SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ परीक्षा. चर्म ॥४३॥ दृष्ट्वा, वालुकापुञ्जसभिः । तथा खं हायसहसाणा, मध्ये यदि किन स ताम्रभाजनं क्षिप्त्वा, जाह्नवीपुलिने ततः। तस्योपरि चकारोचं, वालुकापुञ्जमूर्जितम् ॥ १०९९ ॥ तदीयं सिकतापुआं, विलोक्य सकलैर्जनैः । परमार्थमजानानैश्चक्रिरे धर्मकाटिभिः ॥ ११०० ॥ यावत् स्नानं विधायासौ, वीक्षते ताम्रभाजनम् । तावत्तत्पुअसङ्घाते, न स्थानमपि बुद्धयते ॥ ११०१॥ पुलिनव्यापकं दृष्ट्वा, वालुकापुञ्जसञ्चयम् । विज्ञाय लोकमूढत्वं, स श्लोकमपठीदिमम् ॥ ११०२॥ दृष्टानुसारिभिर्लोकः, परमार्थाविचारिभिः । तथा खं हार्यते कार्य, यथा मे ताम्रभाजनम् ॥ ११.३॥ मिथ्याज्ञानतमोव्याते, लोकेऽस्मिन्निर्विचारके । एकः शतसहस्राणां, मध्ये यदि विचारकः ॥ ११०४ ॥ विरुद्धमपि मे शास्त्रं, यास्यतीदं प्रसिद्धताम् । इति ध्यात्वा तुतोषासौ, दृष्ट्वा लोकविमूढताम् ॥ ११०५ ।। विज्ञायेत्थं पुराणानि, लौकिकानि मनीषिभिः। न कार्याणि प्रमाणानि, वचनानीव वैरिणाम् ॥ ११०६ ॥ दर्शयामि पुराणं ते, मित्रान्यदपि लौकिकम् । उक्त्वेति परिजग्राह, स रक्तपटरूपताम् ॥ ११०७ ॥ द्वारेण पञ्चमेनासौ, प्रविश्य नगरं ततः। आरूढः कानके पीठे, भेरीमाहत्य पाणिना ॥ ११०८ ॥ समेत्य भूसुरैरुक्तो, दृश्यसे त्वं विचक्षणः । किं करोषि समं? वादमस्माभिर्वेत्सि किञ्चन? ॥ ११०९॥ आख्यदेष न जानामि, किञ्चिच्छास्त्रमहं द्विजाः । अपूर्व भेरिमाताड्य, निविष्टोऽष्टापदासने ॥ १११०॥ ते प्राहुर्मुश्च भद्र! त्वं, बर्करं प्राअलं वद । सद्भाववादिभिः सार्ध, तत्कुर्वाणो विनिन्द्यते ॥ ११११ ॥ ॥४३॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600098
Book TitleDharm Pariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy