Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 412
________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 390 // १.६.४क्षेत्र, मूढनइयं सुयं कालियं तु न नया समोयरंति इह (आवश्यकनि०७६२)मित्यादि।महामतिनाप्युक्तम्, मूढनयं तु न संपई नयप्पमाणेऽवयारोउपक्रमः / से (विशेषावश्यक भा० 949) त्ति / गुणप्रमाणमपि जीवाजीवगुणभेदतो द्विधा प्रोक्तम् / तत्रास्य जीवोपयोगरूपत्वाज्जीवगुणप्रमाणे समवतारः, तस्मिन्नपिज्ञानदर्शनचारित्रभेदतस्त्र्यात्मकेऽस्य ज्ञानरूपतया ज्ञानप्रमाणेऽवतारः, तत्रापि प्रत्यक्षानु १.६समवतारः। मानोपमानागमभेदाच्चतुर्विधे प्रकृताध्ययनस्याप्तोपदेशरूपतयाऽऽगमेऽन्तर्भावः। तस्मिन्नपि लौकिक लोकोत्तरभेदभिन्ने सूत्रम् 531-533 परमगुरुप्रणीतत्वेन लोकोत्तरिके आत्मागमानन्तरागमपरम्परागमभेदतस्त्रिविधेऽप्यस्यसमवतारः ।सङ्ख्याप्रमाणेऽपिनामादि नामादि भेदभिन्ने प्रागुक्तपरिमाणसङ्ख्यायामस्यावतारः। वक्तव्यतायामपिस्वसमयवक्तव्यतायामिदूमवतरति / यत्रापि परोभयसमय- षड्भेदाः। वर्णनं क्रियते तत्रापि निश्चयत: स्वसमयवक्तव्यतैव, परोभयसमयोरपि सम्यग्दृष्टिपरिगृहीतत्वे स्वसमयत्वात् / सम्यग्दृष्टिहि . 1.6.5 काल, परसमयमपि विषयविभागेन योजयति नत्वेकान्तपक्षनिक्षेपेणेत्यत: सर्वोऽपितत्परिगृहीतः स्वसमय एव / अत एव परमार्थतः 1.6.6. भाव सर्वाध्ययनानामपिस्वसमयवक्तव्यतायामेवावतारः। तदुक्तम्, परसमओ उभयं वा सम्मद्दिहिस्स ससमओजेणं। तो सव्वऽज्झयणाई ससमयवत्तव्वनिययाई॥१॥ (विशेषावश्यक भा०९५३) एवं चतुर्विंशतिस्तवादिष्वपि वाच्यमित्यलमतिविस्तरेणेति समाप्त: समवतारः, तत्समर्थने च समाप्तं प्रथममुपक्रमद्वारम् / / 533 // अथ निक्षेपद्वारं निरूपयितुमाह ॥आचार्यप्रवरमलधारिश्रीहेमचन्द्रसूरिविरचितवृत्तियुतं श्रीअनुयोगद्वारसूत्रवृतौ प्रथममनुयोगद्वारमुपक्रमाख्यं समाप्तमिति॥ समवतारा:। // 390 // Oमूढनयिकं श्रुतं कालिकं तु न नयाः समवतरन्तीह। 0 मूढनयं तु न सम्प्रति नयप्रमाणावतारस्तस्य। 0 नयप्पमावआरो से। प्रागुक्ते। त्वेन। 0 परसमय उभयं वा सम्यग्दृष्टेः स्वसमयो येन / ततः सर्वाण्यध्ययनानि स्वसमयवक्तव्यतानियतानि॥१॥ 'तत्रापि' इत्यधिकम्। 9

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450