________________
परीक्षा..
॥२१॥
न तेन किंचन त्यक्तं, गृह्णता द्रविणं गृहे । छिद्रेऽहिजारचौराणां, जायते प्रभविष्णुता ॥ ५२८ ॥ प्रियायाः ऋष्टमारब्धे, तेनाधःपरिधानके । जल्पितं रे दुराचार!, त्वं किमद्याप्युपेक्षसे ॥ ५२९ ॥ आकृष्टे मे वरीयेऽपि, त्वं जीवसि कथं शठः । जीवितव्यं कुलीनानां, भार्यापरिभवाऽवधि ॥ ५३० ।। तदीयं वचनं श्रुत्वा, विहस्य भणितं मया । हारितं हारितं कान्ते !, प्रथमं भाषितं त्वया ॥ ५३१॥ गुडेन सर्पिषा मिश्राः, प्रतिज्ञाताः खयं त्वया । पङ्कजाक्षि दशापूपा, दीयन्तां मम सांप्रतम् ॥ ५३२॥ इदं पश्यत मूर्खत्वं, मदीयं येन हारितम् । सर्व पूर्वार्जितं द्रव्यं, दुरापं धर्मशगंदम् ॥ ५३३॥ तदा वोट इति ख्यातं, मम नाम जनैः कृतम् । विडम्बनां न कामेति, प्राणी मिथ्याभिमानतः? ॥ ५३४॥ वोटेन सदृशा मूर्खा, ये भवन्ति नराधमाः। न तेषामधिकारोऽस्ति, सारासारविचारणे ॥ ५३५ ॥ मूर्खत्वं प्रतिपाद्येति, तृतीयेऽवसिते सति । प्रारेमे बालिशस्तुर्यो, भाषितुं लोकभापितः॥५३६ ॥ गतोऽहमेकदा नेतुं, श्वशुरं निजवल्लभाम् । मनीषितसुखाधारं, स्वर्गवासमिवापरम् ॥ ५३७ ॥ विचित्रवर्णसङ्कीर्ण, स्निग्धं प्रह्लादनक्षमम् । खग्रामे भोजनं दत्तं, निजवाक्यमिवोज्वलम् ॥ ५३८॥ न लजां वहमानेन, मयाऽभोजि प्रियङ्करम् । विकलेन दुरुच्छेदां, व्यथामिव दुरुत्तराम् ॥ ५३९ ॥ ग्रामेयकवधूर्दृष्ट्वा, न मयाऽकारि भोजनम् । द्वितीयेऽपि दिने तत्र, व्यथा(देव्य) इव सविग्रहाः॥५४॥
॥२१॥
in Eduent and
For Private & Personel Use Only
M
w.jainelibrary.org