Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 11
________________ रुष्टेन गजराजेन, वृक्षः कूपतटस्थितः। कम्पितो रभसाऽभ्येत्याऽसंयतेनेव संयमः ॥४७॥ चलिताः सर्वतस्तस्मिश्चलिते मधुमक्षिकाः । विविधा मधुजालस्था, वेदना इव दुस्सहाः॥४८॥ मक्षिकाभिरसौ ताभिर्मर्मभिद्भिः समन्ततः । ऊर्ध्वं विलोकयामास, दस्यमानो महाव्यथः ॥ ४९॥ ऊवीकृतमुखस्यास्य, वीक्ष्यमाणस्य पादपम् । दीनस्यौष्ठतले सूक्ष्मः, पतितो मधुनः कणः ॥५०॥ श्वभ्रवाधाधिका बाधामवमत्य स दुर्मनाः। खादमानो महासौख्यं, मन्यते मधुविद्युषः ॥५१॥ एवंविधस्य पान्थस्य, यादृशे स्तः सुखासुखे । जीवस्य तादृशे ज्ञेये, संसारे व्यसनाऽऽकरे ॥ ५२ ।। भिल्लवम॑ मतं पापं, शरीरी पथिको मतः। हस्ती मृत्युस्तरुस्तम्बो, जीवितं कूपको भवः ॥५३॥ नरकोऽजगरः पक्षौ, मूषकावसितेतरौ । कषायाः पन्नगाः प्रोक्ता, व्याधयो मधुमक्षिकाः॥५४॥ मधुसूक्ष्मकणाखादो, भोगसौख्यमुदाहृतम् । विभागमिति जानीहि, संसारे सुखदुःखयोः ॥ ५५ ॥ भवे बम्भ्रम्यमाणानामन्तरं सुखदुःखयोः। जायते तत्त्वतो नूनं, मेरुसर्षपयोरिव ॥५६॥ दुःखं मेरूपमं सौख्यं, संसारे सर्पपोपमम् । यतस्ततः सदा कार्यः, संसारत्यजनोद्यमः ॥ ५७ ॥ येऽणुमात्रसुखस्यार्थे, कुर्वते भोगसेवनम् । ते शङ्के शीतनाशाय, भजन्ति कुलिशानलम् ॥ ५८॥ दुःखदं सुखदं वस्तु, मन्यन्ते विषयाकुलाः। धत्तूरभक्षकाः किं न, सर्व पश्यन्ति काञ्चनम् ॥ ५९॥ Jain Education in For Private Personel Use Only M ainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 126