Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्र सूत्रम् 606 नयाः , सूरिवृत्तियुतम्। // 421 // कम्मदाराणुओगवरदारा / अक्खर बिंदूमत्ता लिहिया दुक्खक्खयट्ठाए॥१४३ // सूत्रम् 606 // [4] नयः। णायम्मिगाहा।व्याख्या, ज्ञातेसम्यगवगते, गिहियव्वेग्रहीतव्ये, उपादेय इत्यर्थः / अग्रहीतव्येऽनुपादेये, सच हेय उपेक्षणीयश्च, द्वयोरप्यग्रहणाविशेषात्, चशब्द उक्तसमुच्चये। अथवाऽग्रहीतव्यशब्देन हेय एवैको गृह्यते, उपेक्षणीयंत्वनुक्तमप्ययमेव, चकारः नैगमादिसप्तसमुच्चिनोति, एवोगाथालङ्कारमात्रे / अत्थंमित्ति, अर्थे' ऐहिकामुष्मिके, तत्रैहिको ग्रहीतव्यःम्रक्चन्दनाङ्गनादिः, अग्रहीत ज्ञानक्रियाव्योऽहि विषकण्टकादिः, उपेक्षणीयस्तृणादिः। आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनादिः, अग्रहीतव्यो मिथ्यात्वादिरुपेक्षणी नयसमन्वयच। यस्तु स्वर्गविभूत्यादिः। एवंभूतेऽर्थे यतितव्यमेवेति / अत्रैवकारोऽवधारणे, तस्य च व्यवहितः प्रयोगः / तद्यथा, ज्ञात एवेति, तदयमर्थः, ग्राह्याग्राह्योपेक्षणीयेऽर्थे ज्ञात एव तत्प्राप्ति परिहारोपेक्षार्थिना यतितव्यम्, प्रवृत्त्यादिलक्षण: प्रयत्न: कार्य इति / इत्येवंभूतः सर्वव्यवहाराणां ज्ञाननिबन्धनत्वप्रतिपादनपरो य उपदेशः स किमित्याह- नय इति प्रस्तावाज्ज्ञाननयो नामेति शिष्यामन्त्रण इत्यक्षरघटना। भावार्थस्त्वयम्, इह ज्ञाननयो ज्ञानप्राधान्यख्यापनार्थं प्रतिपादयति / नन्वैहिकामुष्मिकफलार्थिना तावत्सम्यग्विज्ञात एवार्थे प्रवर्तितव्यम्, अन्यथाप्रवृत्तौ फलविसंवाददर्शनाद्, आगमेऽपि च प्रोक्तम्, पढमं नाणं तओ दये। (दश वै० 4/10) त्यादि। जं अन्नाणी कम्मंखवेई (कल्प भा० 1170) त्यादि। तथा अपरमप्युक्तम्- पावाओ विणियत्ती पवत्तणा तह य कुसलपक्खंमि / विणयस्स य पडिवत्ती तिन्निवि नाणे समप्पंति // 1 // तथा अन्यैरप्युक्तम्, विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता। मिथ्याज्ञानात्प्रवृत्तस्य, फलासंवाददर्शनाद् ॥१॥इति / इतश्च ज्ञानस्यैव प्राधान्यं यतस्तीर्थकर गणधरैरगीतार्थानां 0 उवक्कमदा...0 बिंदुगमत्ता। 0 गाहा 1604 अनुष्टुप् ग्रंथाग्रं / 2085 / / अणुओगदारं सुत्तं सम्मत्तं / / ' इत्यधिकं वर्तते। ...नचारित्रदिः / ॐणं। PO पापाद्विनिवृत्तिः प्रवर्तना तथा च कुशलपक्षे। विनयस्य च प्रतिपत्तिस्त्रीण्यपि ज्ञानात्समाप्यन्ते॥१॥ // 421

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450