Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 408 // सूत्रलक्षणः। व्याख्यालक्षणय। होइ विरईए। एगभवे आगरिसा एवइया होंति नायव्वा॥१॥ तिण्ह सहस्समसंखा सहसपुहत्तं च होई विरईए। नाणाभवे आगरिसा [3] अनुगमः। एवइया हुंति नायव्वा ॥२॥(आवश्यक नि० 857-58) इति / फासणत्ति, कियत्क्षेत्रंसामायिकवन्तः स्पृशन्तीत्यभिधानीयम्। सूत्रम् 605 तच्चैवम्, सम्मत्तचरणसहिया सव्वं लोगं फुसे निरवसेसं / सत्त य चउदसभाए पंच य सुयदेसविरईए॥१॥ (आवश्यक नि० 851) सूत्रस्पर्शक नियुक्त्यनुगमः। इत्यादि। निश्चिता उक्तिनिरुक्तिर्वक्तव्या, तत्र च, सम्मद्दिष्ठि अमोहो सोही सब्भाव दंसणं बोही। अविवज्जओ सुदिट्ठित्ति एवमाई निरुत्ताई॥१॥(आवश्यक नि०८६१) इत्यादिवक्ष्यति। एवंतावद्गाथाद्वयसंक्षेपार्थः, विस्तरार्थस्त्वावश्यकनियुक्तिटीकाभ्याम द्वात्रिंशत्सूत्र दोषा अष्टगुणा वसेय इति। तदेवमेतद्गाथाद्वयव्याख्यान उपोद्घातनियुक्तिःसमर्थिता भवति॥६०१-६०४॥अस्यांच प्रस्तुताध्ययनस्याशेषविशेषेषुविचारितेषुसत्सुसूत्रं व्याख्यानयोग्यतामानीतं भवति / ततः प्रत्यवयवंसूत्रव्याख्यानरूपाया: सूत्रस्पर्शकनियुक्तरवसरः संपद्यते। सूत्रं च सूत्रानुगमे सत्येव भवति, सोऽप्यवसरप्राप्त एव, ततस्तमभिधित्सुराह सेकिंतंसुत्तप्फासियनिजृत्तिअणुगमे?, 2 सुत्तं उच्चारेयव्वं अ (क्ख)खलियं अमिलियं अविच्चामेलियं पडिपुण्णं पडिपुण्णघोसं कंठोट्ठविप्पमुक्कं गुरुवायणोवगयं, (तओ)तो तत्थ णजिहिति ससमयपयंवा परसमयपयंवा बंधपयंवा मोक्खपयंवा सामाइयपयं वाणोसामाइयपयंवा, (तओ) तोतम्मि उच्चारिते समाणे केसिं चि(चणं) भगवंताणं केइ अत्थाहिगारा अहिगया भवंति, केसिंचिय केइ (अत्थाहिगारा) अणहिगया भवंति, ततो तेसिं अणहिगयाणं अत्थाणं अ(हि)भिगमण(ट्ठा)त्थाए पदेणं पदं वत्तइस्सामि,- भवति विरतेः / एकस्मिन् भवे आकर्षा एतावन्तो भवन्ति ज्ञातव्याः॥१॥ त्रयाणां सहस्रमसङ्ख्याः सहस्रपृथक्त्वं च भवति विरतेः। नानाभवेष्वाकर्षा एतावन्तो भवन्ति ज्ञातव्याः॥२॥ ®हुसम्यक्त्वचरणसहिताः सर्वं लोकं स्पृशेन्निरवशेषम् / सप्त च चतुर्दशभागान् पञ्च च श्रुतदेशविरत्योः॥ 1 // O सम्यग्दृष्टिरमोह: शोधि: सद्भावो दर्शनं बोधिः / अविपर्यय: सुदृष्टिरित्येवमादीनि निरुक्तानि ॥१॥ई। कौंसान्तर्गताः पाठा मुद्रित प्रतानुसारेण ज्ञातव्याः। वायंन्न। // 408 //

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450