SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Jain Education 1 सितेन करवालेन, रावणेन द्विधा कृतः । तथाऽङ्गदः कथं लग्नो, योज्यमानो हनूमता ॥ १२१६ ॥ आराध्य देवतां लब्ध्वा ततः पिण्डं मनीषितम् । दानवेन्द्रो ददौ देव्यास्तनयोत्पत्तिहेतवे ।। १२१७ ॥ द्विधाकृत्य तया दत्ते, सपत्न्या मोहतो दले । द्विधागर्भस्तयोर्देव्योर्भवति स्म द्वयोरपि ॥ १२१८ ॥ जातं खण्डद्वयं दृष्ट्वा, संपूर्ण समये सति । ताभ्यां नीत्वा बहिः क्षिप्तं, जरसा सन्धितं पुनः ॥ १२१९ ॥ तत्र जातो जरासन्धो, विनिर्जितनरामरः । सर्वकर्मक्षमः ख्यातो, महनीयपराक्रमः ॥ १२२० ॥ शकलद्वितयं लग्नं, योज्यमानं गतत्रणम् । सत्रणो न कथं मूर्धा, मदीयः कथ्यतां द्विजाः १ ॥ १२२१ ॥ जरासन्धाङ्गदौ यत्र, द्विधाकृतकलेवरौ । जीवितौ मिलितौ तत्र न किं मे मूर्धविग्रहौ ? ॥। १२२२ ॥ एकीकृत्य कथं स्कन्दः, षट्खण्डोऽपि विनिर्मितः ? । प्रतीयते न मे योगश्छिन्नयोर्मूर्धदेहयोः ॥ १२२३ ॥ अथ पड़दनो देवः, पोढाऽप्येकत्वमश्रुते । तदयुक्तं यतो नार्थी, देवः संपद्यते कुतः ? ॥ १२२४ ॥ निरस्ताशेषरक्तादिमलायां देवयोषिति । शिलायामिव गर्भस्य, सम्भवः कथ्यतां कथम् ? ॥। १२२५ ॥ द्विजैरुक्तमिदं सर्वे, सूनृतं भद्र ? भाषितम् । परं कथं फलैर्मूर्ध्ना, जग्धैः पूर्ण तवोदरम् ? || १२२६ ॥ ततोऽवदत् श्वेतभिक्षुर्यदि भुक्ते द्विजत्रजे । तृप्यन्ति पितरो नीताः, किं नाङ्गं मूर्ध्नि मे तदा ? | १२२७ ॥ निरुत्तरानथालोक्य, खेटपुत्रौ द्विजन्मनः । निर्गल काननं यातौ भूरिभूरुहभूषितम् ॥ १२२८ ॥ For Private & Personal Use Only ww.jainelibrary.org
SR No.600098
Book TitleDharm Pariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy