Book Title: Anuyogdwar Sutram
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ शा० उपक्रमः। 1.3 प्रमाणम्। श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 378 // सूत्रम् 515-520 1.3.4 भावप्रमाणम्। 1.3.4.1 गुण प्र०॥ 1.3.4.1.3 जुत्ताणतयं होइ, अहवा जहण्णूयं अणंताणतयं रूवूणं उक्कोसयं जुत्ताणतयं होइ॥सूत्रम् 518 // |[1] उपक्रमः। जहण्णयं अणंताणतयं केत्तियं होति? जहण्णएणं जुत्ताणंतएणं अभवसिद्धिया गुणिया अण्णमण्णन्भासो पडिपुण्णो जहण्णयं अणंताणतयं होइ, अहवा उक्कोसए जुत्ताणतए रूवं पक्खित्तं जहण्णयं अणंताणतयं होति, तेण परं अजहण्णमणुक्कोसयाई ठाणाई। द्रव्यादिचतुर्भेदाः से तंगणणासंखा।सूत्रम् 519 // से किंतंभावसंखा?, 2 जे इमे जीवा संखगडूनामगोत्ताईकम्माइंवेदेति / सेतं भावसंखा, से तंसंखापमाणे, सेतंभावपमाणे, सेतं पमाणे।पमाणेत्ति पयं समत्तं // सूत्रम् 520 / / ( // 146 // ) जहन्नयं परत्ताणतयमित्यादि भावितार्थमेव / नवरं परिपूर्ण इति रूपंन पात्यत इत्यर्थः / तेण परमित्यादिगतार्थमेव॥५१४॥ उक्कोसयं परित्ताणतयमित्यादि। जघन्यपरीतानन्तके यावन्ति रूपाणि भवन्ति तावत्सङ्ख्यानां राशीनां प्रत्येकं जघन्यपरीता- सङ्ख्यानन्तकप्रमाणानांपूर्ववदन्योऽन्याभ्यासे रूपोनमुत्कृष्टंपरीतानन्तकं भवति। अहवा जहण्णयं जुत्ताणतयमित्यादि स्पष्टम्॥५१६॥ अष्टानां मध्ये जहण्णयं जुत्ताणतयं केत्तियमित्यादि व्याख्यातार्थमेव / अहवा उक्कोसए परित्ताणतए, इत्यादि सुबोधम् / जघन्ये च युक्तानन्तके | गणनासङ्ख्या यावन्ति रूपाणि भवन्ति, अभवसिद्धिका अपि जीवा: केवलिना तावन्त एव दृष्टाः, तेण परमित्यादि कण्ठ्यम् // 517 // उक्कोसयं जुत्ताणतयं केत्तियमित्यादि। जघन्येन युक्तानन्तकेनाभव्यराशिर्गुणितो रूपोन: सन्नुत्कृष्टं युक्तानन्तकं भवति, तेन तु रूपेण सह जघन्यमनन्तानन्तकं सम्पद्यतेऽत एवाह-अहवा जहण्णयं अणंताणतयमित्यादिगतार्थम् // 518 // जहण्णयं अणंताणतयं // 378 // केत्तियमित्यादि भावितार्थमेव / अहवा उक्कोसए जुत्ताणतए, इत्यादि प्रतीतमेव / तेण परं अजहण्णुक्कोसयाई, इत्यादि। जघन्याद0केवइअं'। 0 वेदेइ (न्ति)10४७७-५२० सूत्राणां स्थान एकमेव 146 सूत्राङ्कमस्ति। भावप्रमाणम्। 1.3.4.1.3.7 भा०प्र० अष्टविधानन्तकम्। भावशङ्कः।

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450