Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 449
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 427 // [4] नयः। सूत्रम् 606 नैगमादिसप्तनयाः , ज्ञानक्रियानयसमन्वयश्च। शुक्लीकुर्वदशेषविश्वकुहरं भव्यैर्निबद्धस्पृहम्, यस्याऽऽशास्वनिवारतं विचरति श्वेतांशुगौरं यशः॥११॥ यमुनाप्रवाहविमलश्रीमन्मुनिचन्द्रसूरिसम्पर्कात् / अमरसरितेव सकलं पवित्रितं येन भुवनतलम् // 12 // विस्फूर्जत्कलिकालदुस्तरतमःसन्तानलुप्तस्थितिः, सूर्येणेव विवेकभूधरशिरस्यासाद्य येनोदयम् / सम्यग्ज्ञानकरैश्चिरन्तनमुनिक्षुण्ण: समुद्योतितो, मार्गः सोऽभयदेवसूरिरभवत्तेभ्यःप्रसिद्धो भुवि॥१३॥ तच्छिष्यलवप्रायैरवगीतार्थापि शिष्टजनतुष्टयै / श्रीहेमचन्द्रसूरिभिरियमनुरचिता प्रकृतवृत्तिः॥१४॥ ॥अनुयोगद्वारवृत्तिः समाप्ता॥ // अत्र प्रत्यक्षरगणनया ग्रन्थाग्रम् 5700 / शिवमस्तु श्री चतुर्विधसङ्घस्य / ॥आचार्यप्रवरमलधारिश्रीहेमचन्द्रसूरिविरचितवृत्तियुतं श्रीअनुयोगद्वारसूत्रवृतौ चतुर्थमनुयोगद्वारं नयाख्यं समाप्तमिति॥ // इति स्थविरश्रीआर्यरक्षितविरचितं श्रीमन्मलधारोपाधिधारकहर्षपुरीयगच्छगगननभोमणि | श्रीहेमचन्द्रसूरिसंहब्धवृत्तियुतमनुयोगद्वारमध्ययनं समाप्तिमगात्, श्रेयसे चास्तु॥ // 427 0 अनुयोगद्वाराणि समाप्तानि / / अत्र प्रत्यक्षरगणनया ग्रन्थानम् 5900 शिवमस्तु / /

Loading...

Page Navigation
1 ... 447 448 449 450