SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ ५४ ॥ Jain Education Inter এ% मिध्यात्वग्रन्थिरहाय, दुर्भेद्यस्तस्य सर्वथा । अनेन वचसाऽभेदि, वज्रेणेव महीधरः ॥ १३८५ ॥ ऊचे पवनवेगोऽथ, भिन्नमिध्यात्वपर्वतः । हा हारितं मया जन्म, खकीयं दुष्टबुद्धिना ॥ १३८६ ॥ त्यक्त्वा जिनवचोरलं, हा मया मन्दमेधसा । गृहीतोऽन्यवचोलेष्टुर्निराकृत्य वचस्तव ॥ १३८७ ॥ त्वया दत्तं मया पीतं, नही जिनवचोऽमृतम् । सकलं पश्यता भ्रान्तं, मिध्यात्वविषपायिना ॥ १३८८ ॥ त्वया निवार्यमाणेन, मिध्यात्वविषमुत्कटम् । निषेवितं मया मुक्त्वा, सम्यक्त्वामृतमुत्तमम् ॥ १३८९ ॥ वन्धुत्वमेव मे तातस्त्वमेव सद्गुरुः सुहृत् । भवान्धकूपतो येनोद्धृतोऽहं नियतं त्वया ॥ १३९० ॥ त्रिधा शुद्धा मयाऽग्राहि, जिनशासनमुत्तमम् । तथा कुरु यथाऽथ स्यां व्रतरत्नविभूषितः ॥ १३९१ ॥ जनवाग्वासितं मित्रं, गृहीत्वाऽसौ मनोजवः । ययौ पुरीमुज्जयिनीं, मित्रकार्यविचक्षणः ॥ १३९२ ॥ जैनसाधोः पुरस्तत्र, नत्वा न्यपदतां क्रमौ । तौ भक्त्या मोहभूच्छायोच्छेदाय रविसंस्थितेः ॥ १३९३ ॥ अथ जैनमतिर्योगी, मनोवेगमभाषत । सोऽयं पवनवेगस्ते, मित्रं भद्र ! मनः प्रियम् ॥ १३९४ ॥ यस्यापयितुं धर्म, संसारार्णवतारकम् । त्वया पृष्टो मुनिः कृत्वाऽत्यादरं केवली तदा ॥ १३९५ ॥ मनोवेगस्ततोऽवादीन्मस्तकस्थकरद्वयः । एवमेतदसौ साधो !, प्राप्तो व्रतजिघृक्षया ॥ १३९६ ॥ मयेत्वा पाटलीपुत्रं दृष्टान्तैर्विविधैरयम् । सम्यक्त्वं लम्भितः साधो !, मुक्तिसद्मप्रवेशकम् ॥ १३९७ ॥ For Private & Personal Use Only परीक्षा. ॥ ५४ ॥ jainelibrary.org
SR No.600098
Book TitleDharm Pariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy