________________
धर्म
परीक्षा.
॥५१॥
ये यच्छन्ति महाशापं, धूर्जटेरपि तापसाः। निर्भिन्नास्ते कथं बाणैर्मन्मथेन निरन्तरैः ? ॥ १३०७॥ स्रष्टारो जगतो देवा, ये गीर्वाणनमस्कृताः। प्राकृता इव कामेन, किं ते त्रिपुरुषा जिताः ॥ १३०८॥ कामेन येन निर्जित्य, सर्वे देवा विडम्बिताः । स कथं शम्भुना दग्धस्तृतीयाक्षिकृशानुना? ॥ १३०९॥ ये रागद्वेषमोहादिमहादोषवशीकृताः। ते वदन्ति कथं देवाः, धर्म धार्थिनां हितम् । ॥ १३१० ॥ न देवा लिङ्गिनो धर्मा, दृश्यन्तेऽन्यत्र निर्मलाः। यान्निषेव्य च जीवेन, प्राप्यते शाश्वतं पदम् ॥ १३११ ॥ देवो रागी यतिः सङ्गी, धर्मो हिंसानिषेवितः। कुर्वन्ति काङ्खितां लक्ष्मी, जीवानामन्य(ति)दुर्लभाम्॥१३१२॥ ईदृशीं हृदि कुर्वाणा, धिषणां सुखसिद्धये । ईदृशीं किं न कुर्वन्ति, निराकृतिविचेतनाः ॥ १३१३ ॥ वन्ध्यास्तनन्धयो राजा,शिलापुत्रो महत्तमः।मृगतृष्णाजले नाती,कुरुतःसेविती श्रियम्॥१३१४॥त्रिभिर्विशेषकम् | द्वेषमोहमदा यस्य, नाङ्गे कुर्वन्ति संस्थितिम् । भास्करस्य तमांसीव, ध्यायामस्तं जिनेश्वरम् ॥ १३१५ ॥ ध्वस्तैनसा केवलेन, योऽवगच्छति विष्टपम् । तमासपुङ्गवं देवं, सेवन्ते पण्डिता नराः॥१३१६ ॥ विद्धदेवासुरैर्ये न, ताडिताः स्मरसायकैः । ते भवन्ति महात्मानो, गुरवो विजितेन्द्रियाः ॥ १३१७ ॥ दयामूलः सत्यशौचास्तेयब्रह्मादिपल्लवः । दत्ते धर्मतरुः सर्वशर्मसंपत्फलवजम् ॥ १३१८ ॥ उदिता युक्तिभिर्येन, विधयो बाधवर्जिताः । बन्धमोक्षादिवस्तूनां, तदाहुः शास्त्रमुत्तमाः ॥१३१९ ॥
॥५१॥
Jain Education in
For Private & Personel Use Only
www.jainelibrary.org