Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 415
________________ |[2] निक्षेपः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 393 // विंशतिस्तवादिश्रुतविशेषाणांसामान्यनामानि। तथाहि, सामायिकमध्ययनमुच्यते, तदेवाक्षीणं निगद्यते, इदमेवायः प्रतिपाद्यते, एतदेव क्षपणाभिधीयते। एवं चतुर्विंशतिस्तवादिष्वप्यभिधानीयम्॥५३५॥साम्प्रतमेतेषांचतुर्णामपि निक्षेपंप्रत्येकमभिधित्सुराह- से किं तं अज्झयणे, इत्यादि / नाम स्थापना द्रव्य भावभेदाच्चतुर्विधोऽध्ययनशब्दस्य निक्षेपः। तत्र नामादिविचारःसर्वोऽपि पूर्वोक्तद्रव्या(नामा)वश्यकानुसारेण वाच्यः॥५३६-५४५॥यावन्नोआगमतो भावाध्ययनेऽज्झप्पस्साणयणमित्यादि गाथा / व्याख्या अज्झप्पस्स आणयण मिह नैरुक्तेन विधिना प्राकृतस्वाभाव्याच्च पकार सकार आकार णकारलक्षणमध्यगतवर्णचतुष्टयलोपेऽज्झयणमिति भवति / अध्यात्म चेतः, तस्यानयनमध्ययनमुच्यत इति भावः। आनीयते च सामायिकाद्यध्ययनेन शोभनं चेतः। अस्मिन् सत्यशुभकर्मप्रबन्धविघटनात्, अत एवाह- कर्मणामुपचितानांप्रागुपनिबद्धानां यतोऽपचयो ह्रासोऽस्मिन्सति संपद्यते नवानां चानुपचयोऽबन्धो यतस्तस्मादिदं यथोक्तशब्दार्थोपत्तेरज्झयणं प्राकृतभाषायामिच्छन्तिसूरयः। संस्कृते त्विदमध्ययनमुच्यत इति।सामायिकादिकंचाध्ययनं ज्ञानक्रियासमुदायात्मकम् / ततश्चागमस्यैकदेशवृत्तित्वानोशब्दस्य च देशवचनत्वान्नोआगमतोऽध्ययनमिदमुक्तमिति गाथार्थः॥ से तमित्यादि निगमनत्रयम्॥५४६॥ उक्तमध्ययनमथाक्षीणनिक्षेपं विवक्षुराह से किं तं अज्झीणे?, 2 चउव्विहे पण्णत्ते, तंजहा- णामज्झीणे ठवणज्झीणे दव्वज्झीणे भावज्झीणे ॥सूत्रम् 547 // नामठवणाओपुव्वं वण्णियाओ॥सूत्रम् 548 // से किंतं दव्वझीणे?, 2 दुविहे पण्णत्ते, तंजहा- आगमतो य नोआगमतो य॥ सूत्रम् 549 // यथा (यदेव) हि। 0 निरुक्तविधिना। ©...रस्सकार...10 यने शोभनं। 7 शब्दार्थप्रतिपत्ते...। सूत्रम् 547-557 2.1 ओघ, 2.2 नाम, २.३सूत्रालापक निष्पन्नभेदाः। 2.1 ओघनिष्पत्रनिक्षेपेऽज्झीणपदस्य नामादि चतुर्निक्षेपाः।

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450