SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ धर्मपरी. ॥ २ ॥ रीन्द्राणां श्रीमतां जिनेश्वराणामपि, आवश्यकमेव पुराणप्रचुरे काले तदभिमतदेवताविशेषाणां तदितरेषां च स्वरूपाख्यानं, ग्रन्थविधानविशेषफलमप्येतदेव, एवं च देवपरीक्षायां प्रवणत्वेपि ग्रन्थस्याधिकृतस्य धर्मार्थमेव तस्याः चेक्रियमाणत्वात्तत्प्रणीतस्य धर्मस्यापि परीक्षा संपनीपद्यत एवानायासमिति नायुक्ताभिधास्य "धर्मपरीक्षा" इति । मित्रस्यात्महितविधिपद्मप्रबोधपद्महस्तस्य व्ययपदाप्तिहेतुमाप्तोदिताविरुद्धवृषावगतिं | ज्ञापितुं यदनुष्ठितं पवनवेगस्य मनोवेगेनासाधारणोपकृतये दिनानामष्टकेन तद्दृब्धमत्र तत्रभवद्भिः शुभवद्भव्यवृन्दविज्ञानाय । ग्रन्थविरचनचतुरा ग्रन्थकृतः तपोगणकल्पद्रुमावनवृतिकल्पप्रभुश्रीमद्धर्मसागरोपाध्याय चरणान्तेवासिता वाप्ताव्याहतविज्ञानततयः खोपज्ञवृत्तियुक्तान् नयप्रकाशादीननन्यसाधारणारम्भानुद्भावयामासुः, श्रीमन्महोपाध्यायकालस्य च विदिततमत्वान्न तत्रायास आरब्धः । यद्यपि नोपलब्धिपथमायाता विहाय द्वित्रान्प्रभुप्रणीतान्प्रन्थान् परे ग्रन्था वस्तुरलरत्नाकरास्तथाप्यवलोकनेनैतेषां प्रभुपादानामतितमानुमीयते एव शेमुषी सिद्धान्ततर्कलक्षणादिगोचरा, अत एव निर्वसनामितगतिसूर्याततायाः विविधच्छन्दोमय्या अस्या अनुष्टुप्छन्दोभिर्विधाने नोनता, समानविषये च समानतन्त्ररचनायाः प्रकारान्तरेण विधानं तादृशो वावस्थापनं समानतन्त्रविदृब्धशास्त्रच्छायाविधानादिवन्न दोषायेति ध्येयं धीमद्भिः, बालबोधादिसमप्रयोजनत्वात् तथाविधानं गुणकृदिति निर्धारितं श्रीमद्भिरभविष्यदिति तथाप्रवृत्तिमादधुर्धृतधिषणाधौरेयाः इत्यनुमिमीमहे उदन्वदन्ता आनन्दाः । मुद्रणादिवृत्तान्तस्तु मुद्रितपूर्वोऽनेकश इति न तत्रायासः ॥ नन्देरसाङ्कं निशाधिप - ( १९६९ ) मितेऽसिते माघमासि शरदि दले । श्रीकर्या श्रीपार्श्वप्रभाववत्यां तताऽनन्दात् ॥ १ ॥ Jain Education International For Private & Personal Use Only प्रस्ताव. ॥२॥ www.jainelibrary.org
SR No.600098
Book TitleDharm Pariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy