Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 432
________________ सूत्रस्पर्शक द्वात्रिंशत्सूत्रदोषा अष्टगुणा व्याख्या लक्षणच श्रीअनुयोग यथा, अ आ इ ई त्यादि डित्थादिवद्वा 3 / असम्बद्धार्थकमपार्थकम्, यथा, दश दाडिमानि षडपूपाः कुण्डमजाजिनं / / [3] अनुगमः। द्वारंमलधारि पललपिण्डस्त्वर कीटिके दिशमुदीचीमित्यादि 4 / यत्रानिष्टस्यार्थान्तरस्य सम्भवतो विवक्षितार्थोपघातः कर्तुं शक्यते सूत्रम् 605 श्रीहेमचन्द्रसूरि वृत्ति- तिच्छलम्, यथा, नवकम्बलो देवदत्त इत्यादि 5 / जन्तूनामहितोपदेशकत्वेन पापव्यापारपोषकं दुहिलं यथा, एतावानेव नियुक्त्यनुगमः। युतम्। लोकोऽयं, यावानिन्द्रियगोचरः भद्रे! वृकपदं पश्य, यद्वदन्त्यबहुश्रुताः॥१॥ पिब खाद च चारुलोचने!, यदतीतं वरगात्रि! तन्न ते। न सूत्रलक्षणः / // 410 // हि भीरु! गतं निवर्तते, समुदयमात्रमिदं कलेवरम्॥२॥ इत्यादि 6 / वेदवचनादिवत्तथाविधयुक्तिरहितं परिफल्गु निःसारम् / अक्षरपदादिभिरतिमात्रमधिकम् 8 / तैरेव हीनमूनम्, अथवा हेतादृष्टान्तस्य वाऽऽधिक्ये सत्यधिकम्, यथा, अनित्यः शब्दः कृतकत्व प्रयत्नानन्तरीयकत्वाभ्यां घटपटवदित्यादि। एकस्मिन् साध्य एक एव हेतुदृष्टान्तश्च वक्तव्यः, अत्र च प्रत्येक द्वयाभिधानादाधिक्यमिति भावः / हेतुदृष्टान्ताभ्यामेव हीनमूनम्, यथा, अनित्यः शब्दो घटवदिति, तथा, अनित्यः शब्दः कृतकत्वादित्यादि 9 / पुनरुक्तं द्विधा, शब्दतोऽर्थतश्च, तथार्थादापन्नस्य पुनर्वचनं पुनरुक्तम्, तत्र शब्दतः पुनरुक्तं यथा घटो घट इत्यादि, अर्थतः पुनरुक्तं यथा घटः कुटः कुम्भ इत्यादि। अर्थादापन्नस्य पुनर्वचनं यथा पीनो देवदत्तो दिवा न भुङ्क्तल इत्युक्तेऽर्थादापन्नं रात्रौ भुङ्क्त इति, तत्रार्थापन्नमपि य एतत्साक्षाद्यात्तस्य पुनरुक्तता 10 / व्याहतं यत्र पूर्वेण परं विहन्यते / यथा, कर्म चास्ति, फलं चास्ति, कर्ता न त्वस्ति कर्मणामित्यादि 11 / अयुक्तमनुपपत्तिक्षम यथा, तेषां कटतटभ्रष्टैर्गजानां मदबिन्दुभिरित्यादि 12 / क्रमभिन्नं यत्र क्रमो नाराध्यते, यथा, स्पर्शन रसन घ्राण चक्षुः श्रोत्राणामाः स्पर्श रस गन्ध रूप शब्दा इति वक्तव्ये स्पर्श रूपशब्द गन्ध रसा इति ब्रूयादित्यादि, 13 / वचनभिन्नं यत्र वचनव्यत्ययः, यथा वृक्षावेतौ पुष्पिताल (r) यथा (द्वा)10 वृक्षा ऋतौ पुष्पितः। . 8 // 410 //

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450