________________
२९॥
निधा(ध्या)य वनिता वहिस्तां प्रविष्टः सुरापगाम् । विधाय मञ्जुलं रूपं, तस्याः सङ्गं प्रचक्रमे ॥ ७३६ ॥ | परीक्षा. नियन्त्रणाविषण्णा स्त्री, दृष्ट्वाऽन्यं वेगतो नरम् । गृह्णात्यजेव पाँघ, तासां यद्यत्रणं कुधे ॥ ७३७ ॥ विधाय वह्निना साधं, सङ्गं सा प्राह भो! निजे। स्थाने ब्रज यतः खाम्यागमनावसरो मम ॥ ७३८ ॥ त्वयाऽऽश्लिष्टां स माञ्चेद्धि, वीक्षते नासिकां तदा । लुनाति मेत्वांच हन्ति, जारं कः क्षमते बली ॥७३९॥ तामालिङ्गय दृढं वह्निर्जगाद दयिते! यदि । गच्छामि त्वां विमुच्याशु, तदा मां हन्ति मन्मथः ॥७४०॥ वरं यमेन तेऽध्यक्षं, हतोऽहं निशितेषुभिः । त्वया विना दुरन्तेन, न पुनः कामवह्निना ॥ ७४१॥ इत्थं वदन्तं तं स्नेहाद, गिलित्वा साऽन्तरादधे । रोचमाणो नरो नार्या, सद्यो हृदि निवेश्यते ॥७४२॥ तदन्तःस्थं तमज्ञात्वा, तामन्तिकमुपागतः । उदरस्थां यमश्चक्रे, स्त्रीप्रपञ्चो हि दुर्गमः ॥ ७४३॥ ततो हुताशेन विना, यागहोमादिकाः क्रियाः। यान्ती शं वीक्ष्य देवाश्चाभवन्व्याकुला नराः ॥ ७४४ ॥ इन्द्रेणावोचि पवनस्त्वमग्निं भो! चिमार्गय । निवासमस्य सख्येन, त्वं वेत्सि परितो ब्रजन् ॥७४५॥ ऊचे वायुत्रिलोक्यां स, देवराज! गवेषितः । एकत्र देशे न पुनस्तत्र तं शोधयाम्यतः ॥ ७४६ ॥
॥२९॥ इत्युक्तिपूर्वकं भोज्यं, परिकल्प्य समीरणः । शक्रप्रभृतिदेवानां, चक्रे धाग्नि निमन्त्रणम् ॥ ७४७॥ गृहागतानां तेषां स, प्रत्येकं पीठमेककम् । दत्वाऽथ यमस्य पीठत्रितयं स ददौ मुदा ॥ ७४८ ॥
Jain Education in
For Private & Personel Use Only
www.jainelibrary.org