________________
॥ १३ ॥
Jain Education In
'सतीनामग्रणीर्दग्धा, ब्राह्मणी गुणशालिनी । बटुकेन कथं सार्धं, पश्यताहो कृशानुना ? ॥ ३२० ॥ बाह्याभ्यन्तरयोर्लोका, विलोक्यास्थिकदम्बकम् । विषण्णीभूतचेतस्का, जग्मुर्गेहं निजं निजम् ॥ ३२१ ॥ लोकेन प्रेषितं लेख, दृष्ट्वाऽऽगल द्विजाग्रणीः । विलोक्य मन्दिरं दग्धं, विललाप विमूढधीः ॥ ३२२ ॥ विदधानो ममादेशं, गुर्धाराधनपण्डितः । कथं (नु होम ) निईग्धो, निर्दयेन कृशानुना ॥ ३२३ ॥ ब्रह्मचारी शुचिर्दक्षो, विनीतः शास्त्रपारगः । दृश्यते त्वादृशो यज्ञ ! कुलीनो बटुकः कुतः ? ॥ ३२४ ॥ वर्त्तमाना ममाज्ञायां, गृहकृत्यपरायणा । पतिव्रता कथं यज्ञे ! त्वं दग्धा कोमलाग्निना ॥ ३२५ ॥ गुणशील कलाधारा, भर्तृभक्ता बहुत्रपा । त्वादृशी प्रेयसी कान्ते ! न कदापि भविष्यति ॥ ३२६ ॥ इत्थमेकेन शोकार्त्तः, सोऽवाचि ब्रह्मचारिणा । किं रोदिषि वृथा मूढ ! व्यतिक्रान्ते प्रयोजने ॥ ३२७ ॥ संयुज्यन्ते वियुज्यन्ते, कर्मणा जीवराशयः । प्रेरिता वायुनाऽनेन, पर्णपुआ इव स्फुटम् ॥ ३२८ ॥ संयोगो दुर्लभो भूयो वियुक्तानां शरीरिणाम् । संवध्यन्ते न विश्लिष्टाः, कथंचित् परमाणवः ॥ ३२९ ॥ एवं तस्य वचः श्रुत्वा, क्रुद्धो भूतमतिर्द्विजः । प्राहोपदेशो यद्वयर्थो, जायते मूढचेतसाम् ॥ ३३० ॥ ब्रह्मकृष्णहरेन्द्राद्याः सर्व्वमार्गविचक्षणाः । कथं रामासु रज्यन्ते । स्युस्ता यदि विगर्हिताः ॥ ३३१ ॥ ददाति या पुत्रफलमशेषक्कमनाशिनी । सर्वेन्द्रियसुखस्थानं नास्ति तां वनितां विना ॥ ३३२ ॥
For Private & Personal Use Only
परीक्षा.
॥ १३ ॥
www.jainelibrary.org