Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 425
________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। / / 403 // सूत्रम् 600 2.3 सूत्री कम्हा?, लाघवत्थं / इतो अत्थि ततिय अणुओगद्दारे अणुगमेत्ति, तहिं णिक्खित्ते इहं णिक्खित्ते भवति, इहं वा णिक्खित्ते तह [[2] निक्षेपः। णिक्खित्ते भवति, तम्हा इहण णिक्खिप्पड़, तहिं चेव निक्खिप्पिस्सइ / से तं निक्खेवे॥सूत्रम् 600 // // 150 // ) से किं तं सुत्तालावये त्यादि। अथ कोऽयं सूत्रालापकनिष्पन्नो निक्षेप:?, करोमि भदन्त! सामायिकमित्यादीनां सूत्रा लापकनिक्षेपः। लापकानां नाम स्थापनादिभेदभिन्नो यो न्यास: स सूत्रालापकनिष्पन्नो निक्षेप इति शेषः। इयाणिमित्यादि। स चेदानीं सूत्रालापकनिष्पन्नो निक्षेप एषयति, अवसर प्राप्तत्वादित्थमात्मानं प्रतिपादयितुंवाञ्छामुत्पादयति / स च प्राप्तलक्षणोऽपिप्राप्ततत्स्वरूपाभिधानसमयोऽपि न निक्षिप्यते, न सूत्रालापकनिक्षेपद्वारेणाभिधीयते / कस्मादित्याह- लाघवार्थम्। तदेव लाघवं ल दर्शयति, अस्ति, इतोऽग्रे तृतीयमनुयोगद्वारमनुगम इति, तत्र च निक्षिप्तः सूत्रालापकसमूह इह निक्षिप्तो भवति, इह वा निक्षिप्तस्तत्र निक्षिप्तो भवति तस्मादिह न निक्षिप्यते तत्रैव निक्षेप्स्यत इति / आह- यद्येवमत्रैव निक्षिप्यते न पुनस्तत्रेत्यपि कस्मान्नोच्यते? नैवम् / यत: सूत्रानुगम एव सूत्रमुच्चारयिष्यते, नात्र, न च सूत्रोच्चारणमन्तरेण तदालापकानां निक्षेपो युक्तः / ततो युक्तमुक्तं तस्मादिह न निक्षिप्यत इत्यादि। पुनरप्याह- यद्येवं किमर्थं सूत्रालापकनिक्षेपस्यात्रोपन्यासः / उच्यते, निक्षेपसाम्यमात्रादित्यलं विस्तरेण // निक्षेपलक्षणं द्वितीयमनुयोगद्वारं समाप्तम् // 600 // अथ तृतीयमनुयोगद्वारं निरूपयितुमाह ॥आचार्यप्रवरमलधारिश्रीहेमचन्द्रसूरिविरचितवृत्तियुतं श्रीअनुयोगद्वारसूत्रवृतौ द्वितीयमनुयोगद्वारं निक्षेपाख्यं समाप्तमिति // // 403 // ®दा। उत्थ। 0प।७५३४-६०० सूत्राणां स्थान एकमेव 150 सूत्राङ्कं वर्तते / O निक्षेप एष इत्यवसर /

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450