________________
*
*
*ॐ
गृहीत्वा तृणकाष्ठानि, चित्रालङ्कारधारिणौ । अविक्षतां ततो मध्यं, लीलया नगरस्य तौ ॥ ११२॥ परीक्षा. दृष्ट्वा तौ तादृशौ लोका, विस्मयं प्रतिपेदिरे । अदृष्टपूर्वके दृष्टे, चित्रीयन्ते न के भुकि? ॥ ११३॥ प्रेक्षकैर्वेष्टितौ लोकैर्धमन्तौ तौ समन्ततः । गुडपुजी महाराचैर्मक्षिकामिकरैरिव ॥ ११४ ॥ तावालोक्य स्फुरत्कान्ती, क्षुभ्वन्ति स्म पुराङ्गनाः । निरस्तापरकर्तव्या, मनोभववशीकृताः ॥ १५ ॥ एको मनोनिवासीति, प्रसिद्धिविनिवृत्तये।जातः कामो द्विधा नूनमिति भाषन्ते (त्युशन्ति) स्व काश्चन ॥११६॥ निजगाद परा दृष्टास्तार्णिकाः काष्ठिका मया । परासाधारणश्रीको, मेदृशौ रूपिणी परम् ॥ ११७ ॥ मन्मथाकुलिताऽवादीदन्या तज्जल्पकाङ्किणी । वयस्से! काष्ठिकावेतो, क्षिप्रमाहूयतामिह ॥ ११८॥ तृणकाष्ठं यथा दत्तस्तथा गृहामि निश्चितम् । इष्टेभ्यो वस्तुनि प्राप्ते, गणना क्रियते न हि ॥ ११९ ॥ इत्यादि जनवाक्यानि, शृण्वन्तौ चारुधिग्रही। ब्रह्मशालामिमौ प्राप्तौ, सचा(चा)मीकरविष्ठराम् ॥ १२०॥ मुक्त्वाऽत्र तृणकाष्ठानि, भेरीमाताड्य वेगतः। एतौ सिंहाविवारूढी, निर्भयौ कनकासने ॥ १२१ ॥ क्षुभ्यन्ति स्म द्विजाः सर्वे, श्रुत्वा तं भेरिनिखनम् । कुतः कोऽत्र प्रवादीति, वदन्तो वादलालसाः ॥१२२॥5॥५॥ विद्यादर्पहुताशेन, दह्यमाना निरन्तरम् । निरीयुाह्मणाः क्षिप्रं, परवादिजिगीषया ॥ १२३ ॥ युग्मम् । केचित्तत्र वदन्ति स्म, किं तर्काध्ययनेन वः । वादे परामुखीकृत्य, यदि वादी न निर्जितः ॥ १२४ ॥
ॐॐ
Jain Education Intematonal
For Private Personal Use Only
www.jainelibrary.org