SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ [1] उपक्रमः। शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। | / / 388 // १.६समवतारः। तीतद्धाअणागतद्धाओ आयस० आयभावे० तदुभयसमोयारेणं सव्वद्धाए समोयरंति आयभावे य / सेतं कालसमोयारे // सूत्रम् 532 // से किंतंभावसमोयारे?, 2 दुविहे पण्णत्ते, तं०-आय० य तदुभयस० य / कोहे आय० आयभावेस०, तदु० माणे समो० आयभावे य। एवं माणे माया लोभे रागे मोहणिजे / अट्ठ कम्मपयडीओ आयसमोयारेणं आयभावे समोयरंति, तदुभयसमोयारेणं छविहे भावेसमोयरंति आयभावे य। एवं जीवेजीवस्थिकाए आयसमोयारेणं आयभावेसमोयरति, तदुभयसमोयारेणंसव्वदव्वेसुसमोयरति आयभावे य / एत्थ संगहणिगाहा- कोहे माणे माया लोभे रागे य मोहणिज्जे य। पगडी भावे जीवे जीवत्थिय सव्व दव्वा य॥ १२४॥से तंभावसमोयारे। सेतंसमोयारे।सेतं उवक्कमे ।सूत्रम् 533 / / ( // 149 // ) से किं तं खेत्तसमोआरे, इत्यादि। इह भरतादीनां लोकपर्यन्तानां क्षेत्रविभागानां यथापूर्वं लघुप्रमाणस्य यथोत्तरं वृद्धक्षेत्रे समवतारोभावनीयः / एवं कालसमवतारेऽपिसमयादेः कालविभागस्य लघुत्वादावलिकादौ बृहति कालविभागे समवतारः सुबोध एव / आत्मसमवतारस्तु सर्वत्र स्पष्ट एव॥५३१-३२॥अथ भावसमवतारं विवक्षुराह- से किं तं भाव समोयारेत्यादि। इहौदयिकभावरूपत्वात्क्रोधादयो भावसमवतारेऽधिकृताः। तत्राहङ्कारमन्तरेण कोपासम्भवान्मानवानेव किल कुप्यतीति कोपस्य माने समवतार उक्तः। क्षपणकालेच मानदलिकं मायायां प्रक्षिप्य क्षपयतीति मानस्य मायायांसमवतारः। मायादलिकमपि क्षपणकाले लोभे प्रक्षिप्य क्षपयतीति मायाया लोभे समवतारः / एवमन्यदपि कारणं परस्परान्तर्भावेऽभ्यूह्य सुधिया वाच्यम् / लोभात्मकत्वात्तु रागस्य, लोभोरागेसमवतरति / रागोऽपि मोहभेदत्वान्मोहे, मोहोऽपिकर्मप्रकारत्वादष्टसु 0 छब्बिहे भावे,' इत्यधिकम्। जीवत्थिकाय दव्वाय। 0 उवक्कम इति पढमंदार' मित्यधिकम्। 0 529-533 सूत्राणां स्थान एकमेव 149 सूत्राङ्कम् वर्तते। बृहत्क्षेत्रे। सूत्रम् 531-533 नामादि षड्भेदाः। 1.6.4 क्षेत्र, १.६.५काल, १.६.६.भाव समवताराः। // 34
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy