________________ [2] निक्षेपः। |श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। ||392 // दव्वज्झयणे।सूत्रम् 541 // से किंतं भवियसरीरदव्वज्झयणे?, 2 जे जीवे जोणिजम्मणनिक्खंते इमेणंचेव आदत्तएणं सरीरसमुस्सएणं जिणदिटेणं भावेणं अज्झयणे त्ति पयं सेयंकाले सिक्खिस्सति न ताव सिक्खति, जहा को दिटुंतो? अयं घयकुंभे भविस्सति, अयं महुकुंभे भविस्सति सेतं भवियसरीरदव्वज्झयणे / / सूत्रम् 542 // ___ से किं तं जाणयसरीर भवियसरीरवइरित्ते दव्वज्झयणे?, 2 पत्तयपोत्थयलिहियं / से तं जाणयसरीर भवियसरीरवइरित्ते दव्वज्झयणे / सेतंणोआगमओ दव्वज्झयणे / सेतंदव्वज्झयणे।सूत्रम् 543 // से किं तं भावज्झयणे? दुविहे पण्णत्ते तंजहा-आगमतो य णोआगमतोय ॥सूत्रम् 544 // से किंतं आगमतो भावज्झयणे?, 2 जाणए उवउत्ते / सेतं आगमतो भावज्झयणे / / सूत्रम् 545 // से किंतं नोआगमतो भावज्झयणे?, 2 अज्झप्पस्साऽऽणयणं, कम्माणं अवचओ उवचिआणं / अणुवचओ अनवाणं, तम्हा अज्झयणमिच्छति // १२५॥से तंणोआगमतो भावज्झयणे / सेतं भावज्झयणे / सेतं अज्झयणे ॥सूत्रम् 546 // से किं तं निक्खेवे, इत्यादि / निक्षेप: पूर्वोक्तशब्दार्थ स्त्रिविधः प्रज्ञप्तः, तद्यथा, ओघनिष्पन्नइत्यादि। तत्रौघः, सामान्यमध्ययनादिकं श्रुताभिधानम्, तेन निष्पन्न ओघनिष्पन्नः। नाम, श्रुतस्यैव सामायिकादिविशेषाभिधानं तेन निष्पन्नो नामनिष्पन्नः। सूत्रालापकाः, करेमि भंते! सामाइयं मित्यादिकास्तैर्निष्पन्नः सूत्रालापकनिष्पन्नः॥५३४ // एतदेव भेदत्रयं विवरीषुराह-से किं तं ओहनिप्फण्णे, इत्यादि। ओघनिष्पन्नश्चतुर्विधः प्रज्ञप्तः, तद्यथा, अध्ययन मक्षीण मायः क्षपणाः। एतानि चत्वार्यपि सामायिकचतु सूत्रम् 534-546 2.1 ओघ, 2.2 नाम, २.३सूत्रालापक निष्पन्नभेदाः। 2.1 ओघनिष्पन्नेऽध्ययनपदस्य नामादि चतुर्निक्षेपाः। // 392 //