel Use Only W wjainelibrary.org Page #74 -------------------------------------------------------------------------- ________________ dharma parIkSA. avAdi vedhasopendraH, kiM zeSe ? kamalApate ! / uttambhitodaro'tyantanizcalIbhUtavigrahaH // 866 // abhASi viSNunA sraSTA, sRSTimekArNave tava / ahamAlokya nazyantI, kRtavAnudarAntare // 867 // zAkhAnyAtaharicakre, vaTavRkSe mahIyasi / parNe supto'smi vistIrNe, tato'trAdhmAtakukSikaH // 868 // pitAmahastato'lApIcchrIpate !'kAri zobhanam / yadarakSi tvayA sRSTivrajantI viplave kSayam // 869 // mamotsukamimAM draSTuM, zrIpate ! varttate manaH / apatyaviraho'tyantaM, sarveSAmapi dussahaH // 870 // upendreNa tato'bhASi, pravizya jaTharaM mama / Ananena nirIkSakha, tvaM kiM duHkhAyase vRthA ? // 871 // tatpravizya tato dRSTvA, sRSTiM sraSTA'tuSattarAm / apatyadarzane kasya, na santuSyati maansm|| 872 // tatra sthitvA ciraM vedhAH, sRSTiM dRSTvA'khilAM nijAm / nAbhipaGkajanAlena, harerniragamattataH // 873 // dRSTvA vRSaNayAlAgraM, vilagnaM tatra sa sthiram / niSkraSTuM duHzakaM jJAtvA, vigopkvishngkitH|| 874 // tadeva kamalaM kRtvA, khsyaasnmdhisstthitH| vizvaM vyAptavatI mAyA, na devairapi mucyate // 875 // yugmam // tataH padyAsano jAtaH, prasiddho bhuvane vidhiH| mahadbhiH kriyamANo hi, prapaJco'pi prasiddhayati // 876 // IdRzo vaH purANArthaH, kiM satyo ? vitatho'tha kim / brata nirmatsarIbhUya, santo nAsatyavAdinaH // 877 // abocannavanIdevAH, khyAtoyaM sphttmiishH| udito bhAskaro bhadra! pidhAtuM kena zakyate // 878 // // 34 // Jain Education a l For Private & Personel Use Only Page #75 -------------------------------------------------------------------------- ________________ manovegastato'vAdIt, karNikAvivare vidheH kezo lagati cet kiM na, hastipucchaM kmnnddlo?||879|| bhajyate nAtasIstambhaH, sa vizvasya kmnnddlo| bhAreNakebhayuktasya, bhiNDo me bhajyate katham // 880 // vizyaM sarSapamAtre'pi, sarva mAti kamaNDalau / na sindhuro mayA sAdha, kathaM vidhA mahIyasi // 881 // kasthitaH khodarAntasthe, viSTapatritaye hriH| kAgastyaH so'tasIstambhaH?,ka bhrAntazca prajApatiH // 8 // kSitau vyavasthito bhiNDastatra sebhaH kamaNDaluH / citraM na ghaTate pakSo, mama yo ghaTate punH|| 883 // sarvajJo vyApako brahmA, yo jAnAti carAcaram / sRSTisthAnaM kathaM nAsau, budhyate ? yena mArgati // 884 // AkraSTuM yaH kSamaH kSipraM, narakAdapi dehinaH / asau vRSaNavAlAgraM, na kathaM kamalAsanaH? // 885 // yo jJAtvA pralaye dhAtrI, trAyate sakalAM hriH| sItApaharaNaM nAsau, kathaM ghettina rakSati ? // 886 // yo mohayati niHzeSa-masAvindrajitA katham / vimoba zrIpatirbaddho, nAgapAzaiH salakSmaNaH // 887 // yasya smaraNamAtreNa, nazyanti vipado'khilAH / prAptaH sItAviyogAdyAH, sa kathaM vipadaH khayam ? // 888 // nijAni daza janmAvi, nAradAya jagAda yH| sa pRcchati kathaM kAntAM, vakIyAM phaNinAM patim ? // 889 // "rAjIvapANipAdAsyA, ruuplaavnnyvaahinii| phaNirAja tvayA dRSTA, bhAminI guNazAlinI" // 890 // anAdikAlamithyAtva-vAtenApraguNIkRtAn / kaH kSamaH praguNIkartu, lokAn janmazatairapi // 891 // Jain Education For Private & Personel Use Only N w .jainelibrary.org Page #76 -------------------------------------------------------------------------- ________________ dharmaH parIkSA. kSudhA tRSNA bhayadveSau, rAgo moho mado gadaH / cintA janma jarA mRtyurviSAdo vismayo rtiH|| 892 / / khedaH khedastathA nidrA, doSAH sAdhAraNA ime / aSTAdazApi vidyante, sarveSAM duHkhahetavaH // 893 // kSudhAgnijvAlayA taptaH, kSipraM zuSyati vigrahaH / indriyANi na paJcApi, pravarttante khgocre|| 894 // vilAso vibhramo hAsaH, saMbhramo vinayo nayaH / tRSNayA pIbyamAnasya, nazyanti trsaa'khilaaH||895|| vAteneva hataM patraM, zarIraM kampate'khilam / vANI palAyate bhItyA, viparItaM vilokate // 896 // doSaM gRhNAti sarvasya, vinA kAryeNa ruSyati / dveSA''kulo na kasyApi, manyate guNamastadhIH // 897 // paJcAkSaviSayA''saktaH, kurvANaH parapIDanam / rAgAturamanA jIvo, yuktAyukte na pazyati // 898 // kAntA me me sutA me'rthAH, gRhaM me mama bAndhavAH / itthaM mohapizAcena, modyate sakalo janaH // 899 // jnyaanjaatikulaishvrytporuupblaadibhiH| parAbhavati durvRttaH, samadaH sakalaM janam // 900 // pavanazleSmapittotthaistApito rogapAvakaiH / kadAcillabhate saukhyaM, na parAyattavigrahaH // 901 // kathaM mitraM? kathaM dravyaM ?, kathaM putrAH kathaM priyAH kathaM khyAtiH? kathaM prItiriti dhyAyati cintayA // 902 // zvabhravAsAdhike'sAte, garbhe kRmikulAkule / janmino jAyate janma, bhUyo bhUyo'sukhAvaham // 9.3 // AdezaM kurute yasya, zarIramapi nAtmanaH / kastasya jAyate vazyo, jariNo hatacetasaH? // 904 // // 35 // Jain Education in For Private & Personel Use Only Page #77 -------------------------------------------------------------------------- ________________ Jain Education In nAmApyakarNitaM yasya, cittaM kampayatetarAm / sAkSAdupAgato mRtyuH, sa na kiM kurute bhayam ? // 905 // upasarge mahAroge, putramitradhanakSaye / viSAdaH khalpasattvasya jAyate prANahArakaH // 906 // AtmAsaMbhavinIM bhUtiM vilokya parabhAvinIm / jJAnazUnyasya jIvasya, vismayo jAyate paraH // 907 // sarvAmedhyamaye heye, zarIre kurute ratim / bIbhatse kuthite nIcaH, sArameyo yathA zave // 908 // vyApAraM kurvataH khedo, dehino dehamaIkaH / jAyate vIryahInasya, vikalIkaraNakSamaH // 909 // zrameNa durnivAraNa, deho vyApArabhAvinA / tApitaH svedyate kSipraM ghRtakumbha ivAzinA // 990 // nidrayA mohito jIvo, na jAnAti hitAhitam / sarvavyApAranirmuktaH surayeva vicetanaH // 911 // haraH kapAlarogArttaH, zirorogI harirmataH / himetararuciH kuSThI, pANDurogI vibhAvasuH // 992 // nidrayAsdhokSajo vyAptazcitrabhAnurbubhukSayA / zaGkaraH sarvadA ratyA, rAgeNa kamalAsanaH // 913 // rAmA sUcayate rAgaM, dveSaM vairividAraNam / mohaM vighnAparijJAnaM bhItimAyudhasaMgrahaH // 994 // etairye pIDitA doSaistairmucyante kathaM pare ? / siMhAnAM hatanAgAnAM, na khedo'sti mRgakSaye // 915 // sarve rAgiNa vidyante, doSA nAtrAsti saMzayaH / rUpiNIva sadA dravye, gandhasparzarasAdayaH // 996 // yadyekamUrttayaH santi, brahmaviSNumahezvarAH / mithastadA'pi kurvanti, zirazchedAdikaM katham ? // 997 // w.jainelibrary.org Page #78 -------------------------------------------------------------------------- ________________ dharma parIkSA. // 36 // ete naSTA yato doSA, bhAnoriva tmshcyaaH| sa svAmI sarvadevAnA, pApaniIlanakSamaH // 918 // brahmaNo yajalasyAntarvIja nikSisa (kSepa) mAptavAn / babhUva budrudastasmAttassAca jagadaNDakam // 919 // tatra dvedhA kRte jAtA, jagaprayavyavasthitiH / yadyevamAgame proktaM, tadA tat ka sthitaM jalam 1 // 920 // nimnagAparvatakSoNIvRkSAdyutpattikAraNam / samastakAraNAbhAve, labhyate kva vihAyasi ? // 921 ekasyApi zarIrasya, kAraNaM yatra durlabham / trilokakAraNaM mUrta, dravyaM tatra ka labhyate // 922 // kathaM vidhIyate sRSTi-razarIreNa vedhasA? / vidhAnenA'zarIreNa, zarIraM kriyate katham ? // 923 // vidhAya bhuvanaM saca, khayaM nAzayato vidheH / lokahatyA mahApApA, bhavantI kena vAryate ? // 924 // kRtakRtyasya zuddhasya, nityasya prmaatmnH| amUrtasyAkhilajJasya, kiM lokakaraNe phalam ? // 925 // vinAzya karaNIyasya, kriyate kiM vinAzanam / kRtvA vinAzanIyasya, jagataH karaNena kim ? // 926 // pUrvAparaviruddhAni, purANAnyakhilAni yH| zraddheyaM tat kathaM viprA!, nyAyaniSThermanISibhiH! // 927 // ityuktvA khecaraH pRSTvA, kSitidevAnanuttarAn / nirgayopavanaM gatvA, khamitraM nyagadIditi // 928 // zruto devavizeSo yaH, purANArthazca yastvayA |n vicArayatAM tatra, ghaTate kiJcana sphuTam // 929 // nArAyaNazcaturbAhu-virazcizcaturAnanaH / trinetraH pArvatInAthaH, kenedaM pratipadyate // 930 // %D Jain Education For Private & Personel Use Only Wrow.jainelibrary.org Page #79 -------------------------------------------------------------------------- ________________ ekAsyo dvibhujo yakSaH, sarvo jagati dRzyate / mithyAtvAkalitailokai-ranyathA parikalpyate // 931 // anAdinidhano loko, vyomastho'kRtrimaH sthiraH / naitasya vidyate. kartA, gaganasyeva kazcana // 932 // khakarmapreritAH sarve, paryaTanti zarIriNaH / gaticatuSTaye duHkha-sukhabhAjaH pRthak pRthak // 933 // ghnanti ye vipadaH khasya, na viSNubrahmazambhavaH / pareSAM sukhaduHkhAni, kathaM kurvanti te punaH? // 934 // na yaH zamayate dhAma, nijamagnikarAlitam / so'nyagehazame zakta, iti kaiH prtipdyte||935|| rAgadveSamahAmoha-mohitAH sukhadAni ye / na vidanti vakRtyAni, te kathaM muktidarzinaH // 936 // kAmabhogAturairnIce-ranyathAsthaM jagatrayam / anyathA kathitaM zvabhravAsaduHkhabhayojjhitaiH // 937 // unmArgezchAdite mukti-mArge saMsAragAmibhiH / yaH karoti vicAraM na, sa kathaM zivamaznute ? // 938 // chedanastApanastADanaiH kanakaM ythaa| parIkSyate tathA dhrm-stpHshiildyaaymaiH|| 939 // devaM guruM ca ye dharma, parIkSyopAsate dhiyaa| te karmazRGkhalA yAnti, bhittvA sadyo mahodayam // 940 // devo devena dhImadbhiH, parIkSyo guruNA guruH / dharmo dharmeNa dharmArtha-sAdhakainarapuGgavaH // 941 // dhvastakA jagadvedI, devo vizvapatirmataH / guruH saGgaparityakto, dharmo jIvadayAmayaH // 942 // ityuktvA khecaro mitraM, punaH mAha vizuddhadhIH / tavAnyadapi mitrAhaM, darzayAmi kutUhalam // 943 // Jain Education in For Private & Personel Use Only jainelibrary.org Page #80 -------------------------------------------------------------------------- ________________ parIkSA nigoti mumocarSi-rUpaM khecrnndnH| puraM viveza mitreNa, samaM tApasaveSabhAk // 944 // saghaNTA bherimAtAjya, niviSTo hemaviSTare / Agatya brAhmaNAH prAhurAgatastApasaH kutaH // 945 // kiM tvaM vyAkaraNaM vetsi?, kiMvA tarka savistaram 1 / karoSi brAhmaNaiH sAdha, kiM vAdaM zAstrapAragaiH // 946 // tenoktamahamAyAto, bhUdevA ! graamto'mutH| veni vyAkaraNaM tarka, vAdaM vApi na kaJcana // 947 // viprAH prAhurvada krIDAM, vimucya tvaM yathocitam / svarUpapRcchibhiH sArdha, krIDA kartuM na yujyate // 948 // khecareNa tato'vAci, tApasAkAradhAriNA / kathayAmi nijaM vRttaM, yuSmatto'haM paraM cake // 949 // yukte'pi bhASite viprAH!, kurvate nirvicArakAH / AropyAyuktatAM duSTA, rabhasopadravaM param // 950 // sUtrakaNThAstato'vocana , vada bhadra ! yathocitam / sarve vicArakA pinA, yuktapakSAnurAgiNaH // 951 // tadIyaM vacanaM zrutvA, jagAda khgnndnH| nigadAmi tadAbhISTaM, yadi yUyaM vicaarkaaH||952 // bRhatkumArikA mAtA, sAketanagare mama / dattA khakIyatAtena, madIyajanakAya sA // 953 // zrutvA tUryaravaM hastI, kRtAnta iva dAruNaH / matto bhaGktvA''gataH stambha, vivAhasamaye tayoH // 954 // tataH palAyito lokaH, samasto'pi vidUrataH / vivAhakaraNaM muktvA, sthiratvaM kva mahAbhaye? // 955 // vadhUH palAyamAnena, vareNa vyAkulAtmanA / khAMsasparzanatazceSTA, pAtitA vasudhAtale // 956 // Jain Education Intemanda For Private & Personel Use Only jainelibrary.org Page #81 -------------------------------------------------------------------------- ________________ Jain Education Int kara ******* pAtayitvA vadhUM naSTa, bharttA pazyata pazyata / lokairityudite kvApi, lajjamAno varo gataH // 957 // sArdhamA tato bhUte, garbhaH spaSTatvamAgataH / udareNa samaM tasyA, navamAsairnyavardhata // 958 // mAtrA pRSTA tataH putri !, kenedamudarIkRtam / sA''cacakSe na jAnAmi, varAMsasparzataH param // 959 // AgatAstApasA gehUM, bhojayitvA vidhAnataH / mAtAmahena me pRSTAH, kva yUyaM yAtumudyatAH ? // 960 // etairniveditaM tasya bho durbhikSaM bhaviSyati / atra dvAdaza varSANi, subhikSe prasthitA vayam // 969 // tvamapyehi sahAsmAbhirmRthA mAtra bubhukSayA / kaJcit kurUpakAraM vA, praNigadyeti te yayuH // 962 // mayA zrutvA vacasteSAM mAtRgarbhanivAsinA / vicintitamidaM citte, kSudhAcakita cetasA // 963 // saMpatsyate 'tra durbhikSaM, varSadvAdazakaM yadi / kiM kSudhA mriyamANo'haM kariSye nirgatastadA ? // 964 // cintayitveti varSANi, garbhe'haM dvAdaza sthitaH / azanAya bhayatrastaH kva dehI nAvatiSThate ? // 965 // AjagmustApasA bhUya - ste garbhamadhitasthuSi / mayi mAtAmahAvAsaM, duSkAlasya vyatikrame // 966 // praNamya te'tha saMpRSTA, mattAtenAcacakSire / subhikSamadhunA jAtaM, prasthitA viSayaM nijam // 967 // mayi zrutvA vacasteSAM garbhato niryiyAsati / ajaniSTa savitrI me, vedanA''krAntavigrahA // 968 // kanthAM kSitvA purayulyAH, patitAyA vicetasaH / nirgatyodarato mAturniSpatAmi sma bhasmani // 969 // jainelibrary.org Page #82 -------------------------------------------------------------------------- ________________ - - dharma parIkSA. // 38 // utthAya pAtramAdAya, jananI bhaNitA myaa| dehi me bhojanaM mAtaH!, kSudhito nitarAmaham // 970 // pitA me tApasAn prAha, dRSTaH ko'pi tpodhnaaH!| yuSmAbhirjAtamAtro'pi, yAcamAno'tra bhojanam // 971 // tairuktamayamutpAto, gehAnirdhATyatAM sphuTam / bhaviSyatyanyathA sAdho!, tava vighnaparamparA // 972 // tato'haM gadito mAtrA, yAhi re yamamandiram / tApako mama durjAta!, sa te dAsyati bhojanam // 973 // mayA'vAci tato mAtarAdezo mama dIyatAm / tayA nyagadi yAhi tvaM, nirgatya mama gehataH // 974 // tato'haM bhasmanA dehamavaguNDya vinirgataH / gato muNDaziro bhUtvA, tApasastApasaiH saha // 975 // sthito'haM tApasasthAne, kurvANo duSkaraM tpH| na zreyaskAryamArabhya, pramAdyanti hi paNDitAH // 976 // mayA gatavatA smRtvA, sAketapuramekadA / mAtA vivAhyamAnA khA, vareNAnyena vIkSitA // 977 // vinivedya vasaMvandhaM, mayA pRSTAH tpodhnaaH| AcakSate na doSo'sti, pareNAsyA vivAhane // 978 // draupadyAH pazca bhAraH, kathyante yatra pANDavAH / jananyAstava ko doSastatra bhartRvaye sati ? // 979 // ekadA pariNItApi, vipanne daivayogataH / bhartayakSatayoniH strI, punaH saMskAramarhati // 980 // pratIkSetASTa varSANi, prasUtA vanitA stii| aprasUtA tu catvAri, proSite sati bhartari // 981 // paJcakheSu gRhIteSu, kAraNe sati bhartRSu / na doSo vidyate strINAM, vyAsAdInAmidaM vacaH // 982 // CCCCCCCCREACOCALAR // 38 // Jain Education Se For Private & Personel Use Only G aw.jainelibrary.org Page #83 -------------------------------------------------------------------------- ________________ RSINAM vacasA'nena, jJAtvA mAturadoSatAm / ekAvasthaM tapaH kurvan , vatsaraM tApasAzrame // 983 // mahImaTATyamAno'haM, tIrthayAtrAparAyaNaH / tataH pattanamAyAto, yuSmadIyamidaM dvijAH // 984 // AcakSata tato viprAH, kopvisphuritaadhraaH| IdRzaM zikSitaM duSTa!, kyAsatyaM jalpituM tvayA // 985 // kRtvaikatrAnRtaM sarva, nUnaM tvaM vedhasA kRtH| asaMbhAvyAni kAryANi, parathA bhASase katham ? // 586 // AcaSTe sma tataH kheTo, viprAH! kiM jalpatedRzam / yuSmAkaM kiM purANeSu, kAryamIdRg na vidyate ? // 987 // tato'bhASyata bhUdevairIdRzaM yadi vIkSitam / tvayA vede purANe vA, kvacidbhadra ! tadA vada // 988 // Akhyat kheTo dvijA! vacmi, paraM tebhyo vibhemyaham / vicAreNa vinA yUyaM, ye gRhIthAkhilaM vacaH // 989 // yeSAM vedapurANeSu, brahmahatyA pade pade / te gRhNItha kathaM yUyaM, kathyamAnaM subhASitam ? // 990 // purANaM mAnavo dharmaH, sAGgo vedazcikitsitam / AjJAsiddhAni catvAri, na hantavyAni hetubhiH // 991 // manuvyAsavaziSTAnAM, vacanaM vedasaMyutam / apramANayataH puMso, brahmahatyA duruttarA // 992 // avAdi vaidikairbhadra!, vAkyataH pAtakaM kutaH / nizAto gaditaH khago, lunIte rasanAM bahiH // 993 // vacanocAramAtreNa, kalmaSaM yadi jAyate / tadoSNo vahnirityukte, vadanaM kiM na dahyate? // 994 / / AcakSva taM (tat) purANArtha, ythaavRttmshngkitH| vayaM naiyAyikAH sarve, gRhImo nyAyabhASitam // 995 // BRAHASUARARAA***** Jain Education in For Private & Personel Use Only jainelibrary.org Page #84 -------------------------------------------------------------------------- ________________ dharma parIkSA. tataH svaparazAstrajJo, vyAcaSTe gaganAyanaH / yadyevaM zrUyatA viprAH!, spaSTayAmi manogatam // 996 // ekatra suptayornAryo-bhagIrathyAkhyayordvayoH // saMpannagarbhayoH putraH, khyAto'jani bhgiirthiH|| 997 // yadi strIsparzamAtreNa, garbhaH saMbhavati striyaaH| mAturme na kathaM jAtaH, puruSasparzatastadA ? // 998 // dhRtarASTrAya gAndhArI, dvimAse kila dAsyate / tAvadrajakhalA jAtA, pUrva sArma pra(sA mantra)dAnataH // 999 // caturthe vAsare snAtvA, phanasAliGgane kRte / vardhayannudaraM tasyA, garbho'jani mahAbharaH // 10.0 // dhRtarASTrAya sA dattA, pitrA garbhAvalokanaiH / lokApavAdanodAya, sarvo'pi yatate janaH // 1001 // yadUDhayA tayA jAtaM, phanasasya phalaM param / babhUva jaThare tasyAH, putrANAM zatamUrjitam // 1002 // kheTaH prAha kimIdRkSaH, purANArtho'sti vA navA? / te prAhunitarAmasti, ko bhadremaM niSadhati? // 10.3 // phanasAliGgane putrAH, santItyavitathaM yadi / tadA nRsparzataH putraprasUtirvitathA katham ? // 1004 // zrutveti vacanaM tasya, bhASitaM dvijpunggvaiH| tvaM bhartRsparzato jAto, bhadra ! satyamidaM vcH||1005|| tApasIyaM vacaH zrutvA, varSadvAdazakaM sthitaH / jananyA jaThare nedaM, pratipadyAmahe param // 1006 // jagAda khecaraH pUrva, subhadrAyA muradviSA / cakravyUhaprapaJcasya, vyadhIyata nivedanam // 1007 // tadazrAvi kathaM mAturgarbhasthenAbhimanyunA? / kathaM mayA na bhUdevAstApasAnAM vacaH punaH? // 1008 // // 39 // Jain Education Interational For Private & Personel Use Only Ww.jainelibrary.org Page #85 -------------------------------------------------------------------------- ________________ Jain Education " mayenaM" muninA dhaute, khakaupIne sarovare / pItaM zukraraso'bhyetya, maNDUkyA salilasthayA // / 1009 // tadIyapAnato garbhe, saMpanne sati dardurI / sA'sUta sundarAM kanyAM saMpUrNa samaye sati // 1010 // na jAterasmadIyAyA, yogyeyaM zubhalakSaNA / iti jJAtvA tayA kSiptA, maNDUkyA nalinIdale || 1011 // ekadA yatinA dRSTA, sA sarovaramIyuSA / svIkRtA snehato jJAtvA, svabIjabalasaMbhavA // 1012 // upAyairvividhaistena, sAprapAlya vivardhitA / apatyapAlane sarvo, nisargeNa pravarttate // 1013 // udakyayA tayA tasya, kaupInaM zukrakazmalam / paridhAya kRtaM snAnaM, kadAcidyauvanodaye // 1014 // jAtaM tasyAstato garbha, vijJAya nijabIjajam / taM muniH stambhayAmAsa, kanyAdUSaNazaGkitaH // 1015 // saptavarSasahasrANi, garbho'sau nizcalIkRtaH / atiSThadudare tasyAH, kurvANaH pIDanaM param // 1016 // pariNItA tato bhavyA, rAvaNena mahAzriyA / vitIrNA muninA'sUta, putramindrajitAbhidham // 1017 // pUrvamindrajite jAte, saptavarSasahasrakaiH / babhUva rAvaNaH pazcAt khyAto mandodarIpatiH // 1018 // saptavarSasahasrANi kathamindrajitaH sthitaH / savitrIjaThare nAhaM, varSadvAdazakaM katham ? // 1019 // jajapuryAjJikAH sAdho!, taba satyamidaM vacaH / paramutpannamAtreNa, tapo'grAhi kathaM tvayA ? // 1020 // 1 " mayena RSiNA " ww.jainelibrary.org Page #86 -------------------------------------------------------------------------- ________________ parAkSA. // 40 // pariNItA'bhavatkanyA, kathaM te jananI punaH? / sudurghaTamidaM brUhi, sandehadhvAntavicchide // 1021 // nabhazcaro'vadadvacmi, zrUyatAmavadhAnataH / pArAsarojaniSTAtra, tApasastApasArcitaH // 1022 // asAvuttarituM nAvA, kaivartyA vaahymaanyaa| praviSTaH kanyathA gaGgA, navayauvanadehayA // 1023 // tAmeSa bhoktumArebhe, dRSTvA tAruNyazAlinIm / puSpAyudhazarairbhinnaH, sthAnAsthAne na pazyati // 1024 // cakame sApi taM vAlA, zApadAnabibhIlukA / akRtyakaraNenApi, sarvo rakSati jIvitam // 1025 // tapaHprabhAvato'kAri, tena tatra tamakhinI / sAmagrIto vinA kArya, kiJcanApi na sidhyati // 1026 // suratAnantaraM jAta-stayoAsaH shriirjH| yAcamAno mamAdezaM, dehi tAteti bhAktikaH // 1027 // atraiva vatsa ! tiSTha tvaM, kurvANaH pAvanaM tapaH / pArAsaro dadau tasmai, niyogamiti tuSTadhIH // 1028 // bhUyo yojanagandhAkhyAM, saugandhyA