Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 406
________________ श्रीअनुयोग श्रीहेमचन्द्रसूरिवृत्तियुतम्। / / 384 // क्षणिकमित्येतद्, ज्ञात्वा को न प्रवर्तते? | विषयादौ विपाको मे, न भावीति विनिश्चयाद् // 1 // इत्यादि। यतश्चैवं ततो मिथ्यादर्शनम्, ततश्च मिथ्यादर्शनमितिकृत्वा नास्ति परसमयवक्तव्यतेति वर्तते / एवं सावयादिसमयानामप्यनर्थत्वादियोजना स्वबुद्ध्या कार्येति / तस्मात्सर्वा स्वसमयवक्तव्यतैव / लोके प्रसिद्धानपि परसमयान्स्यात्पदलाञ्छननिरपेक्षतया दुर्नयत्वादसत्त्वेनैते नयाः प्रतिपद्यन्त इति भावः / स्यात्पदलाञ्छनसापेक्षतायां तु स्वसमयवक्तव्यतान्तर्भाव एव / प्रोक्तं च महामतिना नयास्तव स्यात्पदलाञ्छना इमे, रसोपदिग्धा इव लोहधातवः / भवन्त्यभिप्रेतगुणा यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः॥१॥(बृहत्स्वयंभू०) इत्यादि। सेयं वक्तव्यतेति निगमनम् // वक्तव्यता समाप्ता॥५२५॥ साम्प्रतमर्थाधिकारावसरः, [1] उपक्रमः। शा० उपक्रमः। १.५अर्थाधिकारः। सूत्रम् 526 |1.5 अर्था[धिकारः। ॥अथोपक्रमानुयोगद्वारे अर्थाधिकाराख्यं पञ्चमप्रतिद्वारम्॥ से किंतं अत्थाहिगारे?,२ जो जस्स अज्झयणस्स अत्थाहिगारो, तंजहा-सावज्जजोगविर ती १उक्त्तिण 2 गुणवओय पडिवत्ती २।खलियस्स निंदणा 4 वणतिगिच्छ 5 गुणधारणा ६चेव॥१२३॥सेतं अत्थाहिगारे॥सूत्रम् 526 // // 148 // ) तत्र यो यस्य सामायिकाद्यध्ययनस्यात्मीयोऽर्थस्तदुत्कीर्तनमर्थाधिकारस्य विषयः। तच्च सावज्जजोगविरतीत्यादिगाथावसरे / प्रागेव कृतमिति नपुनःप्रतन्यत इति ।वक्तव्यतार्थाधिकारयोस्त्वयं भेदः, अर्थाधिकारोऽध्ययन आदिपदादारभ्य सर्वपदेष्वनुवर्तते, पुद्गलास्तिकाये प्रतिपरमाणु मूर्तत्ववत्, वक्तव्यता तु देशादिनियतेति // 526 // अथ समवतारं निरूपयितुमाह // 384 // ञ्छिता। 0 विभो' (प्र०)। 0 विद्धा पा० /

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450