Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 414 // सूत्रलक्षणः। व्याख्यालक्षणच। आवश्यके सामायिकव्याख्यावसरे स्वस्थान एव विस्तरवत्यौ द्रष्टव्ये। एवं षधिं विद्धिजानीहि लक्षणं व्याख्याया इति [3] अनुगमः। प्रक्रमाद्गम्यत इति श्लोकार्थः॥ 135 // अत्राह- नन्वस्याः षड्डिधव्याख्याया मध्ये कियान्सूत्रानुगमस्य विषयः? को वा सूत्रम् 605 सूत्रालापकनिक्षेपस्य? कश्च सूत्रस्पर्शकनिर्युक्ते:? किंवा नयैर्विषयीक्रियते? उच्यते, सूत्रं सपदच्छेदं तावदभिधाय सूत्रानुगमः सूत्रस्पर्शक निर्युक्त्यनुगमः। कृतप्रयोजनो भवति, सूत्रानुगमेन च सूत्रे समुच्चारिते पदच्छेदे च कृते सूत्रालापकानामेव नामस्थापनादिनिक्षेपमात्रमभिधाय सूत्रालापकनिक्षेपः कृतार्थो भवति / शेषस्तु पदार्थ पदविग्रहादिनियोगःसर्वोऽपि सूत्रस्पर्शकनिर्युक्तेः / वक्ष्यमाणनैगमादि द्वात्रिंशत्सूत्र दोषा अष्टगुणा नयानामपि प्रायः स एव पदार्थादिविचारो विषयः, ततो वस्तुवृत्त्या सूत्रस्पर्शकनिर्युक्त्यन्त विन एव नयाः, आह च भाष्यकारः होइ कयत्थो वोत्तुं सपयच्छेयं सुयं सुयाणुगमो। सुत्तालावगनासो नामाइन्नासविणिओगं॥१॥सुत्तफासियनिऋत्तिविणिओगो सेसओ पयत्थाई। पायं सो च्चिय नेगमनयाइमयगोयरो होइ॥ 2 // (विशेषावश्यक भा० 1009-10) / अनेन च विधिना सूत्रे व्याख्यायमाने सूत्रं सूत्रानुगमादयश्च युगपत्समाप्यन्ते, यत आह भाष्यसुधाम्भोनिधिः, सुत्तं सुत्ताणुगमो सुत्तालावयकओ यह निक्खेवो। सुत्तप्फासियनिजुत्ती नया य समगं तु वचंति ॥१॥(विशेषावश्यक भा० 1001?) इत्यलं विस्तरेण / से तं अणुगमे त्ति, अनुगमः समाप्तः॥६०५॥॥१५५॥) अथ नयद्वारमभिधित्सुराह ॥आचार्यप्रवरमलधारिश्रीहेमचन्द्रसूरिविरचितवृत्तियुतं श्रीअनुयोगद्वारसूत्रवृतौ तृतीयमनुयोगद्वारं अनुगमाख्यं समाप्तमिति / // 414 // ७.शि.. भवति कृतार्थ उक्त्वा सपदच्छेदं सूत्रं सूत्रानुगमः / सूत्रालापकन्यासो नामदिन्यासविनियोगम् / / 1 / / सूत्रस्पर्शकनियुक्तिविनियोगः शेषक: पदार्थादिः / प्रायः स एव नैगमनयादिमतगोचरो भवति // 2 // 0 सूत्रं सूत्रानुगम: सूत्रालापककृतश्च निक्षेपः। सूत्रस्पर्शिकनियुक्तिर्नयाश्च समकं तु व्रजन्ति // 1 //

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450