vyAptadigmukhAm / AgAt pArAsaraH kRtvA, kumArI yogymaashrmm||1029|| tApasaHpiturAdezA-jananAnantaraM katham / vyAso mAturahaM nAsmi, kathametadvicAryatAm ? // 1030 // dhIvarI jAyate kanyA, vyAse'pi tanaye sati / mayi mAtA na me'trAsti, kiM paraM pakSapAtataH? // 1031 // arkasaGgAt sute jAte, kanyA bhUyo'bhavadyathA / kuntI tathaiva me mAtA, putre mayyapi kiM na sA! // 1032 // UddAlakarSirgaGgAyAM, kSaritaM vIryamAtmanaH / gRhItvA padmapatrasthaM, cakAra janavizrutaH // 1033 // // 40 // Jain Education in For Private & Personel Use Only Page #87 -------------------------------------------------------------------------- ________________ sakhIvRtA raghoH putrI, candravatyabhidhAnataH / snAtuM rajakhalA gaGgAmiyAya guNamaNDitA // 1034 // AghrAyamANe kamale, zukraM tat patrasaMsthitam / praviSTaM jaThare tasyA, babhUva garbhasaMbhavaH // 1035 // vilokya tAM garbhavatI, trasto lokaapvaadtH| pitA nivezayAmAsa, sadya ekAkinI vane // 1036 // sA'sUta tanayaM bAlA, tRNabindumunermaThe / ivArthanAzaM durnItiH, kIrtividhvaMsakAraNam // 1037 // gaveSaya khaM janakaM, braja tvamiti bhaassinnii| maJjUSAyAM nivezyaiSA, bAlaM gaGgAjale'mucat // 1038 // tarantIM tatra maJjUSAM, niSkAzyoddAlako muniH| khavIryajaM sutaM jJAtvA, jagrAha jJAnabhAskaraH // 1039 // tatrAgatAM candravatI, mArgayantI sutaM nijam / pradarya bAlaM tAmAha, bhava tvaM me priyA'dhunA // 1040 // sA''caSTa pitRdattA'haM, bhavAmi strI mune! tava / gaccha tvaM mama niHzaGka, janakaM prArthayAdhunA // 1041 // prArthitastena bhUmIzaH, kRtvA tAM kanyakAM punaH / vivAhya dayitAM cakre, sAdhostasya pramodataH // 1042 // atha candravatI kanyA, kathaM jAte'pi dehaje? / kathaM na jAyate mAtA, madIyA mayi kathyatAm // 1043 // itthaM niruttarIkRtya, vaidikAneSa khecrH| vimucya tApasAkAraM, gatvA kAnanamabhyadhAt // 1044 // aho lokapurANAni, viruddhAni parasparam / na vicArayate ko'pi, mitra ! mithyaatvmohitH|| 1045 // apatyaM jAyate strINAM, phanasAliGgane kutaH / manuSyasparzato valyo, na phalanti kadAcana // 1046 // in Educatan i For Private & Personel Use Only jainelibrary.org Page #88 -------------------------------------------------------------------------- ________________ dharma parIkSA. // 41 // antarvanI kathaM nArI, nArIsparzana jAyate / gosaGgena na gaurdRSTA, kvApi garbhavatI mayA // 1047 // maNDUkI mAnuSIM sUte, kenedaM pratipadyate / na zAlito mayA dRSTA, jAyamAnA hi kodravAH // 1048 // zukrabhakSaNamAtreNa, yadyapatyaM prajAyate / kiM kRtyaM dhavasaGgena, tadApatyAya yoSitAm ? // 1049 // retaHsparzanamAtreNa, jAyante yadi sUnavaH / bIjasaGgamamAtreNa, datte sasyaM tadA dharA // 1050 // AghAte kamale garbhaH, zukrAkte yadi jAyate / bhaktamizre tadA pAtre, tRptiH kena nivAryate // 1051 // kathaM vijJAya maNDUkI, kanyAM dhatte'jinIdale ? / bhekAnAmIdRzaM jJAnaM, kadA kenopalabhyate ? // 1052 // ravidharmAnilendrANAM, bhaveyuH saGgataH sutAH / kuntyAH satyA vidagdhasya, kasyedaM hRdi tiSThati ? // 1053 // devAnAM yadi nArIbhiH, saGgamo jAyate saha / devIbhiH saha mAnAM, na tadA dRzyate katham ? // 1054 // sarvAzucimaye dehe, mAnuSe kazmale katham / nirdhAtuvigrahA devA, ramante malavarjitAH // 1055 // avicAraNaramyANi, parazAstrANi kovidaiH / yathA yathA vicAryante, vizIryante tathA tathA // 1056 // devA(vA~)stapodhanAn muktvA, kanyAH kurvanti yoSitaH / mahAprabhAvasaMpannA, nedaM zraddadhate punaH // 1057 // ye pAradArikIbhUya, sevante parayoSitaH / prabhAvo jAyate teSA, viTAnAM kathyate katham ? // 1058 // kiM mitrAsatpralApena, kRtenAnena vacmi te / utpattiM karNarAjasya, jinazAsanazaMsitAm // 1059 // // 41 // For Private & Personel Use Only Page #89 -------------------------------------------------------------------------- ________________ Jain Education Int vyAsasya bhUbhRtaH putrAstrayo jAtA guNAlayAH / dhRtarASTro'paraH pANDurvidurazvati vizrutAH // 1060 // ekadopavane pANDU, ramamANo manorame / niraikSata latAgehe, khacarIM kAmamudrikAm // 1061 // yAvattiSThati tatrAsau, kRtvA mudrAM karAGgulau / agAcitrAGgadastAvattasyAH kheTo gaveSakaH // 1062 // tasya sA pANDunA dattA, niHspRhIbhUtacetasA / paradravye mahIyAMsaH, sarvatrApi parAGmukhAH // 1063 // savilokya vilobhatvaM, tamamanyata vAndhavam / anyavittaspRhAzUnyA, jAyante jagato matAH // 1064 // tamAcaSTa tataH kheTaH, sAdho ! tvaM me subAndhavaH / yo'nyadIyaM sadA dravyaM, pASANamiva pazyati / / 1065 // viSaNNo dRzyase kiM tvaM?, bandho ! sUcaya kAraNam / na gopyaM kriyate kiJcit, suhRdo hi paTIyasA // 1066 // abhASiSTa tataH pANDuH, sAdho ! sUryapure nRpaH / vidyante'ndhakavRSNyAkhyastridive maghavAniva // 1067 // tasyAsti sundarA kanyA, kuntI makaraketunA / UrdhvakRtapatAkeva, trilokajayinA satA // 1068 // sA tena bhUbhRtA pUrva, dattA manmathavardhinI / idAnIM na punardatte, vilokya mama rogitAm // 1069 // anena hetunA bandho!, viSAdo mAnase'jani / kuThAra iva kASThAnAM, marmaNAM marmakarttakaH // 1070 // citrAGgadastato'vocat sAdho ! muJca viSaNNatAm / nAzayAmi tavodvegaM kuruSva mama bhASitam // 1071 // gRhANa tvamimAM mitra !, madIyAM kAmamudrikAm / kAmarUpadharo bhUtvA tAM bhajakha manaH priyAm // 1072 // w.jainelibrary.org Page #90 -------------------------------------------------------------------------- ________________ dharma parIkSA. // 42 // pazcAdgarbhavatIM jAtA, sa te dAsyati tA khayam / na dUSitA striyaM santo, vAsayanti nije gRhe // 1073 // so'gAttasyAstato gehaM, gRhItvA kAmamudrikAm / khayaM hi viSaye lolo, labdhopAyo na kiM janaH? // 1074 // khecchayA sa siSeve tAM, kAmAkAradharo rahaH / manaHpriyAM priyAM prApya, khecchA hi kriyate na kaiH // 1075 // tena tAM sevamAnena, kumArI dinasaptakam / yUnA niropito garbhaH, kozo nItimivAnaghAm // 1076 // AyAsInnivato bhUtvA, hitvA tatraiva taamsau| siddhe manISite kRtye, nitiM labhate na kaH? // 1077 // jAtvA garbhavatI mAtrA, nibhRtaM sA prasAdhitA / guhyaM chAdayate sarvo, gRhadUSaNabhIlukaH // 1078 // maJjUSAyAM vinikSipya, devanadyAM prvaahitH| tadIyastanayo mAtrA, gRhadUSaNabhItayA // 1079 // gaGgayA nIyamAnAM tAmAdityo jagRhe nRpaH / saMpattimiva durnItyA, dRSTvA campApurIpatiH // 1080 // tasyA madhye dadarzAsau, bAlaM pAvanalakSaNam / sarakhatyA ivAnindhamartha vidvajjanArcitam // 1081 // karNe gRhIto bhUpAlo, bAlena sukhadarzanam / AjuhAva mahAprItyA, tatastaM karNasaMjJayA // 1082 // avIvRdhadasau bAlamaputraH putrakAGkSayA / adravyo dravyalolena, dravyarAzimivorjitam // 1083 // campAyAM so'bhavadrAjA, tatrAtIte mhodye| Aditse bhuvanAnandI, vyomanIva nizAkaraH // 1084 // Adityena yato'vardi, bhUbhRtA''dityajastataH / jyotiSkeNa punarjAto, nAdityena mahAmanAH // 1085 // // 42 // Jan Education International For Private Personel Use Only Page #91 -------------------------------------------------------------------------- ________________ nirdhAtukena devena, na nA- janyate naraH / pASANena kadA dhAtryAM, janyante sasmajAtayaH // 1086 // vitIrNA pANDave kuntI, vijnyaayaandhkvRssnninaa| gAndhArI dhRtarASTrAya, doSaM pracchAdya dhImatA // 1087 // ityanyathA purANArtho, vyAsena kthito'nythaa| rAgadveSagrahagrastA, na hi vibhyanti paaptH|| 1088 // yuktito ghaTate yanna, tadbhavanti na dhaarmimkaaH| yuktihInAni vAkyAni, bhASante pApinaH param // 1089 // vyAso yojanagandhAyAH, putraH sa hyaparo mtH| dhanyAyA rAjakanyAyAH, satyavatyAH punaH prH|| 1090 // paraH pArAsaro rAjA, tApaso'sau punaH paraH / ekatAM kurvate lokAstayornAmavimohitAH // 1091 // duryodhanAdayaH putrA, gAndhAryA dhRtarASTrajAH / kuntImAyoH sutAH paJca, pANDavAH prathitA bhuvi // 1092 // gAndhArItanayAH sarve, karNena sahitA nRpam / jarAsandhaM vyaSevanta, pANDavAH kezavaM punH|| 1093 // jarAsandhaM raNe hatvA, vAsudevo mahAbalaH / babhUva dharaNIpRSThe, samaste dhrnniiptiH|| 1094 // kuntIzarIrajAH kRtvA, tapo jagmuH zivAspadam / madrIzarIrajau bhavyau, sarvArthasiddhimIyatuH // 1095 // IdRzo'yaM purANArtho, vyAsena kthito'nythaa| mithyAtvAkulacittAnAM, tathyA bhASA kutastanI? // 1096 // aprasiddhikarI dRSTvA, pUrvAparaviruddhatAm / bhArate nirmite vyAsaH, pradadhyAviti mAnase // 1097 // nirarthakaM kRtaM kArya, yadi loke prasiddhyati / asaMbaddhaviruddhArtha, tadA zAstramapi sphuTam // 1098 // Jain Education Intel For Private & Personel Use Only W w.jainelibrary.org Page #92 -------------------------------------------------------------------------- ________________ parIkSA. carma // 43 // dRSTvA, vAlukApuJjasabhiH / tathA khaM hAyasahasANA, madhye yadi kina sa tAmrabhAjanaM kSiptvA, jAhnavIpuline ttH| tasyopari cakArocaM, vAlukApuJjamUrjitam // 1099 // tadIyaM sikatApuAM, vilokya sakalairjanaiH / paramArthamajAnAnaizcakrire dharmakATibhiH // 1100 // yAvat snAnaM vidhAyAsau, vIkSate tAmrabhAjanam / tAvattatpuasaGghAte, na sthAnamapi buddhayate // 1101 // pulinavyApakaM dRSTvA, vAlukApuJjasaJcayam / vijJAya lokamUDhatvaM, sa zlokamapaThIdimam // 1102 // dRSTAnusAribhirlokaH, paramArthAvicAribhiH / tathA khaM hAryate kArya, yathA me tAmrabhAjanam // 11.3 // mithyAjJAnatamovyAte, loke'sminnirvicArake / ekaH zatasahasrANAM, madhye yadi vicArakaH // 1104 // viruddhamapi me zAstraM, yAsyatIdaM prasiddhatAm / iti dhyAtvA tutoSAsau, dRSTvA lokavimUDhatAm // 1105 / / vijJAyetthaM purANAni, laukikAni mniissibhiH| na kAryANi pramANAni, vacanAnIva vairiNAm // 1106 // darzayAmi purANaM te, mitrAnyadapi laukikam / uktveti parijagrAha, sa raktapaTarUpatAm // 1107 // dvAreNa paJcamenAsau, pravizya nagaraM ttH| ArUDhaH kAnake pIThe, bherImAhatya pANinA // 1108 // sametya bhUsurairukto, dRzyase tvaM vicakSaNaH / kiM karoSi samaM? vAdamasmAbhirvetsi kiJcana? // 1109 // AkhyadeSa na jAnAmi, kiJcicchAstramahaM dvijAH / apUrva bherimAtADya, niviSTo'STApadAsane // 1110 // te prAhurmuzca bhadra! tvaM, barkaraM prAalaM vada / sadbhAvavAdibhiH sArdha, tatkurvANo vinindyate // 1111 // // 43 // For Private & Personel Use Only Page #93 -------------------------------------------------------------------------- ________________ sa prAha dRSTamAzcarya, sUcayAmi paraM cake / nirvicAratayA yUyaM, mA grahISTAnyathA sphuTam // 1112 // te'vAdiSuHsamAcava, mA bhaiSIbhadra ! sarvathA / vayaM vivecakAH sarve, nyAyavAsitamAnasAH // 1113 // tato raktapaTaH prAha, yadyevaM zrUyatAM tadA / upAsakasutAvAvAM, vandakAnAmupAsakau // 1114 // ekadA rakSaNAyAvAM, yaSTipANI niyojitau / zoSaNAya khavAsAMsi, kSoNyAM nikSipya bhikssubhiH|| 1115 // Avayo rakSatostatra, bhikSuvAsAMsi ytntH| AjagmatuH zRgAlau dvau, bhISaNau sthUlavigrahau // 1116 // trastAvAvAM tato yAvadArUDhI stUpamurjitam / tAvadutpatitau tattau, gRhItvA vegato divi // 1117 // zrutvA''vayoH khanaM yAvanirgachanti tapakhinaH / yojanAni gatau tAvada, dvAdazaitau madAspadau // 1118 // muktvA stUpamimau bhUmyAmAvAM khaaditumudytau| gRddhau tau nakhi(saunazci)kAMzcitrAnadrASTAM shstrdhaarinnH||1119|| tAvasmadbhakSaNaM tyaktvA, tebhyo bhItI plaayitau| karoti bhojanArambha, na ko'pi prANasaMzaye // 1220 // tataH pApardhikaH sArdhamAgatya viSayaM zivam / AvAbhyAM matritaM dvAbhyAM, nizcalIkRtya mAnasam // 1121 // parakIyamimaM prAptI, dezamAzAvimohitau / kathaM mArgamajAnantau, yAvo gRhamazambalI ? // 1122 // raktAni santi vastrANi, muNDayAvaH paraM shirH| AvAM kiM nu kariSyAmo, gehenAnarthakAriNA ? // 1123 // AvAbhyAM itthamAlocya, gRhItaM vratamAtmanA / khayameva pravartante, paNDitA dharmakarmaNi // 1124 // Jain Education Inter For Private & Personel Use Only jainelibrary.org Page #94 -------------------------------------------------------------------------- ________________ dharma parIkSA. // 44 // bhramantau dharaNImAvAM, nagarAkaramaNDitAm / bhavadIyamidaM sthAnamAgacchAvo dvijA''kulam // 1125 // zRgAlastapakotkSepanayanAzcaryamIdRzam / dRSTaM pratyakSamAvAbhyA-midaM vo viniveditam // 1126 // idaM vacanamAkarNya, kSitidevA babhASire / asatyamIdRzaM bhadra!, vratastho bhASase katham ? // 1127 // ekIkRtya dhruvaM sraSTrA, trailokyAsatyavAdinaH / kRtastvamanyathedRkSaH, kimasatyo na dRzyate ? // 1128 // idaM vipravacaH zrutvA, jagAda nRpanandanaH / vitathAni purANeSu, nezAni kimu dvijAH // 1129 // doSaM parasya sarvo'pi, pazyati khasya no punaH / kalaGka zazini netraM, kajalaM nAtmanaH punH|| 1130 // viprA babhApire bhadra, purANeSu yadIdRzam / tvayekSitaM tadA behi, tyajAmo'satyavAkyataH // 1131 // zrutvetyAkhyanmanovegastyakSyatha brAhmaNA yadi / tadA'satyaM purANArtha, bravImyahamazeSataH // 1132 // hatvA triziraHkharAdyAn , vane rAmaH salakSmaNaH / yAvadAste sasItAkastAvallaGkeza AgataH // 1133 // sa pradarya varNamRgaM, chalAt sItAmapAharat / hatvA zakuntaM tadrakSodyataM rAmabhramapradam // 1134 // sugrIvAdikapinyUhairvRto rAmo'pi zuddhaye / Adideza hanUmantaM, priyAyAH ko na zuddhikRt // 1135 // sItAzuddhikare tasminnAyAti lakSmaNo'grajaH / vAnarairbandhayAmAsa, setumambhodhijIvane // 1136 // ekaiko vAnaraH paJca, jagAmAtha dharAdharAn / gRhItvA helayA''kAze, kurvan krIDAmanekadhA // 1137 // 44 // Jain Education in For Private & Personel Use Only Mr.jainelibrary.org Page #95 -------------------------------------------------------------------------- ________________ rAmAyaNAbhidhe zAstre, vAlmIkimuninA kRte / kiM bho dAzarathevRttaM, kimitthaM kathyate na vaa||1138|| te'vocannIdRzaM satyaM, kenedaM kriyate'nyathA / prabhAtaM chAdyate jAtu, na kenApi hi pANinA // 1139 // tato raktapaTo'lApIghadyako vAnaro dvijaaH!| AdAya parvatAn paJca, gagane yAti lIlayA // 1140 // zRgAlau tau tadA stUpamekamAdAya mAMsalI / brajantau nabhasi kSipraM, vAryete kena kathyatAm // 1141 // bhavadIyamidaM satyaM, madIyaM nAtra dRzyate / vicArazUnyatAM hitvA, kAraNaM na paraM mayA // 1142 // yuSmAkamIdRze zAstre, devadhavipIdRzau / kAraNe kazmale kArya, nirmalaM jAyate kutaH? // 1143 // nAsmAkaM yujyate madhye, mithyAjJAnavRtAtmanAm / IdRzAnAmavasthAtumityuktvA niryayau tataH // 1144 // muktvA raktapaTAkAraM, mitramUce mnojvH| sarvAsaMbhAvanIyAthai, parazAstraM zrutaM tvayA // 1145 // etaduktamanuSThAnaM, kurvANo nAznute phalam / sikatApIlane tailaM, kadA kenopalabhyate ? // 1146 // vAnarai rAkSasA hantuM, zakyante na kathaJcana / kva mahASTaguNA devAH? va tiyeco vicetasaH? // 1147 // utkSipyante kathaM zailA? garIyAMsaH plavaGgamaiH / kathaM tiSThantyakUpAre'gAdhanirmuktapAthasi // 1148 // varaprasAdato jAto, yadyavadhyo divaukasAm / tadA'sau mAnavIbhUya, hanyate kiM nu rAvaNaH // 1149 // amarA vAnarIbhUya, nijaghna rAkSasAdhipam / naiSApi yujyate bhASA, nepsitA labhyate gtiH|| 1150 // 1645625 en Education in For Private Personal Use Only Y w.jainelibrary.org Page #96 -------------------------------------------------------------------------- ________________ dharma // 45 // Jain Education Inte sarvavedI kathaM datte, zaGkaro varamIdRzam ? / devAnAmapi durgAro, bhuvanopadravo yataH // 1151 // nArthaH parapurANeSu, cintyamAneSu dRzyate / navanItaM kadA toye, madhyamAne hi labhyate ? // 1152 // zAkhAmRgA bhavantyete, na sugrIvapurassarAH / na lokakalpitA mitra !, rAkSasA rAvaNAdayaH // 1153 // vidyAvinayasaMpannA, jinadharmmaparAyaNAH / zucayo mAnavAH sarve, sadAcAramahaujasaH // 1154 // tataH zAkhAmRgAH proktA, yataH zAkhAmRgadhvajAH / siddhAnekamahAvidyA, rAkSasA rAkSasadhvajAH // 1155 // gautamena yathA proktAH, zreNikAya mahIbhuje / zraddhAtavyAstathA bhavyaiH, zazAGkojjvaladRSTibhiH // 1156 // parakIyaM paraM sAdho !, purANaM darzayAmi te / ityuktvA vetabhikSutvaM jagrAhAsau samitrakaH // 1157 // epa dvAreNa SaSThena, gatvA puSpapuraM tataH / AsphAlya sahasA bherImArUDhaH kanakAsane // 1158 // Agatya brAhmaNaiH pRSTaH, kiM vetsi ? ko gurustava ? / kartuM zaknoSi kiM vAdaM ? sauSThavaM dRzyate param // 1159 // tenoktaM vedmi no kiJcidvidyate na gururmama / vAdanAmApi no vedmi, vAdazaktiH kutastanI ? // 1160 // pUrvakaM dRSTvA niviSTo'STApadAsanam / pratADhya mahatIM bherIM, mahAzabdadidRkSayA // 1161 // AbhIratanaya mUrkho, sarvazAstravahiSkRtau / paryaTAvo mahIM bhItyA gRhItvA''vAM khayaM tapaH // 1962 // asbhASanta kuto bhIyA, yuvAbhyAM svIkRtaM tapaH / / uparodhena jalpa tvamasmAkaM kautukaM param // 1963 // parIkSA // 45 // jainelibrary.org Page #97 -------------------------------------------------------------------------- ________________ Jain Education Int 4356 bhikSustato'jalpIdAbhIraviSaye pitA / AvayoraruNazrIko, vRkSagrAmavyavasthitiH // 1164 // anyedyuravipAlena, pitrA jAte jyare sati (jvarodgame) / AvAsUraNarakSArtha, prahitAvaTavIM gatau // 1965 // bahuzAkhA prazAkhADhyaH, kudantIva phalAnataH / kapitthapAdapo dRSTastatrAvAbhyAM mahodayaH // 1166 // tatosvAdi mayA bhrAtA, kapikhAdanacetasA / ahamajhi kapitthAni, rakSa bhrAtaravIrimAH / / 1167 // tataH pAlayituM yAte, sodare'sminnavIgaNam / durArohaM tamAlokya, kapitthaM cintitaM mayA / 1168 // na zaknomyahamAroDhuM durArohe'tra pAdape / khAdAmi kathametAni, bubhukSAkSINakukSikaH // 1169 // svayamatra sukhaM gatvA ?, vicintyeti ciraM mayA / chitvA ziro nijaM kSiptaM, sarvaprANena pAdape // 1170 // yugmam // yathA yathA kapitthAni, svecchayAtti ziro mama / mahAsukhakarIM tRptiM, gAtraM yAti tathA tathA // 1171 // vilokya jaTharaM pUrNamadhastAdetya mastake / kaNThe niSpandhike lagne, gato draSTumavIraham // 1172 // yAvattato vrajAmi sma bhrAtRsaGgamamutsukaH / tAvacchayitamadrAkSaM, AtaraM kAnanAntare // 1173 // utthAya sa mayA pRSTa, etA yAtAH kva meSikAH / tenokaM mayi suse tAH, kvApi bhrAtaH ! palAyitAH 1 // 1174 // AtA tato mayA prokto, naMSTvA yAvaH kutazcana / nigrahISyati vijJAya, kopiSyati pitA''vayoH // 1175 // yaSTikambalamuNDatvaM, lakSaNaM liGgamAvayoH / vidyate cetabhikSUNAM sukhabhojanasAdhanam // 1176 // 1 w.jainelibrary.org Page #98 -------------------------------------------------------------------------- ________________ dharma parIkSA. // 5 // paraM gatau mariSyAvaH, paradeze bubhukSayA / nirliGgau yena tenAvAM, bhavato (vAvo) bhadralijhinau // 1177 // kulena sitavastrANAM, yato nau bhAktikaH pitA / zvetabhikSu bhavAvastat , nAnyaliGgaH prayojanam // 1178 // iti jJAtvA vayaM bhUtvA, zvetAmbaratapodhanau / AyAtau bhavatAM sthAnaM, hiNDamAnau mahItalam // 1179 // te prAhuna bibheSi tvaM, yadyapi zvabhrayAnataH / tathApi yujyate vaktuM, nedRzaM vratavartinAm // 1180 // abhASiSTa tataH kheTo, dhRtshvetaambraakRtiH| kiM vAlmIkipurANe vo, vidyate nedRzaM vacaH? // 1181 // Ucustato dvijA dRSTaM, tvayA kApi yadIdRzam / tadA vyAcakSva niHzaGkastato'vAdInabhazcaraH // 1182 // yo viMzatimahAbAhumahAdhairyo dazAnanaH / so'bhavadrAkSasAdhIzo, vikhyAto bhuvanatraye // 1183 // tenArAdhayatA zambhu, stheyasIM bhaktimIyuSA / chinnAni karavAlena, mastakAni navAtmanaH // 1184 // phullAdharadalaistena, pUjito mukhapaGkajaiH / tato gaurIpatirbhaktyA, varArthI kurute na kim? // 1185 // nijena bAhunA zravyaM, kRtvA rAvaNahastakam / saGgItaM kartumArebhe, devagAndharvamohakam // 1186 // gaurIvadanavinyastAM, dRSTimAkRSya dhUrjaTiH / vilokya sahasA tasya, dattavAnIpsitaM varam // 1187 // niSSandhi yojitA bhUyastatra mUrdhaparamparA / uSNAbhirazrudhArAbhiH, siJcantI dharaNItalam // 1188 // kimIdRzaH purANArtho, vAlmIkIyo'sti bho! navA? | nigadyatAM tadA satyaM, yUyaM cet styvaadinH||1189|| Jain Education in For Private & Personel Use Only Mw.jainelibrary.org Page #99 -------------------------------------------------------------------------- ________________ te vyAcacakSire sAdho!, satyamevedamIdRzam / pratyakSamIkSitaM khyAtaM, ke'nyathAkartumIzate // 1190 // zvetabhikSustato'vocanmUrdhAno yadi karttitAH / rAvaNasya navA''lagnAstadeko na kathaM mama ? // 1191 // yuSmadIyamidaM satyaM, nAsmadIyaM vacaH punH| kAraNaM nAtra pazyAmi, muktvA mohaviz2ambhaNam // 1192 // haraH zirAMsi lUnAni, punaryojayate yadi / khaliGgaM tApasaizchinnaM, tadAnIM kiM na yojitam ? // 1193 // khopakArAkSamaH zambhurnAnyeSAmupakArakaH / na svayamartha(yaM mArya)mAno hi, paraM rakSati vairitaH // 1194 // anyaca zrUyatAM viprAH!, putraM dadhimukhAbhidham / zrIkaNThabrAhmaNakhyAtaM, ziromAtramajIjanat // 1195 // zrutayaH smRtayastena, nirmalIkaraNakSamAH / svIkRtAH sakalAH kSipraM, sAgareNeva sindhavaH // 1196 // tenAgastyo munirdRSTo, jAtu kRtvA'bhivAdanam / tvayA'dya me gRhe bhojyamiti bhaktyA nimatritaH // 1197 // agastistamabhASiSTa, kvAsti te bhadra! tadgRham ! / mAM tvaM bhojayase yatra, vidhAya paramAdaram // 1198 // tenAgadyata kiM pitrorgehaM sAdho! mamAsti no? / muninoktaM na te tena, saMbandhaH ko'pi vidyate // 1199 // dAnayogyo gRhastho'pi, kumAro neSyate gRhii| dAnadharmakSamA sAdhvI, gRhiNI gRhamucyate // 1200 // nigadyeti gate tasmiMstenokto pitarAvidam / kaumAryadoSavicchedo, yuvAbhyAM kriyatAM mama // 1201 // tAbhyAmuktaH sa te putra!, kopi datte na dikkarIm / AvAM nirAkariSyAvaH, kAntAzraddhAM tathApi te // 1202 // Jain Education in For Private & Personel Use Only Riw.jainelibrary.org Page #100 -------------------------------------------------------------------------- ________________ dharmaH // 47 // dravyeNa bhUriNA tAbhyAM, gRhItvA niHkhadehajAm / kRtvA mahotsavaM yogyaM, tayA'sau prinnaayitH||1203|| parIkSA. tAbhyAmeSa tato'vAci, khalpakAlavyatikrame / nAvayorasti vatsa! khaM, tvaM khAM pAlaya vallabhAm // 1204 // 8 tato dadhimukhenokA, svavadhUrehi vallabhe / bajAvaH kApi jIvAvaH, pitRbhyAM pellitau gRhAt // 1205 // tataH pativratA''ropya, sikkake dayitaM nijam / vabhrAma dharaNIpRSThe, darzayantI gRhe gRhe // 1206 // pAlayantImimAM dRSTvA, tAdRzaM vikalaM patim / cakrire mahatI bhaktiM, dadAnAH kanakaM prjaaH||1207 // tathA pativratA pUjAM, labhamAnA pure pure / ekadojayinI prAsA, bhUriDimbhA''kulA satI // 1208 // sA TiNTAM kIlake muktvA, sikakaM kAntasaMyutam / gatA prArthayituM bhojyamekadA nagarAntare // 1209 // parasparaM mahAyuddhe, jAte'tra itkaaryoH| ekasyaikaH zirazcheda, cakre khaDDrena vegataH // 1210 // asinotkSipyamANena, vilune sati sikkake / mUrdhA dadhimukhasyaitya, lagnastatra kabandhake // 1211 // tato dadhimukho bhUtvA, lagnaniSpandhimastakaH / sarvakarmakSamo jAto, naraH sarvAGgasundaraH // 1212 // ki jAyate navA satyamidaM vAlmIkibhASitam / nigadyatAM mama kSipraM, paryAlocya khamAnase // 1213 // // 47 // azaMsipurdvijAstathyaM, kenedaM kriyate'nyathA / udito'nudito bhAnurbhaNyamAno na jAyate // 1214 // kheTenAvAci tasyA'sau, nizchedo'nyakabandhake / yadi niSpandhiko lagnastadA'cchedi kathaM na me? // 1215 // Jain Education For Private & Personel Use Only Maw.jainelibrary.org Page #101 -------------------------------------------------------------------------- ________________ Jain Education 1 sitena karavAlena, rAvaNena dvidhA kRtaH / tathA'GgadaH kathaM lagno, yojyamAno hanUmatA // 1216 // ArAdhya devatAM labdhvA tataH piNDaM manISitam / dAnavendro dadau devyAstanayotpattihetave / / 1217 // dvidhAkRtya tayA datte, sapatnyA mohato dale / dvidhAgarbhastayordevyorbhavati sma dvayorapi // 1218 // jAtaM khaNDadvayaM dRSTvA, saMpUrNa samaye sati / tAbhyAM nItvA bahiH kSiptaM, jarasA sandhitaM punaH // 1219 // tatra jAto jarAsandho, vinirjitanarAmaraH / sarvakarmakSamaH khyAto, mahanIyaparAkramaH // 1220 // zakaladvitayaM lagnaM, yojyamAnaM gatatraNam / satraNo na kathaM mUrdhA, madIyaH kathyatAM dvijAH 1 // 1221 // jarAsandhAGgadau yatra, dvidhAkRtakalevarau / jIvitau militau tatra na kiM me mUrdhavigrahau ? // / 1222 // ekIkRtya kathaM skandaH, SaTkhaNDo'pi vinirmitaH ? / pratIyate na me yogazchinnayormUrdhadehayoH // 1223 // atha par3adano devaH, poDhA'pyekatvamazrute / tadayuktaM yato nArthI, devaH saMpadyate kutaH ? // 1224 // nirastAzeSaraktAdimalAyAM devayoSiti / zilAyAmiva garbhasya, sambhavaH kathyatAM katham ? // / 1225 // dvijairuktamidaM sarve, sUnRtaM bhadra ? bhASitam / paraM kathaM phalairmUrdhnA, jagdhaiH pUrNa tavodaram ? || 1226 // tato'vadat zvetabhikSuryadi bhukte dvijatraje / tRpyanti pitaro nItAH, kiM nAGgaM mUrdhni me tadA ? | 1227 // niruttarAnathAlokya, kheTaputrau dvijanmanaH / nirgala kAnanaM yAtau bhUribhUruhabhUSitam // 1228 // ww.jainelibrary.org Page #102 -------------------------------------------------------------------------- ________________ dharma-5 parIkSA. // 48 // AsInau pAdapasyAdho, muktvA zvetAmbarAkRtim / sajjanasyeva namrasya, vicitrphlshaalinH|| 1229 // Uce pavanavegastaM, jighRkSurjinazAsanam / mitra? dvijAdizAstrANAM, vizeSaM mama sUcaya // 1230 // tamuvAca manovego, vedazAstraM dvijanmanAm / pramANaM mitra! dharmAdAvakRtrimamadUSaNam // 1231 // hiMsA nivedyate yena, janmo/ruhavardhinI / pramANIkriyate tanna, ThakazAstramivottamaiH // 1232 // vedena gaditA hiMsA, jAyate dharmakAraNam / na punaSThakazAstreNa, na vizeSo'tra dRzyate // 1233 // nApauruSeyatA heturvede dharmanivedane / tasyA vicAryamANAyAH, sarvathA'nupapattitaH // 1234 // akRtrimaH kathaM vedaH?, kRtstaalvaadikaarnnaiH| prAsAdo'kRtrimo noktstkssvyaapaarnirmitH|| 1235 // tAlbAdi kAraNaM tasya, vyaJjakaM na tu kAraNam / nAtrAvalokyate hetuH, ko'pi nizcayakAraNam // 1236 // 3 yathA kumbhAdayo vyaGgayA, dIpakaiya'akairvinA / vijAyante tathA zabdA, vinA tAlvAdibhirna kim ? // 1237 // kRtrimebhyo na zAstrebhyo, vizeSaH ko'pi dRzyate / apauruSeyatA tasya, vaidikaiH kathyate katham ? // 1238 // vyajyante vyApakA varNAH, sarve tAlvAdibhirna kim ? / vyaJjakairekadA kumbhA, dIpakairiva sarvathA // 1239 // sarvajJena vinA tasya, kenArthaH kathyate sphuTam ? / na khayaM bhASate svArtha, visaMvAdopalabdhitaH // 1240 // aidaMyugInagotrarSizAkhAdIni shsrshH| anAdinidhano devaH, kathaM sUcayituM kSamaH? // 1241 // // 48 // Jain Education For Private & Personel Use Only O w.jainelibrary.org Page #103 -------------------------------------------------------------------------- ________________ RECEMSCER-C pAramparyeNa sa jJeyo, nedRzaM sundaraM vcH| sarvajJena vinA mUlaM, pArampayaM kutastanam ! // 1242 // samastairapyasarvaharvedo jJAtuM na zakyate / sarva vicakSuSo mArga, kutaH pazyanti kAGkitam // 1243 // kAlenAnAdinA naSTaM, kaH prakAzayate punaH / asarvajJeSu sarveSu, vyavahAramivAdimam // 1244 // nApauruSeyatA sArthA, sarvatrApi matA satAm / panthA hi jAracaurANAM, manyate kairakRtrimaH 1 // 1245 // atha pumbhiH(adhvaryubhiH)kRtA yAge,hiMsA sNsaarkaarinnii| pApardhikairivAraNye, prANipIDAkarI ytH||1246|| hanyamAnA haThAjIvA, yAjJikaiHkhAvikairiva / khaga yAntIti me citraM, sngkleshvyaakuliikRtaaH|| 1247 // yA dharmaniyamadhyAnasaGgataiH sAdhyate'GgibhiH / kathaM khagaMgatiH sAdhyA, hanyamAnairasau haThAt // 1248 // vaidikAnAM vaco grAhyaM, na hiMsAsAdhu sAdhubhiH / khATikAnAM kuto vAkyaM, dhArmikaiH kriyate hadi ? // 1249 // na jAtimAtrato dharmo, labhyate dehdhaaribhiH| satyazaucatapaHzIladhyAnakhAdhyAyavarjitaiH // 1250 // AcAramAtrabhedena, jAtInAM bhedakalpanam / na jAtiAhmaNIyA'sti, niyatA kApi tAttvikI // 1251 // brAhmaNakSatriyAdInAM, caturNAmapi tattvataH / ekaiva mAnuSIrjAtirAcAreNa vibhidyate // 1252 // bhede jAyeta viprAyAM(NAM), kSatriyo na kathaJcana / zAlijAtI mayA dRSTaH, kodravasya na saMbhavaH // 1253 // brAhmaNo'vAci vipreNa, pavitrAcAradhAriNA / viprAyAM zuddhazIlAyAM, janito nedamuttaram // 1254 // -65-NC R EACHES Jain Education in For Private & Personel Use Only Kaw.jainelibrary.org Page #104 -------------------------------------------------------------------------- ________________ // 49 // na viprAviprayorasti, sarvadA shuddhshiiltaa| kAlenAnAdinA gotraskhalanaM ka na jAyate ? // 1255 // parIkSA. saMyamo niyamaH zIlaM, tapo dAnaM dayA damaH / vidyante tAttvikA yasyAM, sA jAtimahitA satAm // 1256 // dRSTvA yojanagandhAdiprasUtAnAM tapakhinAm / vyAsAdInAM mahApUjAM, tapasi kriyatAM mtiH|| 1257 // zIlavanto gatAH kharga, nIcajAtibhavA api / kulInA narakaM prAptAH, zIlasaMyamanAzinaH // 1258 // guNaiH saMpadyate jAtiguNadhvaMse vipadyate / yatastato budhaiH kAryo, guNeSvevAdaraH prH|| 1259 // jAtimAtramadaH kAryo, na nIcatvapravezakaH / uccatvadAyakaH sadbhiH, kAryaH shiilsmaadrH|| 1260 // manyante snAnataH zaucaM, zIlasatyAdibhirvinA / ye tebhyo na pare santi, pApapAdapavardhakAH // 1261 // zukrazoNitaniSpannaM, malAhAravivardhitam / payasA sA(zo)dhyate gAtramAzcarya kimataH param ? // 1262 // malo vizodhyate vAhyo, jaleneti nigadyatAm / pApaM nihanyate tena, kasyedaM hRdi vardha(ta)te ? // 1263 // mithyAtvAsaMyama(mA)jJAnaH, kalmaSaM prANinA'rjitam / samyaktvasaMyamajJAnahanyate nAnyathA sphuTam // 1264 // kaSAyairarjitaM pApaM, salilena nivAryate / etajaDAtmano brU(nmanu)te, nAnye mImAMsakA dhruvam // 1265 // Ix // 49 // yadi zodhayituM zaktaM, zarIramapi nAmbunA / antaHsthitaM mano duSTa, kathaM tena vizodhyate ? // 1266 // garbhAdimRtyuparyantazcaturbhUtabhavo bhavI / nAparo vidyate yeSAM, tairAtmA vaJcayate dhruvam // 1267 // 4560 SPlainelibrary.org Join Education in -- Page #105 -------------------------------------------------------------------------- ________________ zarIre dRzyamAne'pi, na caitanyaM vilokyate / zarIraM ca na caitanyaM, yato bhedstyosttH|| 1268 // cakSuSA vIkSyate gAtraM, caitanyaM saMvidA ytH| bhinnajJAnopalambhena, tato bhedastayoH sphuTam // 1269 // pratyakSamIkSyamANeSu, sarvabhUteSu vaktRSu / abhAvaH paralokasya, kathaM mUrvidhIyate // 1270 // dugdhAmbhasoryathA bhedo, vidhAnena vidhIyate / tathAtmadehayoH prAjJairAtmatattvavicakSaNaiH // 1271 // bandhamokSAditattvAnAmabhAvaH kriyate yakaiH / sarvadarzananinyebhyastebhyo dhRSTo'sti kaH paraH // 1272 // karmabhirbadhyate nAtmA, sarvathA yadi sarvadA / saMsArasAgare ghore, bambhramIti tadA katham // 1273 // sadA nityasya zuddhasya, jJAninaH paramAtmanaH / vyavasthitiH kuto dehe, durgandhAmadhyamandire ? // 1274 // sukhaduHkhAdisaMvittiryadi dehasya jAyate / nirjIvasya tadA nUnaM, bhavantI kena vAryate ? // 1275 // AtmA pravartamAno'pi, yatra tatra na badhyate / bandhabuddhimakurvANo, nedaM vacanamaJcati(zcitam) // 1276 // kathaM nirbuddhiko jIvo, yatra tatra pravartate / pravRttina mayA dRSTA, parvatAnAM kadAcana // 1277 // mRtyuvuddhimakurvANo, vartamAno mahAviSe / jAyate tarasA kiM na, prANI prANavivarjitaH ? // 1278 // yadyAtmA sarvathA zuddho, dhyAnAbhyAsena kiM tadA ? / zuddhe pravartate ko'pi, zodhanAya na kAJcane // 1279 // nAtmanaH sAdhyate zuddhirjJAnenaiva kadAcana / na bheSajAvabodhena, vyAdhiH kvApi nihanyate // 1280 // Jain Education H ana For Private & Personel Use Only w.jainelibrary.org Page #106 -------------------------------------------------------------------------- ________________ dharma // 50 // Jain Education dhyAnaM vAsanirodhena, durdhiyaH sAdhayanti ye / AkAza kusumairnUnaM, zekharaM racayanti te // 1281 // dehe'vatiSThamAno'pi nAtmA mUDhairavApyate / prayogena vinA kASThe, citrabhAnuriva sphuTam // 1282 // jJAnasamyaktva cAritrairAtmano hanyate malaH / dadAno'nekaduHkhAni, tribhirvyAdhirivorjitaH || 1283 // anAdikAlasaMsiddhaM, saMvandhaM jIvakarmaNoH / ratnatrayaM vinA nUnaM, nAnyo dhvaMsayituM kSamaH // 1284 // na dIkSAmAtrataH kvApi jAyate kalilakSayaH / zatravo na palAyante, rAjyAvasthitimAtrataH // 1285 // ye dIkSaNena kurvanti, pApadhvaMsaM vibuddhayaH / AkAzamaNDalAgreNa, te cchindanti ripoH ziraH // 1286 // mithyAtvAviramaNA (tratakopA ) diyogaiH karmma yadarjyate / kathaM tacchakyate hantuM tadA bhAvaM vinAGgibhiH 1 // 1287 // sUrINAM yadi vAkyena, puMsAM pApaM palAyate / kSIyante vairiNo rAjJAM vadhU (bandhu) nAM vacasA tadA // 1288 // nazyante dIkSayA rogA, yayA neha zarIriNAm / na sA nAzayituM zaktA, karmmabandhaM purAtanam // 1289 // gurUNAM vacasA jJAtvA, ratnatritayasevanam / kurvataH kSIyate pApamiti satyaM vacaH punaH // 1290 // AtmanA vihitaM pApaM, kapAyavazavarttinA / dIkSayA kSIyate viprAH (kSipraM ), kenedaM pratipadyate ? // 1291 // sakapAye yadi dhyAne, zAzvataM labhyate padam / bandhyAtanuja saubhAgyavarNane draviNaM tadA // 1292 // nendriyANAM jayo yeSAM na kapAyavinigrahaH / na teSAM vacanaM tathyaM, viTAnAmiva vidyate / / 1293 // parIkSA. // 50 // Page #107 -------------------------------------------------------------------------- ________________ UrdhvAdhodvAraniryAto, bhaviSyAmi jugupsitaH / iti jJAtvA vidAryAGga, jananyA yo vinirgataH // 1294 // mAMsasya bhakSaNe gRddho,doSAbhAvaM jagAda yH| buddhasya takha mUDhasya,kIdRzI vidyate kriyaa?(kRpaa)||1295||yugmm|| kAyaM kRmikulAkIrNa, vyAghrabhAryAnane kubhiiH(dhiiH)| yo nicikSepa jAnAnaH, saMyamastasya kIdRzaH? // 1296 // sarvazUnyatvanairAtmyakSaNikatvAni bhASate / yaH pratyakSaviruddhAni, tasya jJAnaM kutastanam ? // 1297 // kalpite sarvazUnyatve, yatra buddho na vidyate / vandhamokSAditattvAnAM, kutastatra vyavasthitiH // 1298 // khargApavargasaukhyAdibhAginaH sphuTamAtmanaH / abhAve sakalaM vRttaM, kriyamANamanarthakam // 1299 // kSaNike hantRhantavyadAtRdeyAdayo'khilAH / bhAvA yatra virudhyante, tadgRhanti na dhIdhanAH // 1300 // pramANabAdhitaH pakSaH, sarvo yasyeti sarvathA / sArvajJaM vidyate tasya, na buddhasya durAtmanaH // 1301 // vANArasInivAsasya, brahmA putraH prajApateH / upendro vasudevasya, sAtyakeryogino hrH|| 1302 // sRSTisthitinivAsAnAM, kathyante hetavaH katham / ete nisargasiddhasya, jagato hatacetanaH // 1303 // yugmm|| yadi sarvavidAmeSAM, mUrtirekAsti tattvataH / tadA brahmamurAribhyAM, liGgAntaH kiM na vIkSitaH ? // 1304 // sarvajJasya virAgasya, zuddhasya parameSThinaH / kiJcijjJAH rAgiNo'zuddhA, jAyante'vayavAH katham ? // 1305 // pralayasthitisargANAM, vidhAtuH pArvatIpateH / liGgacchedakaraH zApa-tApasairdIyate katham ? // 1306 // Jain Education For Private & Personel Use Only w.jainelibrary.org Page #108 -------------------------------------------------------------------------- ________________ dharma parIkSA. // 51 // ye yacchanti mahAzApaM, dhUrjaTerapi taapsaaH| nirbhinnAste kathaM bANairmanmathena nirantaraiH ? // 1307 // sraSTAro jagato devA, ye giirvaannnmskRtaaH| prAkRtA iva kAmena, kiM te tripuruSA jitAH // 1308 // kAmena yena nirjitya, sarve devA viDambitAH / sa kathaM zambhunA dagdhastRtIyAkSikRzAnunA? // 1309 // ye raagdvessmohaadimhaadossvshiikRtaaH| te vadanti kathaM devAH, dharma dhArthinAM hitam / // 1310 // na devA liGgino dharmA, dRzyante'nyatra nirmlaaH| yAnniSevya ca jIvena, prApyate zAzvataM padam // 1311 // devo rAgI yatiH saGgI, dharmo hiNsaanissevitH| kurvanti kAGkhitAM lakSmI, jiivaanaamny(ti)durlbhaam||1312|| IdRzIM hRdi kurvANA, dhiSaNAM sukhasiddhaye / IdRzIM kiM na kurvanti, nirAkRtivicetanAH // 1313 // vandhyAstanandhayo rAjA,zilAputro mhttmH|mRgtRssnnaajle nAtI,kurutaHsevitI shriym||1314||tribhirvishesskm | dveSamohamadA yasya, nAGge kurvanti saMsthitim / bhAskarasya tamAMsIva, dhyAyAmastaM jinezvaram // 1315 // dhvastainasA kevalena, yo'vagacchati viSTapam / tamAsapuGgavaM devaM, sevante paNDitA nraaH||1316 // viddhadevAsurairye na, tADitAH smarasAyakaiH / te bhavanti mahAtmAno, guravo vijitendriyAH // 1317 // dayAmUlaH satyazaucAsteyabrahmAdipallavaH / datte dharmataruH sarvazarmasaMpatphalavajam // 1318 // uditA yuktibhiryena, vidhayo bAdhavarjitAH / bandhamokSAdivastUnAM, tadAhuH zAstramuttamAH // 1319 // // 51 // Jain Education in For Private & Personel Use Only Page #109 -------------------------------------------------------------------------- ________________ Jain Education Int madyamAMsAGganAsaktA, yadi syurddhArmikAstadA / sauNDA vAhi (khAki) kaviTA (dyA) stadA yAnti surAlayam // 1320 // kolobhaparAbhUtAH, putradAradhanAdarAH / pAtayanti bhavAmbhodhau, yatayaH saMyamojjhitAH // 1321 // madamatsaravidveSarAgagraste'tra viSTape / durlabhaH zivamArgo yattattvaM bhava parIkSakaH // 1322 // bhavasyAntakaro devo, guruH kAmAdivarjitaH / dharmmA dayAmayo nityamiti tattvAni santu me // 1323 // zrutvA pavanavego'tha, paradarzanaduSTatAm / papraccheti manovegaM, sandehatimiracchide // 1324 // parasparaviruddhAni, kathaM jAnAsi bhUrizaH / dazenAnyanyadIyAni ?, kathyatAM mama sanmate ! // 1325 // AkarNya bhAratIM tasya, manovego'gadIditi / utpattiranyatIrthAnAM zrUyatAM mitra ? vacmi te // 1326 // utsarpiNyavasarpiNyau, varttate bhArate sadA / durnivArau mahAvegau, triyAmAvAsarAviva // 1327 // tatra tatrArakAH SaT syuH, suSamAsuSamAdayaH / parasparamahAbhedA, varSe vA zizirAdayaH // 1328 // koTIko dazAdhInAM, pratyekamanayoH pramA / tatrAvasarpiNI jJeyA, varttamAnA vicakSaNaiH // 1329 // koTI koTyo'mburAzInAM, suSamAsuSamA dinA (moditA) / catasro gaditAstisro, dvitIyA suSamA smaa|| 1330 // teSAmeva tRtIyA dve, suSamAduSpamodite / tAsu tridyekapalyAni, jIvitaM kramato'GginAm // 1331 // tridyekakA matAH kozAH, kramato'tra tanUcchritiH / triyekadivasaisteSAmAhAro bhogabhAginAm // 1332 // w.jainelibrary.org Page #110 -------------------------------------------------------------------------- ________________ -4-NCREASE lA parIkSA. // 52 // ACROSECCAC AhAraM kramatastulyo, badarAmalakAkSakaiH / pareSAM durlabho'dhRSyaH, sarvendriyabalapradaH // 1333 // nAsti svasvAmisaMbandho, nAnyagehagamAgamau / na hIno nAdhikastatra, na vrataM nApi saMyamaH // 1334 // saptabhiH sapsakaistatra, dinAnAM jAyate'GginAm / sarvabhogakSamo deho, navayauvanabhUSaNaH // 1335 // narastriyoryugaM tatra, jAyate sahabhAvataH / kAntidyotitasarvAzaM(ga), jyotsnA candramasoriva // 1336 // AryamAhvayate nAthaM, preyasI priyabhASiNI / tatrAsau preyasImAryA, citracATukriyodyataH // 1337 // dazAGgo dIyate bhogasteSAM kalpamahIrahaiH / dazAGgairnirmalAkArairdhammairiva savigrahaiH // 1338 // madyatUryagRhajyotirbhUSAbhojanavigrahAH / nagadIpavastrapAtrAGgA, dazadhA parikalpitAH // 1339 // kalpa(palya)sya cASTame bhAge, sati zepe vyavasthite / tRtIyAre samutpannAzcaturdaza kulaGkarAH // 1340 // pratizrudAdimastatra, dvitIyaH sanmatiH smRtaH / kSemaGkaradharau prAjJI, sImaGkaradharau ttH|| 1341 // tato vimalavAho'bhUcakSuSmAnaSTamastataH / yazakhI navamo jainairabhicandraH paro mataH // 1342 // candrAbho marudevo'nyaH, praseno'tra trayodaza / nAbhirAjo budhairantyaH, kulakArI niveditaH // 1343 // ete buddhidhanAH sarve, divyajJAnavilocanAH / lokAnAM darzayAmAsuH, samastAM bhuvanasthitim // 1344 // marudevyAM mahAdevyAM, nAbhirAjo jinezvaram / prabhAta iva pUrvasyA, tigmarazmimajIjanat // 1345 // C // 52 // Jain Education in AD For Private & Personel Use Only Iw.jainelibrary.org Page #111 -------------------------------------------------------------------------- ________________ vivAhAvasare bhartarayodhyAM tridazezvaraH / bhaktyA svarNamayIM cakre, divyaprAkAramandirAm // 1346 // sumaGgalasunandAkhye, kanye saha purndrH| jinena yojayAmAsa, nItikIrtI ivAmale // 1347 // etayoH kAntayostasya, putrANAmabhavacchatam / nAhIM ca sundarI kanyAM, mAnasAhAdanakSamAm // 1348 // jinaH kalpadrumApAye, lokAnAmAkulAtmanAm / dideza SakriyAH pRSTo, jIvanasthitikAriNIH // 1349 // saMsAre dRzyate dehI, nAsau duHkhanidhAnake / gocarIkriyate yo na, mRtyunA vizvagAminA // 1350 // na kiJcanAtra jIvAnAM, saMsArakSayakAriNAm / ratnatrayavihAyaikamaparaM vidyate dhruvam // 1351 // vicintyeti jino gehAdvinirgantuM pracakrame / saMsArAsAratAvedI, kathaM gehe'vatiSThate ? // 1352 // ArUDhaH zivikAM devo, muktAhAravibhUSitAm / AnetuM khayamAyAtA, siddhibhUmimivAmalAm // 1353 // utkSiptAM paarthivairetaamgrhiipurdivauksH| samastA dharmakAryeSu, vyApriyante mahAdhiyaH // 1354 // sametya zakaTodhAnaM, devo vaTataroradhaH / paryaGkAsanamAsthAya, bhUSaNAni nirAkarot // 1355 // paJcabhirmuSTibhiH kSipraM, tato'sau dRDhamuSTikaH / kezAnutpATayAmAsa, kRtasiddhanamatkRtiH // 1356 // kalyANAko mahAsattvo, narAmaraniSevitaH / UrbIbhUya tatastasthau, suvarNAdririva sthiraH // 1357 // kRtvA paTalikAntastAn , jinendrasya ziroruhAn / Aropya mastake zakrazcikSepa kSIrasAgare // 1358 // Jain Education in For Private & Personel Use Only jainelibrary.org Page #112 -------------------------------------------------------------------------- ________________ dharma parIkSA. // 53 // catvAryamI(mA) sahasrANi, bhUpA jAtAstapodhanAH / sadbhirAcaritaM kArya, samastaH zrayate jnH||1359|| SaNmAsAbhyantare bhannAH, sarve te nRppunggvaaH| dInacittairavajJAnaH, sahyante na parISahAH // 1360 // vayamatra sthitAH sevAM, vidadhAnA vibhorvane / dhyAtveti tApasAstasthustatra kandAdikhAdinaH // 1361 // vrataM kacchamahAkacchau, tApasIyaM vitenatuH / samastatApasazreSThau, phalamUlAdibhakSiNI // 1362 // vidhAya darzanaM sAGkhyaM, kumAreNa marIcinA / vyAkhyAtaM nijaziSyasya, kapilasya paTIyasA // 1363 // pASaNDAnAM vicitrANAM, satriSaSTizatatrayam / kriyA'kriyAdivAdAnAM, svakharucyabhivAdinAm // 1364 // cArvAkadarzanaM kRtvA, bhUpau zakrabRhaspatI / pravRttau khecchayA kartu, khakIyendriyapoSaNam // 1365 // zrAvakAH pUjitAH pUrva, bhaktito bharatena ye / cakripUjanato jAtA, brAhmaNAste mdoddhtaaH|| 1366 // abhavadAdityayazAH, putro bharatacakriNaH / somo bAhubalestAbhyAM, vaMzo somArkasaMjJako // 1367 // kuziSyaH pArthanAthasya, tapakhI mauNDilAyaNaH / arhadvAkyapratyanIko, vidadhe buddhadarzanam // 1368 // zuddhodanasutaM buddhaM, paramA(parA)tmAnamakalpayat / prANinaH kurvate kiM na, kopavairiparAjitAH ? // 1369 // SaNmAsAnavaha dviSNobalabhadraH kalevaram / yatastato bhuvi khyAtaM, kaGkAlamabhavadvatam // 1370 // kiyantastava kazyante, mithyAdarzanavartibhiH / naraiH pASaNDabhedA ye, vihitA gaNanAtigAH // 1371 // Jain Education in For Private & Personel Use Only jainelibrary.org Page #113 -------------------------------------------------------------------------- ________________ pASaNDAH samaye turye, bIjarUpeNa ye sthitaaH| prarUDhA(ruhya) vistaraM prAptAH, kalikAlAvanAvime // 1372 // virAgaH kevlaalok-vilokitjgtryH| parameSThI jino devaH, sarvagIrvANavanditaH // 1373 // yatra nirvANasaMsArI, nigadyate sakAraNau / sarvabAdhakanirmuktAvAgamo'sau budhairmataH // 1374 // ArjavaM mAIvaM satyaM, zaucaM tyAgaH kSamA tapaH / brahmacaryamasaGgatvaM, saMyamo dazadhA vRSaH // 1375 // saktavAhyAntaro grantho, niSkrayo vijitendriyH| parISahasahaH sAdhubhavAmbhonidhitArakaH // 1376 // nirvANanagaradvAraM, saMsAradahanodakam / etacatuSTayaM jJeyaM, sarvadA siddhihetave // 1377 // samyaktvajJAnacAritratapaH sanmuktidAyakam / catuSTayamidaM hitvA, nAparaM muktikAraNam // 1378 // samastA labdhayo labdhA, bhramatA janmasAgare / na labdhizcaturaGgasya,mitra! kkA(traikA)pi zarIriNAm // 1379 // dezo jAtiH kulaM rUpaM, pUrNAkSatvamarogatA / jIvitaM durlabhaM jantordezanAzravaNaM grahaH // 1380 // eSu sarveSu labdheSu, janmadrumakuThArikAm / labhate duHkhato bodhi, siddhisaudhapravezikAm // 1381 // yacchubhaM dRzyate vAkyaM, tajaina paradarzane / mauktikaM hi yadanyatra, tadabdhau jAyate'khilam // 1382 // jinendravacanaM muktvA , nAparaM pApanodanam / bhidyate bhAskareNaiva, durbhedyaM zAvaraM tmH|| 1383 // AdibhUtasya dharmasya, jainendrasya mahIyasaH / apare nAzakA dhAH , zasyasya zalabhA iva // 1384 // ACCASEARSAGARMA Jain Education Intl For Private & Personel Use Only ainelibrary.org Page #114 -------------------------------------------------------------------------- ________________ dharma // 54 // Jain Education Inter e% midhyAtvagranthirahAya, durbhedyastasya sarvathA / anena vacasA'bhedi, vajreNeva mahIdharaH // 1385 // Uce pavanavego'tha, bhinnamidhyAtvaparvataH / hA hAritaM mayA janma, khakIyaM duSTabuddhinA // 1386 // tyaktvA jinavacoralaM, hA mayA mandamedhasA / gRhIto'nyavacoleSTurnirAkRtya vacastava // 1387 // tvayA dattaM mayA pItaM, nahI jinavaco'mRtam / sakalaM pazyatA bhrAntaM, midhyAtvaviSapAyinA // 1388 // tvayA nivAryamANena, midhyAtvaviSamutkaTam / niSevitaM mayA muktvA, samyaktvAmRtamuttamam // 1389 // vandhutvameva me tAtastvameva sadguruH suhRt / bhavAndhakUpato yenoddhRto'haM niyataM tvayA // 1390 // tridhA zuddhA mayA'grAhi, jinazAsanamuttamam / tathA kuru yathA'tha syAM vrataratnavibhUSitaH // 1391 // janavAgvAsitaM mitraM, gRhItvA'sau manojavaH / yayau purImujjayinIM, mitrakAryavicakSaNaH // 1392 // jainasAdhoH purastatra, natvA nyapadatAM kramau / tau bhaktyA mohabhUcchAyocchedAya ravisaMsthiteH // 1393 // atha jainamatiryogI, manovegamabhASata / so'yaM pavanavegaste, mitraM bhadra ! manaH priyam // 1394 // yasyApayituM dharma, saMsArArNavatArakam / tvayA pRSTo muniH kRtvA'tyAdaraM kevalI tadA // 1395 // manovegastato'vAdInmastakasthakaradvayaH / evametadasau sAdho !, prApto vratajighRkSayA // 1396 // mayetvA pATalIputraM dRSTAntairvividhairayam / samyaktvaM lambhitaH sAdho !, muktisadmapravezakam // 1397 // parIkSA. // 54 // jainelibrary.org Page #115 -------------------------------------------------------------------------- ________________ yathAyaM vAntamithyAtvo, vratAbharaNabhUSitaH / idAnIM jAyate bhavyastathA sAdho ! vidhIyatAm // 1398 / / tataH sAdhurabhASiSTa, devAtmagurusAkSikam / samyaktvapUrvakaM bhadra ! gRhANa zrAvaka bratam // 1399 // sAkSIkRtya vratagrAhI, vyabhicAraM na gacchati / vyavahArIva yenedaM, tena grAhyaM sasAkSikam // 1400 // ropyamANaM na jIveSu, samyaktvena vinA vratam / saphalaM jAyate zasyaM, kedAreSviva vAriNA // 1401 // samyaktvasahite jIve, nizcalIbhavati vratam / sagarttApUrake deze, devavezmeva durdharam // 1402 // jIvAjIvAditattvAnAM, bhASitAnAM jinezvaraiH / zraddhAnaM kathyate sadbhiH, samyaktvaM vrataropakam // 1403 // doSaiH zaGkAdibhirmuktaM, saMvegAdyairguNairyutam / dadhato darzanaM pUtaM, phalavajjAyate vratam // 1404 // paJcadhANuvrataM tatra, tredhA'vAci guNavratam / zikSAvrataM caturdheti, vrataM dvAdazadhA smRtam // 1405 // ahiMsA satyamasteyaM, brhmcrymsnggtaa| paJcadhANuvrataM jJeyaM, dezataH kurvataH sataH // 1406 // parigRhya vrataM rakSennidhAya hRdaye sadA / manISitasukhAdhAyi, nidhAnamiva samani // 1407 // pramAdato vrataM naSTaM, labhyate na punaH zuci / samartha cintitaM dAtuM, divyaM ratnamivAmbudhau // 1408 // dvividhA dehinaH santi, prssthaavrbhedtH| rakSaNIyAstrasAstatra, gehinA vratamicchatA // 1409 // asA dvitricatuSpaJcahRSIkAH santi bhedataH / caturvidhAH parijJAya, rakSaNIyA hitaiSibhiH // 1410 // Jain Education in For Private & Personel Use Only Bharw.jainelibrary.org Page #116 -------------------------------------------------------------------------- ________________ dharma parIkSA. CASSEUROSAROLOCALOGANSAR ArambhajamanArambha, hiMsanaM dvividhaM smRtam / agRho muJcati dvedhA, dvitIyaM sagRhaH punaH // 1411 // sthAvareSvapi jIveSu, vidheyaM na nirarthakam / hiMsanaM karuNAdhArarmokSakAkhairupAsakaiH // 1412 // devatAtithibhaiSajyapitRmantrAdihetave / na hiMsanaM vidhAtavyaM, sarveSAmapi dehinAm // 1413 // bndhbhedvdhcchedgurubhaaraadhiropnnaiH| vinirmalaM parityaktairahiMsANuvrataM sthiram // 1414 // mAMsabhakSaNalobhena, rasanAvazavarttinA / jIvAnAM bhayabhItAnAM, na kArya prANalopanam // 1415 // yaH khAdati jano mAMsaM, khakalevarapuSTaye / hiMsrasya tasya nottAraH, zvabhrato'nantaduHkhataH // 1416 // mAMsAdino dayA nAsti, kuto dharmo'sti niIye / saptamaM brajati zcabhraM, nirdhA bhUrivedanam // 1417 // Ajanma kurute hiMsAM, yo mAMsAzanalAlasaH / na jAtu tasya pazyanti, nirgamaM zvabhrakUpataH // 1418 // na bhedaM sArameyebhyaH, palAzI labhate yataH / kAlakUTamiva sAjyaM, tato mAMsaM hitaiSibhiH // 1419 // hanyate yena maryAdA, vallarIva davAgninA / tanmadyaM na tridhA peyaM, dharmakAmArthasUdanam // 1420 // mAtRkhasRsutA bhoktuM, mohito yena kAGkSati / na madyatastato nindyaM, duHkhadaM vidyate param // 1421 // mUtrayanti mukhe zvAno, vastraM muSNanti taskarAH / madyamUDhasya rathyAyAM, patitasya vicetasaH // 1422 // vivekaH saMyamaH zAntiH, satyaM zaucaM dayA damaH / sarve madyena sUdyante, pAvakeneva pAdapAH // 1423 // Jain Education in For Private & Personel Use Only rjainelibrary.org Page #117 -------------------------------------------------------------------------- ________________ madyato na paraM kaSTa, madyato na paraM tamaH / madyato na paraM nindyaM, madyato na paraM vissm|| 1424 // taM taM namati nirlajo, yaM yamagre vilokate / roditi bhramati stauti, rIti gAyati nRtyati // 1425 // madyaM mUlamazeSANAM, doSANAM jAyate ytH| apathyamiva rogANAM, parityAjyaM tataH sadA // 1426 // anekajIvaghAtotthaM, mlecchalAlAvimizritam / khAdyate madhu na tredhA, pApadAyi dayAlubhiH // 1427 // yaccitrI(tra) prANisaGkIrNe, ploSite grAmasaptake / mAkSikasya tadekatra, kalmaSaM bhakSite kaNe // 1428 // makSikAbhiryadAdAya, rasamekaikapuSpataH / saJcitaM tanmadhUtsRSTaM, bhakSayanti na dhAmikAH // 1429 // mAMsamadyamadhUtthA ye, jantavo rasakAyikAH / sarve tadupayogena, bhakSyante niSkRpairime // 1430 // phalaM khAdanti ye nIcAH, paJcodumbarasambhavam / pazyanto'GgigaNAkIrNa, teSAmasti kutaH kRpA ? // 1431 // muJcadbhirjIvavidhvaMsaM, jinAjJApAlibhistridhA / udumbaraphalaM bhakSyaM, paJcadhApi na sAttvikaiH // 1432 // kandamUlaM phalaM puSpaM, navanItaM kRpAparaiH / annamanyadapi