SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ परीक्षा निगोति मुमोचर्षि-रूपं खेचरनन्दनः। पुरं विवेश मित्रेण, समं तापसवेषभाक् ॥ ९४४॥ सघण्टा भेरिमाताज्य, निविष्टो हेमविष्टरे । आगत्य ब्राह्मणाः प्राहुरागतस्तापसः कुतः ॥ ९४५॥ किं त्वं व्याकरणं वेत्सि?, किंवा तर्क सविस्तरम् १ । करोषि ब्राह्मणैः साध, किं वादं शास्त्रपारगैः ॥९४६॥ तेनोक्तमहमायातो, भूदेवा ! ग्रामतोऽमुतः। वेनि व्याकरणं तर्क, वादं वापि न कञ्चन ॥९४७॥ विप्राः प्राहुर्वद क्रीडां, विमुच्य त्वं यथोचितम् । स्वरूपपृच्छिभिः सार्ध, क्रीडा कर्तुं न युज्यते ॥९४८॥ खेचरेण ततोऽवाचि, तापसाकारधारिणा । कथयामि निजं वृत्तं, युष्मत्तोऽहं परं चके ॥ ९४९ ॥ युक्तेऽपि भाषिते विप्राः!, कुर्वते निर्विचारकाः । आरोप्यायुक्ततां दुष्टा, रभसोपद्रवं परम् ॥ ९५०॥ सूत्रकण्ठास्ततोऽवोचन , वद भद्र ! यथोचितम् । सर्वे विचारका पिना, युक्तपक्षानुरागिणः ॥ ९५१ ॥ तदीयं वचनं श्रुत्वा, जगाद खगनन्दनः। निगदामि तदाभीष्टं, यदि यूयं विचारकाः॥९५२ ॥ बृहत्कुमारिका माता, साकेतनगरे मम । दत्ता खकीयतातेन, मदीयजनकाय सा ॥ ९५३ ॥ श्रुत्वा तूर्यरवं हस्ती, कृतान्त इव दारुणः । मत्तो भङ्क्त्वाऽऽगतः स्तम्भ, विवाहसमये तयोः ॥९५४ ॥ ततः पलायितो लोकः, समस्तोऽपि विदूरतः । विवाहकरणं मुक्त्वा, स्थिरत्वं क्व महाभये? ॥९५५ ॥ वधूः पलायमानेन, वरेण व्याकुलात्मना । खांसस्पर्शनतश्चेष्टा, पातिता वसुधातले ॥९५६ ॥ Jain Education Intemanda For Private & Personel Use Only jainelibrary.org
SR No.600098
Book TitleDharm Pariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy