Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ [1] उपक्रमः। शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। | / / 388 // १.६समवतारः। तीतद्धाअणागतद्धाओ आयस० आयभावे० तदुभयसमोयारेणं सव्वद्धाए समोयरंति आयभावे य / सेतं कालसमोयारे // सूत्रम् 532 // से किंतंभावसमोयारे?, 2 दुविहे पण्णत्ते, तं०-आय० य तदुभयस० य / कोहे आय० आयभावेस०, तदु० माणे समो० आयभावे य। एवं माणे माया लोभे रागे मोहणिजे / अट्ठ कम्मपयडीओ आयसमोयारेणं आयभावे समोयरंति, तदुभयसमोयारेणं छविहे भावेसमोयरंति आयभावे य। एवं जीवेजीवस्थिकाए आयसमोयारेणं आयभावेसमोयरति, तदुभयसमोयारेणंसव्वदव्वेसुसमोयरति आयभावे य / एत्थ संगहणिगाहा- कोहे माणे माया लोभे रागे य मोहणिज्जे य। पगडी भावे जीवे जीवत्थिय सव्व दव्वा य॥ १२४॥से तंभावसमोयारे। सेतंसमोयारे।सेतं उवक्कमे ।सूत्रम् 533 / / ( // 149 // ) से किं तं खेत्तसमोआरे, इत्यादि। इह भरतादीनां लोकपर्यन्तानां क्षेत्रविभागानां यथापूर्वं लघुप्रमाणस्य यथोत्तरं वृद्धक्षेत्रे समवतारोभावनीयः / एवं कालसमवतारेऽपिसमयादेः कालविभागस्य लघुत्वादावलिकादौ बृहति कालविभागे समवतारः सुबोध एव / आत्मसमवतारस्तु सर्वत्र स्पष्ट एव॥५३१-३२॥अथ भावसमवतारं विवक्षुराह- से किं तं भाव समोयारेत्यादि। इहौदयिकभावरूपत्वात्क्रोधादयो भावसमवतारेऽधिकृताः। तत्राहङ्कारमन्तरेण कोपासम्भवान्मानवानेव किल कुप्यतीति कोपस्य माने समवतार उक्तः। क्षपणकालेच मानदलिकं मायायां प्रक्षिप्य क्षपयतीति मानस्य मायायांसमवतारः। मायादलिकमपि क्षपणकाले लोभे प्रक्षिप्य क्षपयतीति मायाया लोभे समवतारः / एवमन्यदपि कारणं परस्परान्तर्भावेऽभ्यूह्य सुधिया वाच्यम् / लोभात्मकत्वात्तु रागस्य, लोभोरागेसमवतरति / रागोऽपि मोहभेदत्वान्मोहे, मोहोऽपिकर्मप्रकारत्वादष्टसु 0 छब्बिहे भावे,' इत्यधिकम्। जीवत्थिकाय दव्वाय। 0 उवक्कम इति पढमंदार' मित्यधिकम्। 0 529-533 सूत्राणां स्थान एकमेव 149 सूत्राङ्कम् वर्तते। बृहत्क्षेत्रे। सूत्रम् 531-533 नामादि षड्भेदाः। 1.6.4 क्षेत्र, १.६.५काल, १.६.६.भाव समवताराः। // 34

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450