________________
धर्म
॥ १५ ॥
%%%%%%%%%%%%
Jain Education International
विनम्रमौलिभिर्भूपै, राजाऽभून्नृपशेखरः । तत्र सेव्योऽमरावत्या, मघवानिव नाकिभिः ॥ ३७२ ॥ सर्वरोगजरोच्छेदि, सेव्यमानं शरीरिणाम् । दुरवापं परैर्हृद्यं, रत्नत्रयमिवार्चितम् ॥ ३७३ ॥ रूपगन्धरसस्पर्शैः, सुन्दरैः सुखदायिभिः । आनन्दितजनखान्तं दिव्यस्त्रीयौवनोपमम् ॥ ३७४ ॥ एकमाम्रफलं तस्य, प्रेषितं प्रियकारिणा । राज्ञा वङ्गाधिनाथेन, सौरभ्याकृष्टषट्पदम् ॥ ३७५ ॥ त्रिभिर्विशेषकम् । हर्ष धरणीनाथस्तस्य दर्शनमात्रतः । न कस्य जायते हर्षो, रमणीये निरीक्षिते ? ॥ ३७६ ॥ एकेनानेन लोकस्य, कश्चिदाम्रफलेन मे । सर्व्वरोगहुताशेन, संविभागो न जायते ॥ ३७७ ॥ यथा भवन्ति भूरीणि कारयामि तथा नृपः । ध्यात्वेति वनपालस्य, समर्प्य न्यगदीदिति ॥ ३७८ ॥ यथा भवति भद्रायं, चूतो भूरिफलप्रदः । तथा कुरुष्व नीत्वा त्वं, रोपयख वनान्तरे ॥ ३७९ ॥ त्वोक्त्वैवं करोमीति, वृक्षवृद्धिविशारदः । स व्यवीवृधदारोप्य, वनमध्ये विधानतः ॥ ३८० ॥ सोऽजायत महतो, भूरिभिः खचितः फलैः । सत्त्वाहादकरः सद्यः सच्छायः सज्जनोपमः ॥ ३८१ ॥ पक्षिणा नीयमानस्य, सर्पस्य पतिता वसा । एकस्याथ तदीयस्य, फलस्योपरि दैवतः ॥ ३८२ ॥ तस्याः समस्त निन्द्यायाः, सङ्गेन तदपच्यत । तत्रानन्दकरं हृद्यं, जराया इव यौवनम् ॥ ३८३ ॥ अपतत्तत् फलं क्षिप्रं विषतापेन तापितम् । अन्यायेनातिरौद्रेण, महाकुलमिवार्चितम् ॥ ३८४ ॥
For Private & Personal Use Only
परीक्षा.
॥ १५ ॥
www.jainelibrary.org