Book Title: Dharm Pariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
धर्म
परीक्षा.
ततो व्योनोऽवतीर्यासी, मुनिपादार्चनोत्सुकः । विवेश नाकी भवनं, विसार्याभरणधुतिः॥ ३४ ॥ सेव्यमानं सुरैमूर्धन्यस्तहस्तैनरैरपि । मुनिं नत्वा सभायां स, निविष्टस्तुष्टमानसः ॥ ३५ ॥ सभायामथ तत्रैको, भव्यः पप्रच्छ भक्तितः। नत्वा तं मुनिपं जातलोकालोकविनिश्चयम् ॥ ३६ ॥ भगवन्नत्र संसारे, निःसारे सरदङ्गिनाम् । कियत्सुखं कियहुःखं ?, कथ्यतां मे प्रसादतः ॥ ३७॥ ततोऽवादीद्यतिर्भद्र!, श्रूयतां कथयामि ते । विभागो दुःशकः कर्तुं, संसारे सुखदुःखयोः ॥ ३८ ॥ मया निदर्शनं दत्वा, किञ्चित्तदपि कथ्यते । न हि बोधयितुं शक्यास्तद्विना मन्दमेधसः ॥ ३९॥ अनन्तसत्त्वकीर्णायां, संसृत्यामिव पान्थकः । दीर्घायां कश्चनाटव्यां, प्रविष्टो दैवयोगतः ॥४०॥ ऊर्वीकृतकरं रौद्र, कृतान्तमिव कुञ्जरम् । क्रुद्धं संमुखमायान्तं, तत्रापश्यद् द्रुमच्छिदम् ॥४१॥ त्रस्तोऽतोऽग्रीकृतस्तेन, पथिको भिल्लवम॑ना । अदृष्टपूर्विके कूपे, धावमानः पपात सः॥४२॥ तरुस्तम्बं पतंस्तत्र, त्रस्तधीः स व्यवस्थितः। भव्यो धर्ममिवालम्ब्य, दुर्गमे नरकालये ॥४३॥ अधस्तात् सिन्धुरत्रस्तो, यावदेष विलोकते । तावद्ददर्शाजगरं, यमदण्डमिवोत्कटम् ॥ ४४ ॥ आखुभ्यां शुक्लकृष्णाभ्यां, पश्यति स्म स सर्वतः । खन्यमानं तरुस्तम्ब, पक्षाभ्यामिव जीवितम् ॥ ४५ ॥ उरगांश्चतुरस्तत्र, दिक्चतुष्टयवर्तिनः । ददर्शाऽऽगच्छतो दीर्घान् , कषायानिव भीषणान् ॥ ४६॥
॥२
॥
Jain Education
For Private & Personel Use Only
aw.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 126