Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 377 // योगच्छेदप्रतिभागाः। तेच निगोदादीनां संज्ञिपञ्चेन्द्रियपर्यन्तानांजीवानामाश्रिता जघन्यादिभेदभिन्ना असङ्खयेया मन्तव्याः 9 दुण्ह य समाण समयत्ति, द्वयोश्चसमयोरुत्सर्पिण्यवसर्पिणीकालस्वरूपयो:समया असङ्खयेयस्वरूपा:१०। एवमेते प्रत्येकमसङ्खयेयस्वरूपा दश प्रक्षेपाः पूर्वोक्ते वारत्रयवर्गिते राशौ प्रक्षिप्यन्ते / इत्थं च यो राशिः पिण्डितः सम्पद्यते स पुनरपि पूर्ववद्वारत्रयं वय॑ते, ततश्चैकस्मिनूपे पातित उत्कृष्टासङ्खयेयासङ्खयेयकं भवति ॥५१४॥उक्तं नवविधमप्यसङ्खयेयकम्, साम्प्रतं प्रागुद्दिष्टमष्टविधमनन्तकं निरूपयितुमाहू जहण्णयं परित्ताणतय केत्तियं होति?, जहण्णयं असंखेज्जासंखेजयंजहण्णयअसंखेज्जासेखंजयमेत्ताणंरासीणं अण्णमण्णब्भासो पडिपुण्णो जहण्णयं परित्ताणतयं होति, अहवा उक्कोसए असंखेल्जासंखेन्जए रूवं पक्खित्तं जहण्णयं परित्ताणतयं होइ, तेण परं अजहण्णमणुक्कोसयाइंठाणाडूंजाव उक्कोसयं परित्ताणतयंण पावइ ।सूत्रम् 515 // ___ उक्कोसयं परित्ताणतयं केत्तियं होइ?, जहण्णयं परित्ताणतयं जहण्णयपरित्ताणतयमेत्ताणं रासीणं अण्णमण्णब्भासो रूवूणो उक्कोसयं परित्ताणतयं होइ, अहव हण्णयं जुत्ताणतयं रूवूणं उक्कोसयं परित्ताणतयं होइ।सूत्रम् 516 / / जहण्णयंजुत्ताणतयं केत्तियं होति ?, जहण्णयं परित्ताणतयं जहण्णयपरित्ताणतयमेत्ताणं रासीणं अण्णमण्णब्भासो पडिपुण्णो जहण्णयं जुत्ताणतयं होइ, अहवा उक्कोसए परित्ताणंतए रूवं पक्खित्तं जहन्नयं जुत्ताणतयं होइ, अभवसिद्धियावि तेत्तिया चेव, तेण परं अजहण्णमणुक्कोसयाई ठाणाईजाव उक्कोसयं जुत्ताणतयंण पावति // सूत्रम् 517 // उक्कोसयं जुत्ताणतयं केत्तियं होति?, जहण्णएणं जुत्ताणंतएणं अभवसिद्धिया गुणिता अण्णमण्णब्भासो रूवूणो उक्कोसयं 0 केवइअं' 1 0 इमे द्वे पदे नस्तः। 0 तत्तिया होइ तेण...1 0या। [1] उपक्रमः। शा० उपक्रमः। 1.3 प्रमाणम्। द्रव्यादिचतुर्भेदाः सूत्रम् 515-520 1.3.4 भावप्रमाणम्। 1.3.4.1 गुण प्र०। 1.3.4.1.3 सहयाभावप्रमाणम्। अष्टानां मध्ये 1.3.4.1.3.7 गणनासया भा०प्र०॥ अष्टविधानन्तकम्। भावशयः। // 377 //

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450