Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 426 // [4] नयः। सूत्रम् 606 नैगमादिसप्तनया: ज्ञानक्रियानयसमन्वयश्च। प्रायोऽन्यशास्त्रदृष्टः सर्वोऽप्यर्थो मयात्र संरचितः। न पुनः स्वमनीषिकया तथापि यत्किञ्चिदिह वितथम् // 1 // सूत्रमतिलय लिखितं तच्छोध्यं मय्यनुग्रहं कृत्वा। परकीयदोष गुणयोस्त्यागोपादानविधिकुशलैः॥२॥ छद्मस्थस्य हि बुद्धिः स्खलति न कस्येह कर्मवशगस्य? / सद्बुद्धिविरहितानां विशेषतो मद्विधासुमताम् // 3 // कृत्वा यद्वृत्तिमिमां पुण्यं समुपार्जितं मया तेन / मुक्तिमचिरेण लभतां क्षपितरजाः सर्वभव्यजनः / / 4 / / श्रीप्रश्नवाहनकुलाम्बुनिधिप्रसूतः, क्षोणीतूलप्रथितकीर्तिरुदीर्णशाखः / विश्वप्रसाधितविकल्पितवस्तुरुच्चैश्छायाश्रितप्रचुरनिर्वृतभव्यजन्तुः // 5 // ज्ञानादिकुसुमनिचित: फलित: श्रीमन्मुनीन्द्रफलवृन्दैः। कल्पद्रुम इव गच्छः श्रीहर्षपुरीयनामास्ति ॥६॥युग्मम् // एतस्मिन् गुणरत्नरोहणगिरिर्गाम्भीर्यपाथोनिधि, स्तुङ्गत्वानुकृतक्षमाधरपतिः सौम्यत्वतारापतिः। सम्यग्ज्ञान विशुद्धसंयमतपः, स्वाचारचर्यानिधिः, शान्तः श्रीजयसिंहसूरिरभवन्निःसङ्गचूडामणिः॥७॥ रत्नाकरादिवैतस्माच्छिष्यरत्नं बभूव तत् / स वागीशोऽपि नो मन्ये, यद्गुणग्रहणे प्रभुः॥८॥ श्रीवीरदेवविबुधैः सन्मन्त्राधतिशयप्रवरतोयैः / द्रुम इव य:संसिक्त: कस्तद्गुणकीर्तने विबुधः?॥९॥ तथाहि, आज्ञा यस्य नरेश्वरैरपि शिरस्यारोप्यते सादरम्, यं दृष्ट्वापि मुदं व्रजन्ति परमांप्रायोऽतिदुष्टा अपि / सद्वक्त्राम्बुधिनिर्यदुज्वलवचःपीयूषपानोद्यतै, र्गीर्वाणैरिव दुग्धसिन्धुमथने तृप्तिर्न लेभे जनैः // 10 // कृत्वा येन तपः सदुष्करतरं विश्वं प्रबोध्य प्रभो, स्तीर्थं सर्वविदः प्रभावितमिदं तैस्तैः स्वकीयैर्गुणैः। 7 सङ्कलितः। ॐ चि। 0 श(श्रि)। 7 वर्णने / // 426 //

Page Navigation
1 ... 446 447 448 449 450