________________ [1] उपक्रमः। शा० उपक्रमः। १.६समवतारः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्र- | सूरि वृत्तियुतम्। / / 389 // कर्मप्रकृतिषु, कर्मप्रकृतयोऽप्यौदयिकौपशमिकादिभाववृत्तित्वाट्पट्सु भावेषु / भावा अपि जीवाश्रितत्वाज्जीवे, जीवोऽपि जीवास्तिकायभेदत्वान्जीवास्तिकाये,जीवास्तिकायोऽपि द्रव्यभेदत्वात्समस्तद्रव्यसमुदाये समवतरतीति, तदेष भावसमवतारो निरूपितः॥५३३॥अत्र च प्रस्तुत आवश्यके विचार्यमाणे सामायिकाद्यध्ययनमपि व्याख्येयत्वेन प्रस्तुतत्वात्पूर्वोक्तेष्वानुपूर्व्यादिभेदेषु क्व समवतरतीति निरूपणीयमेव, शास्त्रकारप्रवृत्तेरन्यत्र तथैव दर्शनात्, तच्च सुखावसेयत्वादिकारणात्सूत्रे न निरूपितम्, सोपयोगत्वात्स्थानाशून्यार्थं किश्चिद्वयमेव निरूपयामः। तत्र सामायिकंचतुर्विंशतिस्तव इत्याधुत्कीर्तनविषयत्वा सामायिकाध्ययनमुत्कीर्तनानुपूर्त्यां समवतरति / तथा गणनानुपूर्त्यांच, तथाहि, पूर्व्यानुपूर्व्या गण्यमानमिदंप्रथमम्, पश्चानुपूर्व्या तु षष्ठमनानुपूर्व्या तुद्व्यादिस्थानवृत्तित्वादनियतमिति प्रागेवोक्तम् / नाम्नि चौदयिकादिभावभेदात्षण्णाम प्रागुक्तम् / तत्र सामायिकाध्ययनं श्रुतज्ञानरूपत्वेन क्षायोपशमिकभाववृत्तित्वात्क्षायोपशमिकभावनाम्निसमवतरति / आह च भाष्यकारः, छविहनामे भावे खओवसमिए सुयं समोयरइ / जंसुयनाणावरणक्खओवसमज तयं सव्वं // 1 // (विशेषावश्यक भा० 945) प्रमाणे च द्रव्यादिभेदैः प्राग्निीते जीवभावरूपत्वाद्भावप्रमाण इदं समवतरतीति / उक्तं च दव्वाइचउब्भेयं पमीयए जेणं तं पमाणंति। इणमज्झयणं भावोत्ति भावमाणे समोयरइ॥१॥(विशेषावश्यक भा० 946) भावप्रमाणंच गुण नय सङ्ख्याभेदतस्त्रिधाप्रोक्तम् / तत्रास्य गुणसङ्ख्याप्रमाणयोरेवावतारः। नयप्रमाणे तु यद्यपि आसज्ज उ सोयारं नए नयविसारओ बूया (आवश्यक नि०७६१) इत्यादिवचनात्कश्चिन्नयसमवतार उक्तः, तथापि साम्प्रतं तथाविधनयविचाराभावाद्वस्तुवृत्त्यानवतार एव / यत इदमप्युक्तम् क्षायोपशमिकभावरूपत्वात् / स्थानाशून्यत्वार्थं / एमपि। षड्विधनाम्नि भावे क्षायोपशमिके श्रुतं समवतरति / यस्मात् श्रुतज्ञानावरणक्षयोपशमजं तकत् सर्वम् // 1 // यं। 0 द्रव्यादिचतुर्भेदं प्रमीयते येन तत्प्रमाणमिति / इदमध्ययनं भाव इति भावप्रमाणे समवतरति // 1 // भाव(प)माणे। आसाद्य तु श्रोतारं नयान् नयविशारदो ब्रूयात्। 0 क्वचि। सूत्रम् 531-533 नामादि षइभेदाः। १.६.४क्षेत्र, १.६.५काल, १.६.६.भाव समवताराः।