SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Jain Education Int %%%%%% 1 तस्य तां सेवमानस्य, कन्याऽजनि मनोरमा । नीतिं सर्वध (ज) नाभ्यर्थ्या, संपत्तिरिव रूपिणी ॥ ६७१ ॥ अमुष्य बन्धुरा कन्या, साऽजनिष्टाऽष्टवर्षिणी । परोपकारिणी लक्ष्मीः, कृपणस्येव मन्दिरे ॥ ६७२ ॥ अवादीका कान्तामसौ मण्डपकौशिकः । तीर्थयात्रां प्रिये कुर्म्मः, समस्ताघविनाशिनीम् ॥ ६७३ ॥ सुतामिमां कस्य हस्ते, न्यासीकुर्वे प्रिये ! वद ? । खर्णवर्णा सुलावण्यां, यौवनागममण्डिताम् ॥ ६७४ ॥ यस्य चैषाऽते कन्या, गृहीत्वा सोऽपि तिष्ठति । न कोऽपि विद्यते लोके, रामारत्नपराङ्मुखः ॥ ६७५ ॥ द्विजिह्वसेवितो रुद्रो, रामादत्तार्धविग्रहः । मन्मथानलतप्ताङ्गः, सर्वथा विषमेक्षणः ॥ ६७६ ॥ देहस्थां पार्वतीं हित्वा, जाह्नवीं यो निषेवते । स मुञ्चति कथं कन्यामासाद्योत्तमलक्षणाम् ॥ ६७७ ॥ यस्य ज्वलति कामाग्नि- हृदये दुर्निवारणः । दिवानिशं महातापो, जलधेरिव वाडवः ॥ ६७८ ॥ कथं तस्यापयाम्येनां, धूर्जटेः कामिनः सुताम् । रक्षणायार्प्यते दुग्धं, मार्जारस्य बुधैर्न हि ॥ ६७९ ॥ युग्मम् ॥ सहस्त्रैर्यो न गोपीनां, तृप्तः षोडशभिर्हरिः । निषेवितोऽम्भोधिरिव, नदीलक्षैर्गुणोत्तमैः ॥ ६८० ॥ गोपीर्निषेवते हित्वा यः पद्मां हृदयस्थिताम् । स प्राप्य सुन्दरां राम, कथं मुञ्चति माधवः १ ॥ ६८१ ॥ ईदृशस्य कथं विष्णोरर्पयामि शरीरजाम् । चौरस्य हि करे रत्नं, केन त्राणाय दीयते ? ॥ ६८२ ॥ नृत्तदर्शनमात्रेण, मा (सा) रं वृत्तं मुमोच यः । स ब्रह्मा कुरुते किं न, सुन्दरां प्राप्य कामिनीम् १ ॥ ६८३ ॥ For Private & Personal Use Only jainelibrary.org
SR No.600098
Book TitleDharm Pariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy