Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 445
________________ श्रीअनुयोग- द्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 423 // नया:, ज्ञानक्रियानयसमन्वयचा सुयमहीयं किं काही चरणविप्पमुक्कस्स?। अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि // 1 // नाणं सविसयनिययं न नाणमित्तेण नाणामत्तणा[४] नयः। कजनिप्फत्ती। मग्गण्णू दिलुतो होइ सचिट्ठोअचिट्ठो य॥२॥ जाणंतोऽविय तरिउं, काइयजोगं न जुजई जो उ। सो वुज्झइ सोएणं, एवं सूत्रम् 606 नाणी चरणहीणो॥ 3 // (आवश्यक नि० 98,1157,1160) जहा खरो चंदणभारवाही (आवश्यक नि० 100) त्यादि, तथा नैगमादिसप्तअन्यैरप्युक्तम्, क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् / यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेद्॥१॥इति / एवं तावत्क्षायोपशमिकींचरणक्रियामङ्गीकृत्य प्राधान्यमुक्तम् / अथ क्षायिकीमप्याश्रित्य तस्या एव प्राधन्यमवसेयम्।यस्मादर्हतोऽपि भगवतः समुत्पन्नकेवलज्ञानस्यापि न तावन्मुक्त्यवाप्तिः सम्पद्यते यावदखिलकर्मेन्धनानलज्वालाकलापरूपायां शैलेश्यवस्थायां सर्वसंवररूपां चारित्रक्रिया न प्राप्तेति / तस्माक्रियैव प्रधानं सर्वपुरुषार्थसिद्धिकारणम् / प्रयोगश्चात्र, यद्यत्समनन्तरभावि तत्तत्कारणम्, यथान्त्यावस्थाप्राप्तपृथिव्यादिसामग्यनन्तरभावी तत्कारणोऽङ्करः, क्रियानन्तरभाविनी च सकलपुरुषार्थसिद्धिरिति / ततश्चैष चतुर्विधे सामायिके देशविरतिसर्वविरतिसामायिके एव मन्यते, क्रियारूपत्वेन प्रधानमुक्तिकारणत्वात्, सम्यक्त्वश्रुतसामायिके तु तदुपकारित्वमात्रतो गौणत्वानेच्छतीति गाथार्थः॥१४०॥ ननु पक्षद्वयेऽपि युक्तिदर्शनात्किमिहल तत्त्वमिति न जानीम इति शिष्यजनसम्मोहमाशय ज्ञान क्रियानयमतप्रदर्शनानन्तरं स्थितपक्षं दर्शयन्नाह8 सव्वेसिंपिगाहा। व्याख्या, न केवलमनन्तरोक्तनयद्वयस्य, किं तर्हि? सर्वेषामपि स्वतन्त्रसामान्य विशेषवादिनां नाम| श्रुतमधीतं किं करिष्यति चरणविप्रमुक्तस्य? / अन्धस्य यथा प्रदीप्ता दीपशतसहस्रकोट्यपि // 1 // ज्ञानं स्वविषयनियतं न ज्ञानमात्रेण कार्यनिष्पत्तिः। मार्गज्ञो // 423 // दृष्टान्तो भवति सचेष्टोऽचेष्टश्च // 2 // जानन्नपि तरीतुं कायिकयोगं न युनक्ति यस्तु। स उह्यते श्रोतसा एवं ज्ञानी चरणहीनः।। 3 / / यथा खरश्चन्दनभारवाही। 08 चारित्रक्रियां न प्राप्नोति,Oना।

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450