Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 409 // [[3] अनुगमः। सूत्रम् 605 सूत्रस्पर्शकनिर्युक्त्यनुगमः। सूत्रलक्षणः। द्वात्रिंशत्सूत्रदोषा अष्टगुणा व्याख्यालक्षणञ्चा संहिता य पदंचेव, पदत्थो पदविग्गहो। चालणायू पसिद्धी य, छव्विहं विद्धि लक्खणं / / 135 ॥सेतं सुत्तप्फासियनिजुत्तिअणुगमे, सेतं निजुत्तिअणुगमे, सेतं अणुगमे॥सूत्रम् 605 // // 151 // ) सुत्तं उच्चारेयव्वं अखलियमित्यादि। आह- ननु यदि यथोक्तनीत्या सूत्रानुगमे सत्येव सूत्रस्पर्शकनियुक्त्याः प्रयोजनं तर्हि किमित्यसावुपोद्घातनिर्युक्त्यनन्तरमुपन्यस्ता?, यावता सूत्रानुगमं निर्दिश्य पश्चात्किमिति नोच्यते?,सत्यम्, किन्तु नियुक्तिसाम्यात्तत्प्रस्ताव एव निर्दिष्टेत्यदोषः / प्रकृतमुच्यते, तत्रास्खलितादिपदानां व्याख्या यथेहैव प्राग्द्रव्यावश्यकविचारे कृता तथैव द्रष्टव्या। अयं च सूत्रदोषपरिहारःशेषसूत्रलक्षणस्योपलक्षणम्, तच्चेदम्, अप्पग्णंथमहत्थं बत्तीसादोसविरहियं जं च। लक्खणजुत्तं सुत्तं अट्ठहि य गुणेहि उववेयं ॥१॥(आवश्यक नि० 880) / अस्या व्याख्या, अल्पग्रन्थं च तन्महार्थं चेति समाहारद्वन्द्वः। उत्पादव्ययध्रौव्ययुक्तं सदि (तत्त्वार्थ०५/२९) त्यादिवत्सूत्रमल्पग्रन्थं महार्थं च भवतीत्यर्थः / यच्च द्वात्रिंशद्दोषविरहितं तत्सूत्रं भवति / के पुनस्ते द्वात्रिंशद्दोषाः ये सूत्रे वर्जनीया:?, उच्यते, अलियमवर्घायजणयं निरत्थयमवत्थयं छलं दुहिलं। निस्सारमहियमूणं पुर्णरुत्तं वाहतमजुत्तं // 1 // कर्मभिन्नवयणभिन्न विभत्तिभिन्नं च लिंगभिन्नं च / अणभिहिय मर्पर्दमेव य स(हा) भाव हीणं ववहियं च // 2 // कालजतिच्छवि दोसो समयविरुद्धं च वयणमेत्तं च / अत्थावती दोसो नेओ असमासदोसो यं // 3 // (r) उवमारूवगदोसो निद्देस पयत्थसंधिदोसो य। एते उ सुत्तदोसा बत्तीस हुँति नायव्वा॥४॥(आवश्यक नि०८८१-८४) तत्रानृतमभूतो द्भावनं भूतिनिह्नवश्च, यथा, ईश्वरकर्तृकं जगदित्याद्यभूतोद्भावनम्, नास्त्यात्मेत्यादिकस्तु भूतनिह्नवः१। उपघातः, सत्त्वघातादिः तज्जनकम्, यथा वेदविहिता हिंसा धर्मायेत्यादि / निरर्थकम्, यत्र वर्णानां क्रमनिर्देश मात्रमुपलभ्यते न त्वर्थः, ®या। 7601-605 सूत्राणां स्थान एकमेव 151 सूत्राएं वर्तते। 0 र्शि / 0 य। 0 मि। 0 आ सा / // 409 //

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450