Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 442
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 420 // [4] नयः। सूत्रम् 606 नैगमादिसप्तनया:, ज्ञानक्रियानयसमन्वयश्च। निजनिजाभिप्रायविरचितानां वचनमार्गाणां सङ्ख्या समस्ति, प्रतिप्राणि प्रायो भिन्नत्वादभिप्रायाणाम्, नापि कियद्भिरिति वक्तुं शक्यम्, अनवस्थाप्रसङ्गात् / सङ्ख्यातीतेषु हि तेषु यावदेभिर्विचारणा क्रियते तावदेभिरति किं नेत्यनवस्थाप्रेरणायांन नैयत्यावस्थापकं हेतुमुत्पश्यामः / अथापि स्यात्, असङ्ख्येयत्वेऽप्येषांसकलनयसाहिभिर्नयैर्विचारो विधीयते / ननु तेषामपि सङ्घाहिनयानामनेकविधत्वात् पुनरनवस्थैव / तथाहि, पूर्वविद्भिः सकलनयसङ्ग्राहीणि सप्त नयशतान्युक्तानि, यत्प्रतिपादकं सप्तशतारं नयचक्राध्ययनमासीद्, उक्तं च, एक्केक्को य सयविहो सत्त नयसया हवंति एमेवे (आवश्यक नि० ७५९)त्यादि। सप्तानांच नयशतानां सङ्ग्राहकाः पुनरपि विध्यादयो द्वादश नया: यत्प्ररूपकमिदानीमपि द्वादशारं नयचक्रमास्ते / एतत्सङ्गाहिणोऽपि सप्त नैगमादिनयाः, तत्सङ्गाहिणौ पुनरपि द्रव्यपर्यायास्तिकौनयौ ज्ञानक्रियानयौ वा निश्चयव्यवहारौवा शब्दार्थनयौ वेत्यादि, इति सङ्ग्राहकनयानामप्यनेकविधत्वात्सैवानवस्था। अहो, अतिनिपुणमुक्तम्, किन्तु प्रक्रन्ताध्ययने सामायिकं विचार्यते, तच्च मुक्तिफलम् / ततो यदेवास्य मुक्तिप्राप्तिनिबन्धनं रूपंतदेव विचारणीयम्, तच्च ज्ञान क्रियात्मकमेव, ततो ज्ञानक्रियानयाभ्यामेवास्य विचारो युक्ततरो नान्यैः। तत्र ज्ञानमेव मुक्तिप्रापकतया प्रतिजानीते, ततस्तन्मताविष्करणार्थमाह___णायम्मि गिहियव्वे अगिहियव्वंमि चेव अत्थंमि। जइयव्वमेव इइ जो उवएसो सो नओ नाम // 140 // सव्वेसिपि नयाणं बहुविहवत्तव्वयं निसामेत्ता / तं सव्वनयविसुद्धं जंचरणगुणट्ठिओसाहू ॥१४१॥सेतूंनए। अणुओगद्दाराईसम्मत्ताई ( // 152 // ) सोलस सयाणि चउरुत्तराणि गाहाण जाण सव्वग्गं / दुसहस्समणुट्ठभछंदवित्तपरिमाणओ भणियं // 142 // नयरमहादारा इव 0 एकैकश्च शतविधः सप्तशतानि नया भवन्ति एवमेव। मस्ति। मि। 0ई' नास्ति। होंति उ इमंमि गाहाणं' इति वर्तते। वित्तप्पमाणओ। Oणय। // 420 //

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450