SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 387 // [[1] उपक्रमः। शा० उपक्रमः। १.६समवतारः। षोडशिकायाम्, षोडशिकापि द्वात्रिंशत्पलमानायामष्टभागिकायाम्, अष्टभागिकापि चतुःषष्टिपलमानायां चतुर्भागिकायाम्, चतुर्भागिकाप्यष्टाविंशत्यधिकशतपलमानायामर्द्धमाणिकायाम्, एषापि षट्पञ्चाशदधिकपलशतद्वयमानायां माणिकायां समवतरति। आत्मसमवतारस्तु सर्वत्र प्रतीत एव / समाप्तो द्रव्यसमवतारः॥५३०॥ अथ क्षेत्रसमवतारं बिभणिषुराह से किंतंखेत्तसमोयारे?, 2 दुविहे पं०, तं०- आयसमोयारे य तदुभयसमोयारे य, भरहे वासे आयसमोयारेणं आयभावेसमोयरति, तदुभयसमोयारेणं जंबुद्दीवेसमो० आयभावे य / जंबुद्दीवे आयसमो० आयभावेसमोयरति, तदुभयसमोयारेणं तिरियलोए समोयरति आयभावे य / तिरियलोए आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं लोए समोयरति आयभावे य। लोए आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं अलोए समोयरति आयभावे य' से तंखेत्तसमोयारे। सूत्रम् 531 // से किं तं कालसमोयारे?, 2 दुविहे पण्णत्ते, तंजहा- आयसमोयारे यं तदुभयसमोयारे य। समए आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं आवलियाए समोयरति आयभावे य। एवंआणापाणू थोवे लेवे मुहुत्ते अहोरत्ते पक्खे मासे ऊऊ अयणे संवच्छरे जुगेवाससते वाससहस्से वाससतसहस्से पुव्वंगे पुव्वे तुडियंगे तुडिए अडडंगे अडडे, अववंगे अववे, हूहूयंगे हूहुए, उप्पलंगे उप्पले, पउमंगे पउमे, णलिणंगे णलिणे, अथिनिउरंगे अथिनिउरे, अउयंगे अउए, णउयंगे नउए, पउयंगे पउए, चूलियंगे चूलिया, सीसपहेलियंगे सीसपहेलिया, पलिओवमे। सागरोवमे आयसमोयारेणं आयभावे स० तदुभयसमोयारेणं ओसप्पिणी उस्सप्पिणीसुसमोयरति आयभावे य / ओसप्पिणी उस्सप्पिणीओआयसमोयारेणं आयभावे०, तदुभयस० पोग्गलपरियट्टेसमो० आयभावे य। पोग्गलपरियट्टे आयसमोयारेणं आयभावे समोयरति तदुभयस० तीतद्धाअणागतद्धासु समोयरति आयभावे य। 0'लोए...आयभावे य' इत्यादिनि पदानि न वर्तन्ते, प्रत्यन्तरे वर्तन्तेऽपि / 0 एवमाणापाणू। 0च्छ। सूत्रम् 531-533 नामादि षड्भेदाः। 1.6.4 क्षेत्र, 1.6.5 काल, १.६.६.भाव समवतारा:। 88888888888888888888888888888888888888888888888880 // 387 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy