SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ * तोमरणोदिताऽन्येद्यः, पुरः पात्रं निधाय गौः। देहि तं दिव्यमाहारं, वणिजस्य ददासि यम् ॥ ४११॥ तेनेति भाषिता धेनुमूकीभूय व्यवस्थिता । कामुकेनाविदग्धेन, विदग्धेव विलासिनी ॥ ४१२॥ अवदन्ती पुनः प्रोक्ता, यच्छ मे कुलदेवते!। प्रसादेनाशनं दिव्यं, भक्तस्य कुरु भाषितम् ॥ ४१३॥ मूकीं दृष्ट्वाऽमुनाऽवादि, प्रातर्दद्या ममाशनम् । स्मरन्ती श्रेष्ठिनो देवि, त्वं ति(छाऽत्र)निराकुला ॥ ४१४ ॥ द्वितीये वासरेऽवाचि, निधायाग्रे विशालिकाम् । खस्थीभूता ममेदानीं, देहि भोज्यं मनीषितम् ॥ ४१५॥ दृष्ट्वा वाचंयमीभूतां, क्रुद्धचित्तस्तदापि ताम् । द्वीपतो धाटयामास, प्रेष्य कर्मकरानसौ ॥४१६॥ वीक्षध्वमस्य मूढत्वं, यो नेदमपि बुध्यते । याचिता न पयो दत्ते, गौः कस्यापि कदाचन ॥ ४१७॥ निरस्ता ताशी धेनुस्तेन म्लेच्छेन मौव्यतः। अज्ञानहस्ते पतितं, रत्नं व्यर्थ प्रजायते ॥४१८॥ दुग्धं सदपि नो धेनु-र्ददौ तस्याऽविचारिणः । एवं विचारशून्यानां, पुरो दत्ते न वाक्फलम् ॥ ४१९ ॥ कथमेषा पयो दास्य-त्यधुना मुग्धधीरसौ । इदं नो पृच्छति स्पष्टमतो मूर्खशिरोमणिः ॥ ४२०॥ हितं पृष्ट्वा सुधीभ्यो ये, कार्यं कुर्वन्ति ते बुधाः । लभन्ते सौख्यमधिकं, परत्रेह महोदयाः॥ ४२१ ॥ अथेदं कथितं क्षीरं, प्राप्तं म्लेच्छेन नाशितम् । अवाप्याऽज्ञानिना ध्वस्तः, सांप्रतं कथ्यते गुरुः ॥४२२॥ मगधाविषये राजा, ख्यातो गजरथोऽजनि । अरातिमत्तमातङ्गकुम्भभेदनकेसरी ॥ ४२३ ॥ * * * JainEducation D hna For Private Personel Use Only N w.jainelibrary.org
SR No.600098
Book TitleDharm Pariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy