________________
धर्म
परीक्षा.
ततो व्योनोऽवतीर्यासी, मुनिपादार्चनोत्सुकः । विवेश नाकी भवनं, विसार्याभरणधुतिः॥ ३४ ॥ सेव्यमानं सुरैमूर्धन्यस्तहस्तैनरैरपि । मुनिं नत्वा सभायां स, निविष्टस्तुष्टमानसः ॥ ३५ ॥ सभायामथ तत्रैको, भव्यः पप्रच्छ भक्तितः। नत्वा तं मुनिपं जातलोकालोकविनिश्चयम् ॥ ३६ ॥ भगवन्नत्र संसारे, निःसारे सरदङ्गिनाम् । कियत्सुखं कियहुःखं ?, कथ्यतां मे प्रसादतः ॥ ३७॥ ततोऽवादीद्यतिर्भद्र!, श्रूयतां कथयामि ते । विभागो दुःशकः कर्तुं, संसारे सुखदुःखयोः ॥ ३८ ॥ मया निदर्शनं दत्वा, किञ्चित्तदपि कथ्यते । न हि बोधयितुं शक्यास्तद्विना मन्दमेधसः ॥ ३९॥ अनन्तसत्त्वकीर्णायां, संसृत्यामिव पान्थकः । दीर्घायां कश्चनाटव्यां, प्रविष्टो दैवयोगतः ॥४०॥ ऊर्वीकृतकरं रौद्र, कृतान्तमिव कुञ्जरम् । क्रुद्धं संमुखमायान्तं, तत्रापश्यद् द्रुमच्छिदम् ॥४१॥ त्रस्तोऽतोऽग्रीकृतस्तेन, पथिको भिल्लवम॑ना । अदृष्टपूर्विके कूपे, धावमानः पपात सः॥४२॥ तरुस्तम्बं पतंस्तत्र, त्रस्तधीः स व्यवस्थितः। भव्यो धर्ममिवालम्ब्य, दुर्गमे नरकालये ॥४३॥ अधस्तात् सिन्धुरत्रस्तो, यावदेष विलोकते । तावद्ददर्शाजगरं, यमदण्डमिवोत्कटम् ॥ ४४ ॥ आखुभ्यां शुक्लकृष्णाभ्यां, पश्यति स्म स सर्वतः । खन्यमानं तरुस्तम्ब, पक्षाभ्यामिव जीवितम् ॥ ४५ ॥ उरगांश्चतुरस्तत्र, दिक्चतुष्टयवर्तिनः । ददर्शाऽऽगच्छतो दीर्घान् , कषायानिव भीषणान् ॥ ४६॥
॥२
॥
Jain Education
For Private & Personel Use Only
aw.jainelibrary.org