Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 294
________________ शा० उपक्रमः। 1.3 प्रमाणम्। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 272 // सूत्रम् धागलं श्रमणस्य भगवतो महावीरस्यार्द्धाङ्गलम्। कथमिदम्? उच्यते, श्रीमहावीरस्य सप्तहस्तप्रमाणत्वादेकैकस्य च हस्तस्य [1] उपक्रमः। चतुर्विंशत्युत्सेधाङ्गलमानत्वादष्टषष्ट्यधिकशताङ्गलमानो भगवानुत्सेधाङ्गलेन सिद्धो भवति / स एव चात्माङ्गलेन मतान्तरमाश्रित्य स्वहस्तेन सार्द्धहस्तत्रयमानत्वाच्चतुरशीत्यङ्गलमानोगीयते। अतःसामर्थ्यादेकमुत्सेधाडलं श्रीमन्महावीरात्माङ्गला द्रव्यादिचतुर्भेदाः पेक्षया ङ्गुलमेव भवति / येषां तुमतेन भगवानात्माङ्गुलेनाष्टोत्तरशताङ्गुलमान: स्वहस्तेन सार्द्धहस्तचतुष्टयमानत्वात्तन्मतेन / 358-360 भगवत एकस्मिन्नात्माङ्गल एकमुत्सेधाडलं तस्य च पञ्च नवभागा 15 भवन्ति / अष्टषष्ट्यधिकशतस्याष्टोत्तरशतेन भागापहार एतावत एव भावात् / यन्मतेन तु भगवान्विंशत्यधिकमङ्गुलशतं स्वहस्तेन पञ्चहस्तमानत्वात्तन्मतेन भगवत एकस्मिन्नात्माङ्गुल एकमुत्सेधाडलं तस्य च द्वौ पञ्चभागौ १९भवतः / अष्टषष्ट्यधिकशतस्य विंशत्यधिकशतेन भागे हृत इयत एव लाभात् / तदेवमिहाधमतमपेक्ष्यैकमुत्सेधाङ्गलं भगवदात्माङ्गलस्यार्द्धरूपतया प्रोक्तमित्यवसेयमिति / तदुछ्याङ्गुलं सहस्रगुणितंप्रमाणाङ्गुलं भवति / कथमिदमवसीयते? उच्यते, भरतश्चक्रवर्ती प्रमाणाङ्गुलेनात्माङ्गुलेन च किल विंशं शतमङ्गुलानां भवति / प्रमाणाङ्गुलम्। भरतात्माङ्गुलस्य प्रमाणाङ्गुलस्य चैकरूपत्वात् / उत्सेधाङ्गुलेन तु पञ्चधनुःशतमानत्वात्प्रतिधनुश्च षण्णवत्यङ्गुलसद्भावादष्टचत्वारिंशत्सहस्राण्यङ्गुलानां संपद्यते।अत: सामर्थ्यादेकस्मिन् प्रमाणाङ्गुले चत्वारि शतान्युत्सेधाडुलानां भवन्ति / विंशत्यधिकशतेनाष्टचत्वारिंशत्सहस्राणां भागापहार एतावतो लाभात् / यद्येवमुत्सेधाङ्गलात्प्रमाणाङ्गलं चतुःशतगुणमेव स्यात्कथं / / सहस्रगुणमुक्तम्? सत्यम्, किन्तु प्रमाणाङ्गलस्यार्द्धतृतीयोत्सेधाङ्गलरूपं बाहल्यमस्ति / ततो यदा स्वकीयबाहल्येन युक्तं यथावस्थितमेवेदं चिन्त्यते तदोत्सेधाङ्गलाच्चतुःशतगुणमेव भवति / यदा त्वर्धतृतीयोत्सेधाङ्गललक्षणेन बाहल्येन 7 नवम। 0 विंशतिशत। 1.3.2 क्षेत्रप्रमाणम्। 1.3.2.2.1 विभागनिष्पन्नमङ्गलप्रमाणम्। 1.3.2.2.1.3 // 272 //

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450