Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ [4] नयः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 415: / सत्रम६०६ नैगमादि ज्ञानकि नयसमन्वयचा ॥अथ नयाख्यं चतुर्थमनुयोगद्वारम् // से किं तंणए?, सत्त मूलणया पण्णत्ता, तंजहा-णेगमे संगहे ववहारे उज्जुसुए सद्दे समभिरूढे एवंभूते / तत्थ-णेगेहिं माणेहिं मिणइति(त्ति) णेगमस्स य निरुत्ती। सेसाणं पि नयाणं लक्खणमिणमो सुणह वोच्छं / / 136 // संगहियपिंडियत्थं संगहवयणं समासओ बें(बिं)ति / वच्चइ विणिच्छियत्थं ववहारो सव्वदव्वेसुं ३॥१३७॥पचुप्पन्नग्गाही उज्जुसुओणयविही मुणेयव्वो 4 / इच्छइ विसेसियतरं पचुप्पण्णं णओसद्दो ५॥१३८॥वत्थूओ संकमणं होइ अवत्थु(त्थू)णये समभिरूढे 6 / वंजण अत्थ तदुभयं एवंभूओ विसेसेइ७॥१३९॥ से किं तं नए, इत्यादि। अथ कोऽयं पूर्वोक्तशब्दार्थो नय:?, तत्रोत्तरोत्तरभेदापेक्षया सप्तैव मूलभूता नया मूलनया:। तद्यथा, नैगम इत्यादि / तत्र नैगमं व्याचिख्यासुराह- णेगेहिमित्यादि गाथा। व्याख्या, न, एकं नैकम् प्रभूतानीत्यर्थः / नैकैर्मानैः, महासत्ता सामान्यविशेषादिज्ञानैर्मिमीते मिनोति वा वस्तूनि परिच्छिनत्तीति नैगमः। इतीयं नैगमस्य निरुक्तिः, व्युत्पत्तिः, अथवा निगमाः, लोके वसामि तिर्यग्लोके वसामीत्यादयः पूर्वोक्ता एव बहवः परिच्छेदास्तेषु भवो नैगमः / शेषाणामपि नयानांसङ्गहादीनां लक्षणमिदंशृणुत वक्ष्येऽहमिति गाथार्थः॥१३६॥यथाप्रतिज्ञातमेवाह-संगहियंगाहा। व्याख्या, सम्यग्गृहीत उपात्त: सङ्गहीत: पिण्डितएकजातिमापन्नोऽर्थो विषयो यस्य सङ्ग्रहवचनस्य तत्सङ्गहीतपिण्डितार्थसङ्ग्रहस्य वचनं सङ्गहवचनं समासत: संक्षेपतो ब्रुवते तीर्थकरगणधराः / अयं हि सामान्यमेवेच्छति न विशेषान्, ततोऽस्य वचनं सङ्गहीतसामान्यार्थमेव भवति / अत एव सङ्गलाति सामान्यरूपतया सर्वं वस्तु क्रोडीकरोतीति सङ्ग्रहोऽयमुच्यते, युक्तिश्चात्र लेशतः प्राग्दर्शितैव। // 415 / /

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450