Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 411
________________ [1] उपक्रमः। शा० उपक्रमः। १.६समवतारः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्र- | सूरि वृत्तियुतम्। / / 389 // कर्मप्रकृतिषु, कर्मप्रकृतयोऽप्यौदयिकौपशमिकादिभाववृत्तित्वाट्पट्सु भावेषु / भावा अपि जीवाश्रितत्वाज्जीवे, जीवोऽपि जीवास्तिकायभेदत्वान्जीवास्तिकाये,जीवास्तिकायोऽपि द्रव्यभेदत्वात्समस्तद्रव्यसमुदाये समवतरतीति, तदेष भावसमवतारो निरूपितः॥५३३॥अत्र च प्रस्तुत आवश्यके विचार्यमाणे सामायिकाद्यध्ययनमपि व्याख्येयत्वेन प्रस्तुतत्वात्पूर्वोक्तेष्वानुपूर्व्यादिभेदेषु क्व समवतरतीति निरूपणीयमेव, शास्त्रकारप्रवृत्तेरन्यत्र तथैव दर्शनात्, तच्च सुखावसेयत्वादिकारणात्सूत्रे न निरूपितम्, सोपयोगत्वात्स्थानाशून्यार्थं किश्चिद्वयमेव निरूपयामः। तत्र सामायिकंचतुर्विंशतिस्तव इत्याधुत्कीर्तनविषयत्वा सामायिकाध्ययनमुत्कीर्तनानुपूर्त्यां समवतरति / तथा गणनानुपूर्त्यांच, तथाहि, पूर्व्यानुपूर्व्या गण्यमानमिदंप्रथमम्, पश्चानुपूर्व्या तु षष्ठमनानुपूर्व्या तुद्व्यादिस्थानवृत्तित्वादनियतमिति प्रागेवोक्तम् / नाम्नि चौदयिकादिभावभेदात्षण्णाम प्रागुक्तम् / तत्र सामायिकाध्ययनं श्रुतज्ञानरूपत्वेन क्षायोपशमिकभाववृत्तित्वात्क्षायोपशमिकभावनाम्निसमवतरति / आह च भाष्यकारः, छविहनामे भावे खओवसमिए सुयं समोयरइ / जंसुयनाणावरणक्खओवसमज तयं सव्वं // 1 // (विशेषावश्यक भा० 945) प्रमाणे च द्रव्यादिभेदैः प्राग्निीते जीवभावरूपत्वाद्भावप्रमाण इदं समवतरतीति / उक्तं च दव्वाइचउब्भेयं पमीयए जेणं तं पमाणंति। इणमज्झयणं भावोत्ति भावमाणे समोयरइ॥१॥(विशेषावश्यक भा० 946) भावप्रमाणंच गुण नय सङ्ख्याभेदतस्त्रिधाप्रोक्तम् / तत्रास्य गुणसङ्ख्याप्रमाणयोरेवावतारः। नयप्रमाणे तु यद्यपि आसज्ज उ सोयारं नए नयविसारओ बूया (आवश्यक नि०७६१) इत्यादिवचनात्कश्चिन्नयसमवतार उक्तः, तथापि साम्प्रतं तथाविधनयविचाराभावाद्वस्तुवृत्त्यानवतार एव / यत इदमप्युक्तम् क्षायोपशमिकभावरूपत्वात् / स्थानाशून्यत्वार्थं / एमपि। षड्विधनाम्नि भावे क्षायोपशमिके श्रुतं समवतरति / यस्मात् श्रुतज्ञानावरणक्षयोपशमजं तकत् सर्वम् // 1 // यं। 0 द्रव्यादिचतुर्भेदं प्रमीयते येन तत्प्रमाणमिति / इदमध्ययनं भाव इति भावप्रमाणे समवतरति // 1 // भाव(प)माणे। आसाद्य तु श्रोतारं नयान् नयविशारदो ब्रूयात्। 0 क्वचि। सूत्रम् 531-533 नामादि षइभेदाः। १.६.४क्षेत्र, १.६.५काल, १.६.६.भाव समवताराः।

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450