tyAjyaM, prANisambhavakAraNam // 1433 // kAmakrodhamadadveSa-lobhamohAdisaMbhavam / parapIDAkaraM vAkyaM, tyajanIyaM hitArthibhiH // 1434 // dharmo nisUdyate yena, loko yena virodhyate / vizvAso hanyate yena, tadvaco bhASyate katham ? // 1435 // lAghavaM janyate yena, yanmlecchairapi gIte / tada'satyavaco vAcyaM, na kadAcidupAsakaiH // 1436 // Jain Education For Private & Personel Use Only Y w.jainelibrary.org Page #118 -------------------------------------------------------------------------- ________________ dharma // 56 // Jain Education Int adattaM na paradravyaM svIkurvanti mahAdhiyaH / nirmAlyamiva pazyantaH paratApavibhIravaH // 1437 // arthA bahizvarAH prANAH sarvvavyApArakAriNaH / mriyante sahasA martyAsteSAM vyapagame sati // 1438 // bandhuH pitA putraH kAntiH kIrttirmatiH priyA / muSitA muSNatA dravyaM, samastAH santi zarmadAH // 1439 // ekasyaikaM kSaNaM duHkhaM, jAyate maraNe sati / Ajanma sakuTumbasya puMso dravyavilopane // 1440 // iha duHkhaM nRpAdibhyaH sarvakhaharaNAdikam / vittApahAriNaH puSpaM, nArakIyaM punaH phalam // 1441 // panthAnaH zvabhrakUpasya, parighA svargasadmanaH / paradArAH sadA tyAjyAH, khadAravratarakSiNA // 1442 // draSTavyAH sakalA rAmA, mAtRkhasRsutAsamAH / svargApavargasaukhyAni, labdhukAmena dhImatA // 1443 // duHkhadA vipulasnehA, nirmalA malakAriNI / tRSNAkarI rasAdhArA, sajADyA tApavardhinI // 1444 // dadAnA nijasarvasvaM sarvvadravyApahAriNI / parastrI dUratastyAjyA, viruddhAcAravarttinI // 1445 // yugmam // na vizeSo'sti sevAyAM, khadAraparadArayoH / paraM khargagatiH pUrvve, pare zvabhragatiH punaH // 1446 // yA vimucya khabharttAraM, paramabhyeti nikhapA / vizvAsaH kIdRzastasyAM jAyate parayoSiti ? // 1447 // vAparavadhUM ramyAM na kAGkSan labhate sukham / kevalaM dAruNaM pApaM zvabhradAyi prapadyate // 1448 // yasyAH saGgamamAtreNa, kSipraM janmadvayakSatiH / kRtvA svadArasantoSaM, sA'nyastrI sevyate kutaH // 1449 // parIkSA. // 56 // jainelibrary.org Page #119 -------------------------------------------------------------------------- ________________ Jain Education ional yaH kAmAnalasantaptAM, paranArIM niSevate / AzleSyate sa lohastrIM zvabhre vajrAgnitApitAm // 1450 // iti jJAtvA parairheyA, parakIyA nitambinI / kruddhasyeva kRtAntasya, dRSTirjIvitaghAtinI // 1451 // santoSeNa sadA lobhaH, zamanIyo'tivarddhitaH / dadAno dussahaM tApaM, vibhAvasurivAmbhasA / / 1452 // dhanaM dhAnyaM gRhaM kSetraM, dvipadaM vA catuSpadam / sarve parimitaM kArya, santopatratavarttinA // 1453 // dharmaH kaSAyamokSeNa, nArIsaGgena manmathaH / lAbhena vardhate lobhaH, kASThakSepeNa pAvakaH // 1454 // arjitaM santi bhuJjanA draviNaM bahavo janAH / nArakIM sahamAnasya, na sahAyo'sti vedanAm // 1455 // tridazAH kiGkarAstasya, haste tasyAmaradrumAH / nidhayo mandire tasya, santoSo yasya nizcalaH // 1456 // labdhAzeSanidhAno'pi sa daridraH sa duHkhitaH / santoSo hRdaye yasya, nAsti kalyANakAraNam // 1457 // digdezA'narthadaNDebhyo, vinivRttirguNavratam / trividhaM zrAvakaisredhA, pAlanIyaM zivArthibhiH // 1458 // yaddazakhapi kASThAsu, vidhAya vidhinA'vadhim / na tataH parato yAti, prathamaM tadguNatratam // 1459 // trailokyaM laGghamAnasya, tIvralobhavibhAvasoH / akAri skhalanaM tena yenAzA niyatA kRtA // 1460 // yaddezasyAdhiM kRtvA, gamyate na divAnizam / tataH paraM budhairuktaM, dvitIyaM tadguNatratam // 1461 // pUrvoditaM phalaM sarva, jJeyamatra vizeSataH / viziSTe kAraNe kArya, viziSTaM kena vAryate ? // 1462 // Page #120 -------------------------------------------------------------------------- ________________ dharma parIkSA. // 57 // paJcadhA'narthadaNDasya, dharmArthAnupakAriNaH / pApopakAriNastyAgo, vidheyo'narthamocibhiH // 1463 // shikhimnnddlmaarjaar-saarikaashukkukkuttaaH| jIvopaghAtino dhAryAH, zrAvakaina kRpAparaiH // 1464 // pAzaM daNDaM viSaM zastraM, halaM rajuM hutAzanam / dhAtrI lAkSAmayo nIlI, nAnyebhyo dadate budhAH // 1465 // saMghAnaM puSpitaM viddhaM, kuthitaM jantusaGkulam / varjayanti sadAhAraM, karuNAparamAnasAH // 1466 // zikSAvrataM caturbhedaM, sAmAyikamupoSitam / bhogopabhogasaGghayAnaM, saMvibhAgo'zane titheH // 1467 // jIvite maraNe saukhye, duHkhe yogaviyogayoH / samAnamAnasaiH kArya, sAmAyikamatandritaH // 1468 // yAsanA dvAvazAvartA, cturvidhshirontiH| trikAlavandanA kAryA, paravyApAravarjitaiH // 1469 // muktvA bhogopabhogena, pApakarmAvimoci(gopi)tAm / upavAsaH sadA zaktyA, kAryaH parvacatuSTaye // 1470 // nivasanti hRSIkANi, nivRttAni svagocarAt / ekIbhUyAtmanA yasmi-trupavAsamimaM viduH // 1471 // caturvidhAzanatyAgaM, vidhAya vijitendriyaiH / dhyAnasvAdhyAyasanniSTherAsyate sakalaM dinam // 1472 // kRtyaM bhogopabhogAnAM, parimANaM vidhaantH| bhogopabhogasaMkhyAnaM, kurvatA vratamarcitam // 1473 // mAlyagandhAnatAmbUlabhUSArAmAmbarAdayaH / sadbhiH parimitIkRtya, sevyante vratakAtibhiH // 1474 // gRhAgatAnAM sAdhUnAM, saMvibhAgaM svabhojanAt / atithisaMvibhAgAkhyavratasthaH kurute gRhI // 1475 // Jain Education in For Private & Personel Use Only Polliw.jainelibrary.org Page #121 -------------------------------------------------------------------------- ________________ idaM vrataM dvAdazabhedabhinnaM, yaH zrAvakIyaM jinanAthadRSTam / karoti saMsAranipAtabhItaH, prayAti kalyANamasau samastam // 1476 // zrutvA vAcamazeSakalmaSamuSaM sAdhovratAzaMsinIM / natvA kevalipAdapaGkajayugaM mAmarendrArcitam / AtmAnaM vrataratnabhUSitamasau cakre vishuddhaashyo| mitrAduttamato na kiM bhuvi naraHprApnoti sadvastvaho ? // 1477 // taM vilokya jinadharmabhAvitaM, tuSyati sma jitshtrudehjH| svazrame hi phalite vilokite, saMmado hRdi na kasya jAyate // 1478 // caturvidhaM zrAvakadharmamujjvalaM, mudA dadhAnI kmniiybhuussnnau| vininyataH kAlamamU khagAGgajau, parasparaM premanibaddhamAnasau // 1479 // AruhyAnakabhUSau sphuritamaNigaNabhrAjamAnaM vimAnam / martya kSetrasthasarvaprathitajinagRhAntarniviSTAhadarcAH / kSityAM tau vandamAnau satatamacaratAM devarAjAvivAcyauM / kurvANAH zuddhabodhA nijahitacaritaM na pramAdyanti santaH // 1480 // zrImadgautamazuddhahIravijayAcAryA jayanti kssitii| Jain Education a l For Private Personel Use Only w w.jainelibrary.org Page #122 -------------------------------------------------------------------------- ________________ dharma // 58 // Jain Education In yairdilIpatirArhataH kRta iti khyAtiH parA prApyate / yebhyo'yaM ca tapogaNo guNipadaM prAptaH pratiSThAM parAm / yeSAM nAma japanti yoginivahAH sarveSTasaMsiddhaye // 1481 // ziSyAsteSAM sadAcAryA, vijayasenanAmakAH / dyotante dyutisaMbhArabhAskaraupamyabhAjanam // 1482 // tadrAjye vijayinyananyamatayaH zrIvAcakAgresarA / dyotate bhuvi dharmmasAgara mahopAdhyAyazuddhA dhiyA / teSAM ziSyakaNena paJcayugaSaTcandrAGkite vatsare 1645 / velAkulapure sthitena racito grantho'yamAnandataH // 1483 // kRtA dharmmaparIkSeyaM, paNDitaiH padmasAgaraiH / vAcyamAnA budhairjIyAdyAvadgaGgendu bhAskarAH // 1484 // iti mahAmahopAdhyAyazrIdharmmasAgaragaNi-paNDitazrIvimalasAgaragaNi-ziSyapaNDitapadmasAgaragaNi-vinirmito dharmmaparIkSAbhidho granthaH saMpUrNaH / iti zreSThi devacandra lAlabhAI -- jaina pustakoddhAre - granthAGkaH 15. parIkSA. // 58 // jainelibrary.org Page #123 -------------------------------------------------------------------------- ________________ Jain Education A phaMDa taraphathI mudrita thayela granthonuM sUcIpatra. mUlya - rupiyA. granthAGka. nAmAdika. 1 zrIvItarAgastotram - zrImaddhemacandrAcAryakRtamUlaM, prabhAnandasUrikRta vivaraNa, zrIvizAlarAja ziSyakRtA'vacUrisametam. 2 zrI zramaNaprati kramaNasUtravRttiH - pUrvAcAryakRtA. 3 zrIsyAdvAdabhASA - zrImacchubhavijayagaNikRtA. 0-8-0 0-1-6 0-1-6 4 zrI pAkSikasUtram - AmAM pAkSikasUtra ane khAmaNApara zrIyazodevasUrikRtIkAno samAveza karavAmAM Avela che0-6-0 granthAGka nAmAdika. 5 zrI adhyAtmamataparIkSA- nyAyAcArya zrIyazovijayapraNItaTIkAyukta, ante chUTuM mUla paNa prasiddha karavAmAM Ave che. mUlya - rupiyA. - 3-0 6 zrISoDazakaprakaraNaM - zrIharibhadrasUrikRtamUlaM, ane zrImadyazobhadra, tathA zrIyazovijayajIkRta banne TIkA o sahita ane mUlamAtra pachADI jUTuM levAmAM avela che 0 - 6-0 7 zrIkalpasUtram zrIvinayavijayopAdhyAyakRta'subodhikA' TIkAsahitam ( khalAza thayuM che. ) 0 -12-0 w.jainelibrary.org Page #124 -------------------------------------------------------------------------- ________________ | parIkSA // 59 // granthAGka nAmAdika. mUlya-rupiyA. | granthAGka. nAmAdika. mUlya-rupiyA. 8 zrIvandAravRttyaparanAmnI zrAddhapratikramaNamUtra |14 zrIAnandakAvyamahodadhi.-jUdA jUdA muniothI| vRttiH-zrImaddevendrasUrivararacitA. 0-8-0 ___ racAyela rAsAono saMgraha. 0-10-0 | 9 zrIdAnakalpadrumaH-paramaguruzrIsomasundaraziSyazrI 15 zrIdharmaparIkSA-paNDitapadmasAgaragaNikRtA. 0-5-0 aa jinakIrtisUrikRtaH. vecAtA malavA- ThekA'10 yogaphIlosophI-By vIracaMda rAghavajI gAMdhI. 0-5-0 lAyaberiyana, zeTha devacanda lAlabhAI, 11 jalpakalpalatA-zrIratnamaNDanakRta. 0-3-0 pustakoddhAraphaNDa oNphisa. 12 zrIyogadRSTisamuccayaH-zrIharibhadrasUrizekharakRtaH 0-3-0 C/0 zeTha devacanda lAlabhAI dharmazAlA, 13 karmaphIlosophI-By vIracaMda rAghavajI gAMdhI. 0-5-0 baDekhA cakalo. suratasiTI. 59 // in Educatan international For Private & Personal use only ww.jainelibrary.org Page #125 -------------------------------------------------------------------------- ________________ Page #126 -------------------------------------------------------------------------- ________________ MOHAMMY EYAARTest MORE PAVADVANA ||iti paNDitapadmasAgaragaNivinirmitA shriidhrmpriikssaa|| iti zreSTi-devacandra lAlabhAI-jainapustakoddhAre-granthAGkaH 15. PRIORRENGTINGNENTONEXTGREATCOTEXICORICSATSEXYCOMSEXYBSETES For Private & Personel Use Only