Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 414
________________ [2] निक्षेपः। |श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। ||392 // दव्वज्झयणे।सूत्रम् 541 // से किंतं भवियसरीरदव्वज्झयणे?, 2 जे जीवे जोणिजम्मणनिक्खंते इमेणंचेव आदत्तएणं सरीरसमुस्सएणं जिणदिटेणं भावेणं अज्झयणे त्ति पयं सेयंकाले सिक्खिस्सति न ताव सिक्खति, जहा को दिटुंतो? अयं घयकुंभे भविस्सति, अयं महुकुंभे भविस्सति सेतं भवियसरीरदव्वज्झयणे / / सूत्रम् 542 // ___ से किं तं जाणयसरीर भवियसरीरवइरित्ते दव्वज्झयणे?, 2 पत्तयपोत्थयलिहियं / से तं जाणयसरीर भवियसरीरवइरित्ते दव्वज्झयणे / सेतंणोआगमओ दव्वज्झयणे / सेतंदव्वज्झयणे।सूत्रम् 543 // से किं तं भावज्झयणे? दुविहे पण्णत्ते तंजहा-आगमतो य णोआगमतोय ॥सूत्रम् 544 // से किंतं आगमतो भावज्झयणे?, 2 जाणए उवउत्ते / सेतं आगमतो भावज्झयणे / / सूत्रम् 545 // से किंतं नोआगमतो भावज्झयणे?, 2 अज्झप्पस्साऽऽणयणं, कम्माणं अवचओ उवचिआणं / अणुवचओ अनवाणं, तम्हा अज्झयणमिच्छति // १२५॥से तंणोआगमतो भावज्झयणे / सेतं भावज्झयणे / सेतं अज्झयणे ॥सूत्रम् 546 // से किं तं निक्खेवे, इत्यादि / निक्षेप: पूर्वोक्तशब्दार्थ स्त्रिविधः प्रज्ञप्तः, तद्यथा, ओघनिष्पन्नइत्यादि। तत्रौघः, सामान्यमध्ययनादिकं श्रुताभिधानम्, तेन निष्पन्न ओघनिष्पन्नः। नाम, श्रुतस्यैव सामायिकादिविशेषाभिधानं तेन निष्पन्नो नामनिष्पन्नः। सूत्रालापकाः, करेमि भंते! सामाइयं मित्यादिकास्तैर्निष्पन्नः सूत्रालापकनिष्पन्नः॥५३४ // एतदेव भेदत्रयं विवरीषुराह-से किं तं ओहनिप्फण्णे, इत्यादि। ओघनिष्पन्नश्चतुर्विधः प्रज्ञप्तः, तद्यथा, अध्ययन मक्षीण मायः क्षपणाः। एतानि चत्वार्यपि सामायिकचतु सूत्रम् 534-546 2.1 ओघ, 2.2 नाम, २.३सूत्रालापक निष्पन्नभेदाः। 2.1 ओघनिष्पन्नेऽध्ययनपदस्य नामादि चतुर्निक्षेपाः। // 392 //

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450