SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 390 // १.६.४क्षेत्र, मूढनइयं सुयं कालियं तु न नया समोयरंति इह (आवश्यकनि०७६२)मित्यादि।महामतिनाप्युक्तम्, मूढनयं तु न संपई नयप्पमाणेऽवयारोउपक्रमः / से (विशेषावश्यक भा० 949) त्ति / गुणप्रमाणमपि जीवाजीवगुणभेदतो द्विधा प्रोक्तम् / तत्रास्य जीवोपयोगरूपत्वाज्जीवगुणप्रमाणे समवतारः, तस्मिन्नपिज्ञानदर्शनचारित्रभेदतस्त्र्यात्मकेऽस्य ज्ञानरूपतया ज्ञानप्रमाणेऽवतारः, तत्रापि प्रत्यक्षानु १.६समवतारः। मानोपमानागमभेदाच्चतुर्विधे प्रकृताध्ययनस्याप्तोपदेशरूपतयाऽऽगमेऽन्तर्भावः। तस्मिन्नपि लौकिक लोकोत्तरभेदभिन्ने सूत्रम् 531-533 परमगुरुप्रणीतत्वेन लोकोत्तरिके आत्मागमानन्तरागमपरम्परागमभेदतस्त्रिविधेऽप्यस्यसमवतारः ।सङ्ख्याप्रमाणेऽपिनामादि नामादि भेदभिन्ने प्रागुक्तपरिमाणसङ्ख्यायामस्यावतारः। वक्तव्यतायामपिस्वसमयवक्तव्यतायामिदूमवतरति / यत्रापि परोभयसमय- षड्भेदाः। वर्णनं क्रियते तत्रापि निश्चयत: स्वसमयवक्तव्यतैव, परोभयसमयोरपि सम्यग्दृष्टिपरिगृहीतत्वे स्वसमयत्वात् / सम्यग्दृष्टिहि . 1.6.5 काल, परसमयमपि विषयविभागेन योजयति नत्वेकान्तपक्षनिक्षेपेणेत्यत: सर्वोऽपितत्परिगृहीतः स्वसमय एव / अत एव परमार्थतः 1.6.6. भाव सर्वाध्ययनानामपिस्वसमयवक्तव्यतायामेवावतारः। तदुक्तम्, परसमओ उभयं वा सम्मद्दिहिस्स ससमओजेणं। तो सव्वऽज्झयणाई ससमयवत्तव्वनिययाई॥१॥ (विशेषावश्यक भा०९५३) एवं चतुर्विंशतिस्तवादिष्वपि वाच्यमित्यलमतिविस्तरेणेति समाप्त: समवतारः, तत्समर्थने च समाप्तं प्रथममुपक्रमद्वारम् / / 533 // अथ निक्षेपद्वारं निरूपयितुमाह ॥आचार्यप्रवरमलधारिश्रीहेमचन्द्रसूरिविरचितवृत्तियुतं श्रीअनुयोगद्वारसूत्रवृतौ प्रथममनुयोगद्वारमुपक्रमाख्यं समाप्तमिति॥ समवतारा:। // 390 // Oमूढनयिकं श्रुतं कालिकं तु न नयाः समवतरन्तीह। 0 मूढनयं तु न सम्प्रति नयप्रमाणावतारस्तस्य। 0 नयप्पमावआरो से। प्रागुक्ते। त्वेन। 0 परसमय उभयं वा सम्यग्दृष्टेः स्वसमयो येन / ततः सर्वाण्यध्ययनानि स्वसमयवक्तव्यतानियतानि॥१॥ 'तत्रापि' इत्यधिकम्। 9
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy