Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 405
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 383 // व्यतामिच्छन्ति, नास्ति परसमयवक्तव्यतेति मन्यन्ते / कस्मादित्याह- यस्मात्परसमयोऽनर्थ इत्यादि / इत्थं चेह योजना कार्या, [2] उपक्रमः। शा० उपक्रमः। नास्ति परसमयवक्तव्यता, परसमयस्यानर्थत्वादित्यादि।अनर्थत्वं परसमयस्य नास्त्येवात्मे'त्यनर्थप्रतिपादकत्वादात्मनास्ति १.४वक्तव्यता। त्वस्य चानर्थत्वम्, आत्माभावे तत्प्रतिषेधानुपपत्तेः / उक्तं च जो चिंतइ सरीरे नत्थि अहं स इव(इध) होइ जीवोत्ति / न हु जीवंमि असंते संसयउप्पायओ अण्णो॥१॥ इत्याद्यन्यदप्यभ्यूह्यम् / अहेतुत्वं च परसमयस्य हेत्वाभासबलेन प्रवृत्तेः / यथा नास्त्येवात्माऽत्यन्तानुपलब्धेः, हेत्वाभासश्चायं ज्ञानादेस्तद्गुणस्योपलब्धेः / उक्तं च नाणाईण गुणाणं अणुभवओ होइ जंतुणो सत्ता। जह रूवाइगुणाणं उवलंभाओ घडाईण॥१॥मित्यादि प्रागेवोक्तमिति / असद्भावत्वं चैकान्तक्षणभङ्गाद्यसद्भूतार्थाभिधायकत्वादेकान्तक्षणभङ्गादेश्चासद्भूतत्वंयुक्तिविरोधात्तथाहि धम्माऽधम्मुवएसो कयाऽकयं परभवाऽऽय गमणंच। सव्वावि हुलोयठिई न घडइ एगंतखणियम्मी॥१॥त्यादि। अक्रियात्वं चैकान्तशून्यताप्रतिपादनात्, सर्वशून्यतायांच क्रियावतोऽभावेन क्रियाया / असम्भवात्, उक्तं च सव्वं सुन्नंति जयं पडिवन्नं जेहि तेऽवि वत्तव्वा / सुन्नाभिहाणकिरिया वत्तुरभावेण कह घडई?॥१॥ इत्यादि। उन्मार्गत्वं परस्परविरोध(धात् स्थाण्वाद्याकुलत्वात्तथाहि न हिंस्यात् सर्वभूतानि, साणि स्थावराणि च / आत्मवत्सर्वभूतानि, यः पश्यति स धार्मिकः॥१॥ इत्याद्यभिधाय पुनरपि षट् सहस्राणि युज्यन्ते, पशूनां मध्यमेऽहनि। अश्वमेधस्य वचनान्न्यूनानि पशुभिस्त्रिभिः॥१॥ इत्यादि प्रतिपादयन्तीति। अनुपदेशत्वं चैकान्तक्षणभङ्गादिवादिनामहितेऽपि प्रवर्तकत्वात्तदुक्तम्, सर्वं आत्मनो। 0 यश्चिन्तयति शरीरे नास्म्यहं स एव भवति जीव इति / नैव जीवेऽसति संशयोत्पादकोऽन्यः॥१॥0ते। 0 ज्ञानादीनां गुणानामनुभवाज्जन्तोः // 383 // सत्ता। यथा रूपादिगुणानामुपलम्भाद् घटादीनाम् // 2 // 7 धर्माधर्मोपदेशः कृताकृतं परभवगमनादिकं च। सर्वाऽपि लोकस्थितिर्न घटत एकान्तक्षणिके॥१॥ 0 सर्व शून्यं जगदिति प्रतिपन्नं यैस्तेऽपि वक्तव्याः / शून्याभिधानक्रिया कर्तुरभावे कथं घटते? // 1 // 7 स्थावराणि चराणि। सूत्रम् 521-525 स्वसमयपरसमयोभयवक्तव्यता नयापेक्षया विभजनञ्च।

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450