Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 18
________________ परीक्षा. तं जगाद मनोवेगो, भद्र ! निर्धनमानवः । समेतोऽहं पुरे कर्तु, तृणकाष्ठकविक्रयम् ॥ १३८॥ प्राह विप्रस्ततो भद्र ! विष्टरे किं न्यविक्षत ? । भवान्वादमनिर्जित्य, भेरीताडनपूर्वकम् ॥ १३९॥ यद्यस्ति वादशक्तिस्ते, कुरु तत्पण्डितैः समम् । स्पष्टशास्त्रैर्वादिदर्पदलनैः पण्डितोत्तमैः ॥१४॥ कोऽपि याति पुरादस्मान्न वादजयकीर्तिमान् । नागधाम्नः शेषनागमणिमादाय को ब्रजेत् ! ॥ १४१॥ पिशाचकी वातकी वा, यौवनोन्मादवानसौ । येनैवं वर्णमाणिक्यभूषणः काष्ठविक्रयी ॥ १४२॥ सन्त्यनेके क्षितौ धृष्टा, भूरिशो जनमोहकाः । त्वादृशो नापरो येन, तनोषि बुधमोहनम् ॥ १४३ ॥ मनोवेगस्ततः प्राह, विप्र ! किं कुप्यसे वृथा? । निष्कारणं कुप्यते हि, पन्नगेन न पण्डितैः ॥ १४४॥ खासनं विलोक्याहं, कौतुकाद्विनिविष्टवान् । शब्दव्याप्तिविनोदाय, दुन्दुभिस्ताडितो मया ॥१४५॥ तार्णकाष्ठिकदेहोत्थो, वादनाम.न वेदम्यहम् । अस्मादृशानां मूर्खाणां, भवेच्छास्त्रकथा कुतः! ॥१४६॥ भारतादिषु शास्त्रेषु, सन्ति किं नेदृशा नराः!। परेषां दूषणं विश्वे, वीक्ष्यते नात्मनः पुनः ॥ १४७ ॥ हेमासनस्थिते मय्यरतिस्ते यदि भो द्विज? । उत्तरामि तदेत्युक्त्वाऽवातरन् खेचरस्ततः ॥ १४८॥ तमालोक्यासनोत्तीर्णमथावादीत् द्विजोत्तमः । तार्णिकाः काष्ठिका दृष्टा, न मया रत्नमण्डिताः॥१४९ ॥ परप्रेष्यकरा मा, रत्नालङ्कारराजिताः। वहन्तस्तृणकाष्ठानि, दृश्यन्ते न कदाचन ॥ १५॥ Jain Education in For Private & Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126