Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 407 // मित्यत्रोत्तरं सर्वद्रव्येषु, तथाहि- सव्वगयं सम्मत्तं सुए चरित्ते न पज्जवा सव्वे। देसविरइं पडुच्चा दुण्हवि पडिसेहणं कुजा // 1 // [3] अनुगमः। (आवश्यक नि० 830) इति / दर्शयिष्यति / कथं सामायिकमवाप्यत इत्यत्र, माणुस्स खेत्त जाई कुलरूवारोग्ग आउयं बुद्धी सूत्रम् (आवश्यक नि० 831) त्यादि प्रतिपादयिष्यति / कियच्चिरं कालं तद्भवतीतिचिन्तायामभिधास्यति, सम्मत्तस्स सुयस्स या 601-604 3.1 सूत्रानुगमः छावट्ठिसागरोवमाइंठिती। सेसाण पुवकोडी देसूणा होइ उक्कोसा॥१॥(आवश्यक नि०८४१) इति / कइत्ति कियन्तः सामायिकस्य 3.2 नियुक्त्ययुगपत्प्रतिपद्यमानकाः पूर्वप्रतिपन्ना वा लभ्यन्त इति वक्तव्यम् / भणिष्यति च, सम्मत्तदेसविरया पलियस्स असंखभागमेत्ता उल नुगमः। निर्युक्त्यनुगम(आवश्यक नि० 850) इत्यादि। सहान्तरेण वर्तत इति सान्तरमिति विचारणायां निर्णेष्यति, कालमणंतं च सुए अद्धापरियट्टओ स्य त्रयोभेदाश्च। य देसूणो। आसायणबहुलाणं उक्कोसं अंतर होइ॥१॥(आवश्यक नि० ८५३)त्ति / अविरहितं निरन्तरं कियन्तं कालं सामायिकप्रतिपत्तारो लभ्यन्त इत्यत्रावेदयिष्यति, सम्मसुयअगारीणं आवलियअसंखभागमेत्ता उ। अट्ठ समया चरिते सव्वेसु जहण्ण दो समया // 1 // (आवश्यक नि० 854) इत्यादि। कियतो भवान्नुत्कृष्टतस्तदवाप्यत इत्यत्र प्रतिवचनं दास्यति सम्मत्तदेसविरया पलियस्स असंखभागमेत्ता उ। अट्ठ भवा उ चरित्ते अणंतकालं च सुयसमए॥१॥ (आवश्यक नि० 856) ति। आकर्षणमाकर्षः, एकस्मिन्नानाभवेषु वा पुनः पुनः सामायिकस्य ग्रहणानि, प्रतिपत्तय इति वाच्यम् / तच्च वक्ष्यति तिण्हं सहसपुंहत्तं सयपुहत्तं च सर्वगतं सम्यक्त्वं श्रुते चारित्रे न पर्यवाः सर्वे / देशविरतिं प्रतीत्य द्वयोरपि प्रतिषेधनं कुर्यात् // 1 // 0 मानुष्यं क्षेत्रं जाति: कुलं रूपमारोग्यमायुर्बुद्धिः। 3 सम्यक्त्वस्य श्रुतस्य च षट्षष्टिः सागरोपमाणि स्थितिः। शेषयोः पूर्वकोटी देशोना भवत्युत्कृष्टा // 1 // O सम्यक्त्वदेशविरतौ पल्यस्यासङ्ख्यभागमात्रास्तु / 08 कालोऽनन्तश्च श्रुते अर्धपरावर्त्तश्च देशोनः / आशातनाबहुलानामुत्कृष्टमन्तरं भवति // 1 // O सम्यक्त्वश्रुतागारिणामावलिकासङ्ख्यभागमात्रास्तु। अष्ट समयाश्चारित्रे सर्वेषु जघन्यतः द्वौ समयौ॥१॥ O सम्यक्त्वदेशविरता: पल्यस्यासङ्ख्यभागमात्रास्तु। अष्ट भवाश्चारित्रेऽनन्तकालश्च श्रुतसमये // 1 // ॐ त्रयाणां सहस्रपृथक्त्वं च * तिहं सहस..।* हु। // 407 //

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450