Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 343 // द्रव्यादिचतुर्भेदाः तस्मान्नैकान्तेनापौरुषेयमागमवचः, ताल्वादिव्यापाराभिव्यङ्गयत्वाद्देवदत्तादिवाक्यवदित्याद्यत्र बहु वक्तव्यं तत्तु नोच्यते [2] उपक्रमः। स्थानान्तरनिर्णीतत्वादिति / से तं लोगुत्तरिए, इत्यादि निगमनत्रयम्॥ 470 // उक्तं ज्ञानगुणप्रमाणमथ दर्शनगुणप्रमाणमाह शा० उपक्रमः। |1.3 प्रमाणम्। से किं तं दंसणगुणप्पमाणे?, 2 चउव्विहे पण्णत्ते, तंजहा- चक्खुदसणगुणप्पमाणे अचक्खुदंसणगुणप्पमाणे ओहिदंसणगुणप्पमाणे केवलदसणगुणप्पमाणे य / चक्खुदंसणं चक्खुदंसणिस्स घड पड कडरधादिएसु दुव्वेसु, अचक्खुदंसणं अचक्खुदंसणिस्स आयभावे, ओहिदंसणं ओहिदंसणिस्स सव्वरूविदव्वेहि न पुण सव्वपज्जवेहिं केवलदसणं केवलदंसणिस्स सव्वदव्वेहि सव्वपज्जवेहि य, सेतंदसणगुणप्पमाणे॥सूत्रम् 471 // से किं तं दसणगुणप्पमाणे, इत्यादि / दर्शनावरणकर्मक्षयोपशमादिजं सामान्यमात्रग्रहणं दर्शनमिति / उक्तं च ज सामन्नग्गहणं भावाणं नेय कुटुमागारं / अविसेसिऊण अत्थे दंसणमिइ वुच्चए समए॥१॥ तदेवात्मनो गुणः स एव प्रमाणं दर्शनगुणप्रमाणम् / इदं / चक्षुर्दर्शनादिभेदाच्चतुर्विधम् / तत्र भावचक्षुरिन्द्रियावरणक्षयोपशमाहव्येन्द्रियानुपघाताच्च चक्षुर्दर्शनिनश्चक्षुर्दर्शनलब्धिमतो दर्शनगुणजीवस्य घटादिषु द्रव्येषु चक्षुषो दर्शनं चक्षुर्दर्शनम्, भवतीति क्रियाध्याहारः। सामान्यविषयत्वेऽपिचास्य यद्घटादिविशेषाभि निरूपणम्। धानं तत्सामान्यविशेषयोः कथञ्चिदभेदादेकान्तेन विशेषेभ्यो व्यतिरिक्तस्य सामान्यस्याग्रहणख्यापनार्थम् / उक्तं च निर्विशेष विशेषाणां, ग्रहो दर्शनमुच्यते, इत्यादि।चक्षुर्वर्जशेषेन्द्रियचतुष्टयं मनश्चाचक्षुरुच्यते, तस्य दर्शनमचक्षुर्दर्शनम् / तदपि भावाचक्षुरिन्द्रियावरणक्षयोपशमाहव्येन्द्रियानुपघाताच्चा चक्षुर्दशनिनः, अचक्षुर्दर्शनलब्धिमतो जीवस्यात्मभावे भवति। आत्मनि जीवे, भावः संश्लिष्टतया सम्बन्धः, विषयस्य घटादेरिति गम्यते, तस्मिन्सतीदं प्रादुरस्तीत्यर्थः / इदमुक्तं भवति, चक्षुरप्राप्यकारि य' न वर्तते। (c) हाइ। 0 सु। यत्सामान्यग्रहणं भावानां नैव कृत्वाऽऽकारम् / अविशेषयित्वाऽर्थान् दर्शनमित्युच्यते समये // 1 // 7 प्रादुर्भवती...। सूत्रम् 471 1.3.4 भावप्रमाणम्। 1.3.4.1 गुण प्र०। |1.34.1.1 जीवगुण प्र०। 1.3.4.1.1.2 भावप्रमाण // 343 //

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450